पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः२६] चक्रदत्तव्याझ्यासंवलिता चूर्णाजनं.च तैमियक्रिमिपैल्ल्यसलापहम् ॥ २४२ ॥ (अथ खालित्यरोगनिदानम् ।) सौचीरमअनं तुत्थं ताप्यो धातुर्मन:शिला तेजोऽनिलाद्यैः सह केशभूमि चक्षुण्या मधुकं लोहमणयः पौप्पमजनम् ॥ २४३ ॥ दग्ध्वाशु कुर्यात्खलितं नरस्य । सैन्धवं शौकरी दंष्ट्रा कतकं चाजनं शुभम् । किंचित्तु दग्ध्वा पलितानि कुर्या- तिमिरादिषु चूर्ण वा वर्तियमनुत्तमा ॥ २४४॥ द्धरित्नभत्वं च शिरोरुहाणाम् ॥ २५५ ॥ कतकस्य फलं शहः सैन्धवं यूपणं सिता। फेनो रसाजनं क्षौद्रं विडङ्गानि मनःशिला ॥ २४५ तेज इत्यादिना खालिवलक्षणमाह-तेजःशब्देन कुक्कुटाण्डकपालं च वर्तिरेषा व्यपोहति । | देहोष्मानिमतः स पाताधैर्युक्तः खालित्यं करोतीति योज- तिमिरं पटलं काचं मलं चाशु सुखावती ॥२४६॥ | नीयम् । केचित्तु तेजःशब्देन पित्तमपि वर्णयन्ति हरित्प्र- भल मिति कपिलत्वम् । शिरोरुहाणामिति केशानाम् । इति सुखावतीवर्तिः। मेपजसंग्रह मिति भेषजाभिधायक ग्रन्थम् ॥ २५५ ।। त्रिफला कुकुटाण्डत्वकासीसमयसो रजः। नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः ।। २४७ इत्यूचजत्थगदैकदेशः प्रोक्तश्चिकित्सा तु परं निवोध । आजेन पयसा पिष्वा भावयेत्तानभाजने । अतःपरं भेषजसंग्रहं तु सतरानं स्थितं भूयः पिष्ट्वा क्षीरेण वर्तयेत् । निवोध संक्षेपत उच्यमानम् ॥ २५६ ॥ एपा दृष्टिमदा पर्तिरन्धस्याभिन्नचक्षुपः॥ २४८ ॥ इति दृष्टिप्रदा वर्तिः। इति खालित्यरोगनिदानम् । वदने कृष्णसर्पस्य निहितं मासमञ्जनम् । | खालित्ये पलिते वल्या हरिलोनि च शोधितम् । ततस्तस्मात्समुद्धृत्य सशुष्कं चूर्णयेहुधः ॥ २४९ ॥ नस्यैस्तलैः शिरोवप्रलेपश्चाप्युपाचरेत् ॥ २५७ ॥ सुमनःक्षारकैः शुष्करीशैः सैन्धवेन च। | सिद्ध विदारीगन्धाद्यैर्जीवनीयैरथापि च । एतन्ने भाजनं कार्य तिमिरनमनुत्तमम् ॥ २५० ॥ नस्यं स्यादणुतैलं वा खालित्यपलितापहम् ॥२५८] पिप्पल्यः किंशुकरसो वसा सर्पस्य सैन्धवम् । क्षीरात्सहचराङ्गङ्गाराजाच सुरसादसात् । जीर्ण घृतं च सर्वाक्षीरोगनी स्याद्रसक्रिया ॥२५१॥ प्रस्थैस्तु कुडवस्तैलाद्यष्ट्याहपलकल्कितः ॥२५९ ॥ कृष्णसर्पवसा क्षौद्रं रसोधाच्या रसक्रिया। सिद्धः शैलासने भाण्डे मेपशृङ्गे च संस्थितः । शस्ता सर्वाक्षिरोगेपु काचार्बुदमलेषु च ॥ २५२ ॥ नस्यं स्याद्भिपजा सम्यग्योजितं पलितापहम् २६० धात्रीरसाअनक्षौद्सपिभिस्तु रसक्रिया। भिपजा क्षीरपिष्टौ वा दुग्धिकाकरवीरको । पित्तरक्ताक्षिरोगनी तैमियपटलापहा ॥ २५३ ॥ उत्पाट्य पलितं देयौ तावुभौ पलितापही ॥२६१॥ धात्रीसैन्धवंपिप्पल्यः स्युरल्पमंरिचाः समाः। विस्वरसाक्षीरादिप्रस्थं मधुकास्पलम् । क्षौद्रयुक्ता निहन्त्यान्ध्यं पटलं च रसक्रिया ॥२५४ तैः पचेत्कुडवं तैलात्तन्नस्यं पलितापहम् ।। २६२ ॥ इति नेत्ररोगचिकित्सा । आदित्यवल्लल्या मूलानि कृष्णशैरेयकस्य च । उत्पन्नमात्रेत्यादिना नेत्ररोगचिकित्सितमाह-विडालकः | सुरसस्य च पत्राणि पत्रं कृष्णशणस्य च ॥ २६३ ॥ नेत्रवहिर्लेपः शालाक्ये उच्यते निघृष्टमित्यादौ तद्वदिति मार्कवं काकमाची च मधुकं देवदारु च। रसझियावदित्यर्थः । हरीतत्वात् हरीतकीतयुक्तो विडाल- | पृथग्दशपलांशानि पिप्पल्यस्त्रिफलासनम् ॥२६॥ कः। सन्निपातेतु सर्वैरिति प्रत्येकमुक्तविडालकद्रव्यैः प्रले- प्रपौण्डरीक मञ्जिष्ठा लोधे कृष्णागुरूत्पलम् । पनं कार्यमित्यर्थः । नेत्रांजनं व्यहादित्यत्र प्रायोऽक्षिरोगाणां आम्रास्थि कर्दमः कृष्णो मृणालं रक्तचन्दनम् २६५ त्र्यहेण पाकात् त्र्यहादित्युक्तम् । पाकलक्षणं तंत्रांतरे-प्रशस्त-नीलीभल्लातकास्थीनि कालीसमदयन्तिकाः। वर्मता चाक्ष्णोः संत्रावाचप्रशांतता । वेदनाकंडू.... ......पक्का- सोमराज्यसनः शस्तं कृष्णं पिण्डीतचित्रको २६६ क्षिणदलक्षणं । आग्थ्योतनमक्षिसेकः। सुमनसः क्षार जातीसुम- पुष्करार्जुनकाश्मर्याण्यानजम्बूफलानि च । .नः क्षारः । श्वेतमरिचं पुष्पं पुष्पांजनं प्लवः पक्षिविशेषः द्वौ : पृथक् पञ्च पलांशानि तैः पिटैराढकं पचेत् २६७ च पिप्पल्वर्णचफेनी शाणाविस्वर्थः । चित्रायामिति चित्रा- | भीतकस्य तैलस्य धात्रीरसचतुर्गुणम् । नक्षत्रे । ताप्यो धातुः तापीनदीभवः । चक्षुध्या वनकुलंथिका कुर्यादादित्यपाकं वा यावच्छुएको भवेदसः २६८ पौष्पमंजनं, पुष्पांजनं ॥ अभिन्नचक्षुष इति अमिन्नपाकस्य । | लोहपात्रे ततः पूर्त संशुद्धमुपयोजयेत् । ॥ २२४-२५४ ॥ इति नेत्ररोगचिकित्सा। पाने नस्यक्रियायां चं शिरोऽभ्यङ्गे तथैव च २६९