पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८८ चरकसंहिता। [चिकित्सितस्थानम् किमयः कर्णशूलश्च पूरणादस्य नश्यति । नेत्ररोगानभिधाने कारणमाह । पराधिकारेविति 11 मुखकर्णाक्षिरोगेषु यथोक्तं पीनसे विधिम् । ॥ २२१-२२३॥ कुर्याद्भिपक समीक्ष्यादौ दोपकालवलावलम् २२० (अथ नेत्ररोगचिकित्सा।) इति कर्णरोगचिकित्सा । नेत्ररोगे समुत्पन्ने तरुणे तु विडालकः । नाद इत्यादिना कर्णरोगानाह-एते च शालाक्ये अष्टा- | कार्यो दाहोपदेहाश्रुशोफरागनिवारणः ॥ २२४ ॥ विंशतिरुक्ताः । तथापीह चतुर्वेव कर्णरोगेपु शेपाणामपि नागरं सैन्धवं सर्पिर्मण्डेन च रसकिया। कर्णरोगाणामवरोधो व्याख्येयः । शेषाणामपि वातादिजन्यला- | निवृष्टं चातिके तद्वन्मधुसैन्धवगैरिकम् ॥ २२५ ॥. त् ॥ वराटकानित्यत्र तद्भरमेति वराटकादाहभल गालयेत् । तथा शावरकं लोभ्रं घृतभृष्टं विडालकः। गंधतैलमिति सुगंधद्रव्यकल्कयुक्तं तैलं किंवा गंधद्रव्याधि- कार्या हरीतकी तद्वद्धृतभृष्टा रुजापहा ॥ २२६ ॥ वासितं तैलम् । पैत्तिके चन्दनानन्तामजिष्ठाभिर्विडालकः। वालमूलक शुण्ठीत्यत्रक्षारवत् तैलम् । मधुशुतं चतुर्गुण. कार्यः पझकयष्ट्याहमांसीकालीयकैस्तथा ॥ २२७॥ मिति मधुप्रधानं शुकं चतुर्गुणम् । शुक्तं च शुचौ गैरिकं सैन्धवं मुस्तं रोचना च रसक्रिया। भांडे द्रवनागरधान्ययुक्तं निरानस्थं तत् शुक्तमुच्यते । कफे कायर्या तथा क्षौद्रप्रियङ्गः समनःशिला ॥२२८ मातुलुंगकदलीरसौ तैलसमौ । यत्रोक्तं जतूकणे 'मधुनः सन्निपाते तु सर्वः स्यादहिरणोः प्रलेपनम् । शुक्तग्रहणेनैव गृहीतलात् शुक्तं च मूलकशताहादिक्षारवचा- पक्ष्माण्यस्पृश्यता कार्य सम्यक्षेत्राञ्जनं व्यहात्२२९ आश्चयोतनं मारुतजे काथो विल्वादिभिः शुभः। चतुर्लवणकुष्टदारुरसजिन नागरशोभांजनहिंगुधनभूज: मातुलुंग- कदलीरसैश्चतुर्गुणैः शुक्तैस्तैलं विपक्कं वाधिशूलजंतुम्नम् | कोणः सैरण्डतर्कारीवृहतीमधुशिग्रुभिः ॥२३०॥ ॥ २१०-२२०॥ | द्राक्षा दार्वी समलिष्टा लाक्षा द्विमधुकोत्पलैः। इति कर्णरोगचिकित्सा ॥ काथः सशर्करः शीतः पूरणं रक्तपित्तनुत् ॥२३॥ नागरत्रिफलासुस्तनिम्यवासारसः कफे। अथ नेत्ररोगनिदानम् ॥ कोणमाश्चयोतनं मिथैरोपधैः सान्निपातके ॥ २३२ अल्पस्तुरागोऽनुपदेहवांश्च वृहत्येरण्डमूलत्वक् शिनोलं ससैन्धवम् । प्रस्पन्दतोदातिरुजश्च चातात् । अजाक्षीरेण पिष्टं स्याहर्तिर्वाताक्षिरोगनुत् ॥ २३३ 'सतोदभेदोऽनिलजाक्षिरोगे सुमनाक्षारकाः शशास्त्रिफला मधुकं चला। पीतोपदेहः सुभृशोष्णमस्त्रम् ॥ २२१ ॥ पित्तरक्तापहा वर्तिः पिष्टा दिव्येन वारिणा ॥२३४ शुक्लोपदेहो वहुपिच्छिलाल सैन्धवं त्रिफला व्योपं शहनामिः समुद्रजः। नेनं कफात् स्याहुरुतासकण्डः। फेनः शैलेयकं सों वर्तिः श्लेष्माक्षिरोगनुत् २३५ सर्वाणि रूपाणि तु सन्निपाता- अमृताहाविसं चिल्वं पटोलं छागलं शकृत् । पसप्ततिर्नेनगदास्तु भेदात् ॥ २२२ ॥ प्रपौण्डरीकं यष्ट्याह दारू कालानुसारिवा ॥२३६ तेपामभिव्यक्तिरभिप्रदिष्टा | सुधौतञ्जर्जरीकृत्य कृत्वा चार्द्धपलांशकम् । शालाक्यतन्त्रेषु चिकित्सितं च । तोये पक्त्वा रसे पूते भूयः पक्के घने रसे ॥२३७॥ पराधिकारे तु न विस्तरोक्तिः कर्प च श्वेतमरिचाजातीपुष्पान्नवात्पलम् । शस्तेति तेनान न नः प्रयासः ॥ २२३॥ चूर्ण कृत्वा कृता वर्तिः सर्वघ्नी प्रसादनी २३८ इति नेत्ररोगनिदानम् । शङ्खप्रवालवैदूर्यलौहताम्रप्लवास्थिभिः । स्रोतोऽजश्वेतमरिचैर्वतिः सर्वाक्षिरोगनुत् ॥ २३९ अल्पस्वित्यादिना - चत्वारोऽक्षिरोगाऽभिधीयन्ते उपदेहो शाणार्ध मरिचादौ च पिप्पल्यर्णवफेनयोः । दूषिकं अत्यर्थोष्णस्रावि । अनुक्तनेत्रामयेषु आचार्याणां विप्रति-शाणार्ध सैन्धवाच्छाणं नवसौवीरकाञ्जनात् २४० पत्तिश्चेन्न । रोगाणां षट्सप्ततिः विदेहः प्राह करालस्तु षण्णवतिः पिष्टं सुसूक्ष्मं चित्रायां चूर्णाअनमिदं शुभम् । अशीति कौशीतकिः प्राह-उक्तं 'तत्रसत्यप्तविधं स्थानासन्नौ कण्डूकाचकफार्तानां मलानां च विशोधनम् २४१ प्रकीर्तितः । त्रयोदशतु शुक्लस्थाः पडूरोगाः कृष्णभागजाः।। वस्तमूत्रे त्र्यहं स्थाप्यमेलाचूर्ण सुभावितम् । पंचविंशतिदृष्टिस्थाः पोडशेति च सर्वगा' इति । एतेषां ज्ञानोपायमाह--तेषामित्यादि । अभिव्यक्तिरिति लक्षणम् । १ सर्वघ्नीति त्रिदोषतीति।