पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २६] चक्रदत्तव्याख्यासंवलिता। तुलां खदिरसारस्य द्वितुलामरिमेदसः। धाव्येलापनकोशीरपिप्पल्युत्पलचन्दनम् ॥२०५॥ प्रक्षाल्य जर्जरीकृत्य चतुोणेऽम्भसः पचेत् १९३ / लोभ्रं तेजोवती पथ्या न्यूयणं सथवाग्रजम् । द्रोणशेष कपायं तं फक्त्वा भूयः पचेच्छनैः । आदाडिमनिर्यासश्चाजोजीशर्करायुतः ॥२०६॥ ततस्तस्मिन्घनीभूते चूर्णीकृत्याक्षभागिकम् ॥१९४॥ | सतैलमाक्षिकास्त्वेते चत्वारः कवलनहाः । चन्दनं पद्मकोशीरं मजिष्ठा धातकी धनम् । चतुरोऽरोचकान्हन्युर्वाताचेकजसर्वजान् ॥२०७॥ प्रपौण्डरीकं यष्टयाहत्वगेलापझकेशरम् ।। १९५॥ कारवीमरिचाजाजी द्राक्षावृक्षाम्लदाडिमम् । लाक्षा रसाजनं मांसी त्रिफला लोध्रवालकम् । सौवर्चलं गुडं क्षौद्रं सर्वारोचकनाशनम् ॥ २०८ ॥ रजन्यौ फलिनीमेला समझा कट्फलं बचाम्' १९६ | वस्तिः समीरणे पिस्ते विरेकं वमनं कफे। यवालागुरुपत्तङ्गैरिकालनमावपेत् । कुर्याद्धृद्यानुकूलानि हर्पणं च मनोनजे ॥२०९ ॥ लवङ्गनखकंकोलजातिकोशात्पलोन्मितान् ॥१९॥ इत्यरोचकचिकित्सा। कर्पूरकुडवं चापि पुनः शीतेऽवतारिते । ततस्तु गुलिकाः कार्याः शुष्काश्चास्येन धारयेत् बारो योगाः वातपित्तकफसन्निपातजेषु भरोचकेषु क्रमात अरोचकचिकित्सामाह-कुठेत्यादिना अर्धश्लोकोक्ताश्च- तैलं चानेन कल्केन कपायेण च साधयेत् । ज्ञेयाः॥२०४-२०९॥ दन्तानां चलनभ्रंशशौशियक्रिमिरोगनुत् ॥ १९९ ॥ मुखपाकास्य दौर्गन्ध्यजाड्यारोचकनाशनम् । (अथ कर्णरोगनिदानम् ।) नावोपलेपपैच्छिल्यवस्वर्यगलरोगनुत् । नादोऽतिरकर्णमलस्य शोषः दन्तास्यगलरोगेषु सर्वेषां तत्परायणम् ॥२०० ॥ स्त्रावस्तनुश्चाश्रवणं च वातात् । खदिरादिगुदीकेयं तैलं च खदिरादिकम् । शोफः सरागो दरणं विदाहः इति खदिरादिगुटिका तैलं च। सपीतपूतिश्रवणं च पित्तात् ॥ २१०॥ तुलासित्यादिना खदिरादिगुटिकामाह--द्वितुलामरिमे. वैश्रुत्यकण्डस्थिरशोफशुक्ल- दसो विद्खदिरस्य खदिरसारस्य तु तुला विभक्ता एव स्निग्धश्रुतिः श्लेमभवेऽल्परूक च ! पत्तंगरमचंदनलचंगादीनां अन पलमानत्वं । दंतास्यवदरोगाः सर्वाणि रूपाणि तु सन्निपाता- पृथक् शालाक्योक्ता ज्ञेयाः परायणमिति परमयन श्रेष्ठ स्नावश्च तत्राधिकदोपवर्णः ॥ २११॥ भेपजमिति यावत् इति मुखरोगचिकित्सा ॥ १९३-२००॥ "वातादिभिःशोकमयातिलोभ- इति कर्णरोगनिदानम्। क्रोधैर्मनोधाशनगन्धरूपैः। अथ कर्णरोगचिकित्सा) अरोचकाः स्युः परिदृष्टदंत- कर्णशूले तु वातघ्नी हिता पीनसवत्किया। कपायवक्रश्च मतोऽनिलेन ॥ २०१ ॥ प्रदेहाः पूरणं नस्यं पाकनाचे व्रणक्रियाः ॥ २१२॥ कालमुष्णं विरसं च पूति भोज्यानि च यथादोषं कुर्यात्स्नेहांश्च पूरणान् । पित्तेन विद्याल्लवणं च वनम् । हिङ्गतुम्वुरुशुण्ठीभिस्तैलं च सार्पपं पचेत् । माधुर्यपैच्छिल्यगुरुत्वशैत्य- एतद्धि पूरणं श्रेष्ठं कर्णशूलनिवारणम् ॥ २१३ ॥ विवद्धसंबद्धयुतं कफेन ॥ २०२॥ देवदारुवचाशुण्ठीशताहाकुष्ठलैन्धवैः ।' अरोचके शोकसयातिलोभ- तैलं सिद्धं यस्तसूत्रे कर्णशूलनिवारणम् ॥ २१४ ॥ क्रोधाद्यहृद्याशुचि गन्धजे स्यात् । वराटकान्समाहृत्य दहेन्मृद्भाजने नवे । स्वाभाविकं चास्यमथाऽरुचिश्च तद्भस श्योतयेत्तेन गन्धतैलं विपाचयेत् ॥२१५॥ त्रिदोपंजे नैकरसं भवेत्तु ॥ २०३॥ रसाञ्जनस्य शुण्ट्याश्च कल्काभ्यां कर्णशूलनुत् । इत्यरोचकनिदानम् । वालमूलकशुण्ठीनां क्षारो हिङ्गु महौषधम् ॥ २१६ वातादिभिरित्यनेनारोचकानाह–अतिलोमेनारुचिरुच्यते । शतपुष्पा वचा कुष्टं दारु शिरसाञ्जनम् । अतिलोमेनारुचिकरणं दर्शयति ॥ २०१-२०३॥ सौवर्चलयवक्षारस्वर्जिकोद्भिदसैन्धवम् ॥ २१७ ॥ (अथारोचकचिकित्सा!) भूर्जग्नन्थिविड मुस्तं मधुशुक्तं चतुर्गुणम् । अरुचौ कवलग्रहा धूमाः समुखधावनाः । मातुलुङ्गरसश्चैव कदल्या रस एव च ॥ २१८ ॥ मनोजमन्नपानं च हर्षणाश्वासनानि च ।। २०४॥ सर्वैरेतैर्यथोद्दिष्टैः क्षारतैलं विपाचयेत् । कुष्ठसौवर्चलाजाजीशर्करा मरिचं विडम् । । वाधिर्य कर्णनादश्च पूयस्नावश्च दारुणः ॥२१९ ॥