पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९० चरकसंहिता। [चिकित्सितस्थानम् . एतञ्चक्षुष्यमायुष्यं शिरसः सर्वरोगनुत् । लिह्याद्वा पिप्पलीपथ्ये तीक्ष्ण मद्यं पिबेच स:२८१ सहानीलमिति ख्यातं पलितघ्नमनुत्तमम् ॥ २७० ॥ रक्तजे स्वरभेदे तु सधृता जाङ्गला रसाः। इति सहानीलतैलम् । द्राक्षाविदारीक्षुरसाः सघृतक्षौद्रशर्कराः ॥ २८२ ॥. प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः। यञ्चोक्तं क्षयकासनं तच सर्व चिकित्सितम्। कार्पिकैस्तैलकुडवो द्विगुणासलकीरसः ॥ २७१ ॥ पित्तजस्वरभेदनं शिरावेधश्च रक्तजे ॥ २८३ ॥ लिद्धः सप्रतिमर्शः स्यात्सर्वमूर्धगदापहः । सन्निपाते हिताः सर्वाः क्रिया न तु शिराविधिः । क्षीरं पियालयष्ट्याहे जीवकाद्यो गणस्तिलाः ॥२७२ | इत्युक्तं स्वरसेदस्य समासेन चिकित्सितम् ॥२८॥ कृष्णा वक्ने प्रलेपः स्याद्धरिल्लोमनिवारणः। इति स्वरभेदचिकित्सा। यष्ट्याहृतिलकिक्षल्कक्षौद्रमामलकानि च ॥२७३ ॥ सर्पिप्युपरिभक्तानीलादिना स्वरभेदचिकित्सामाह-वाता- बूंहयेद्रयेचैतत्केशान्मूर्धप्रलेपनात् । दिखरभेदलक्षणं यद्यपीह नोक्तं तथापि राजयक्ष्म चिकि- पचेसैन्धवशुक्तास्लैरयश्चूर्ण सतण्डुलम् ॥ २७ ॥ सोतमेव योद्धव्यम् । यद्यपि तत्र चिकित्सोका तथापि तेनालितं शिरः शुद्धमस्निग्धसुपितं निशि। तत्प्रातत्रिफलाधौतं स्यात्कृष्णमृदुमूर्धजम् । इह खरमेदस्याधिकृतलात्पुनरप्युच्यते । चतुष्प्रयोगैरिति चातव्या- अतश्चूर्णोऽम्लपिष्टश्च रागः सत्रिफलो वरः ॥२७५ धौ वक्ष्यमाणैः । जीवनीयवृतं वातरक्ते वक्ष्यमाणम् । अभ्यंगगंडूपमस्तुप्रयोज्यैः बलारानामृताहयैः कुर्याच्छेपेषु रोगेषु वृषघृतं रक्तपित्तचिकित्सोक्तम् । रक्तजे खरभेदे च इति कियां स्वां स्वां चिकित्सिताम् । रक्तनं खरभेदनं चिकित्सितमिति संबंधः । इति स्वरभेद शेपेष्वादौ च निर्दिष्टा सिद्धौ चान्या प्रवक्ष्यते २७६ चिकित्सा ॥ २७७-२८४ ॥ इति खालित्यचिकित्सा। भवन्ति चान। खालित्येत्यादिना । खालित्यादिचिकित्सितमाह-हरि- होम्नीति कपिललोनी। शिलासमे पानेति अश्ममये पात्रे। वातपित्तकफा नृणां वस्तिहन्मूर्धसंश्रयाः। आदित्यवर्ध्या मूलानीति आदित्यवर्णी सूर्या । कृष्णसरीयकः तस्मात्तु स्थानसामीप्याद्धर्तव्या वमनादिभिः २८५ कृष्णाझिंटी । सोमराजी शस्तं कृष्णं लोहम् । कृष्ण- अध्यात्मलोके वाताद्यैर्लोको वातरवीन्दुभिः । पिंडितचित्रकाविति कृष्णमदनकृष्णाचित्रको । आदित्यपाक-पीड्यते धार्यते चैव विकृताविकृतैस्तथा ॥ २८६ ॥ मिति आदित्यरश्मिसंवन्धादेव पक्वम् । अत्र बहुभागैरिति विरुद्वैरपि नत्वेते गुणमन्ति परस्परम् । वहुवचनात् पृथक्भावे सिद्धेऽपि पृथगिति पदं सिद्धस्यापि दोषाः सहजसात्म्यत्वादिषं घोरमहीनिव ॥२८७॥ त्रिफलापृथक् भावस्य द्योतनार्थ कल्कभूयस्त्वात् । समानक- त्रिमर्मजानां रोगाणां निदानाकृतिभेषजम् । इत्यादियोगाः केशरंजकाः । पचेत्सैंधवेत्यादौ सैंधवायचूर्ण- | विस्तरेण पृथग्दिष्टं त्रिमर्मीये चिकित्सिते ।। २८८ ॥ स्तंडुलानां सलसिद्धमिति । शेषेषु रोगेध्विति श्वासकासज्वरा उक्तानुक्तचिकित्सार्थमाह-वातपित्तकफेलादिषु वमना- रक्तपित्तशोषेषु पीनसोपवतयोक्तेषु । शेपेपु रोगेम्वित्यादौ दीनां कर्मणां मध्ये यस्य कर्मणः समीपदोपहरणसामर्थ्य शेपशब्दनिर्देशेन अनुत्रिमर्मजरोगग्रहणम् । आदौ भवति तेन कर्मणा हर्तव्येति । वातादीनामेव विकृताविकृ- निर्दिष्टा इति सामान्यादिहैव त्रिमर्मजरोगादिष्टा चिकित्सा | तानां देहपीडकलमाह-अध्यात्मेत्यादि । अध्यात्मलोक- ज्ञेया। सिद्धौ वान्याप्रवक्ष्यतेति त्रिमर्मजायां सिद्धौ वक्ष्यते ॥ श्चेतनलोकः । लोक इति जगत् । अत्र दृष्टांते इन्दुस्थानीय- ॥ २५६-२७६॥ श्लेष्मा रविस्थानीयं पित्तं विकृतैः पीयते अविकृतैर्धार्यते (अथ स्वरभेदचिकित्सा।) इति व्यवस्था । दोषाणां यस्य गुणविरोधात्संभूयकार्य सपीण्युपरिभक्तानि स्वरभेदेऽनिलात्मके । करणे यथा विरोधो न भवति तदाह-विरुद्धरपीति। पर- तैलैश्चतुष्प्रयोगैश्च वलाराजामृताभयैः ॥२७७ ॥ स्परविरुद्धैरपि यथा श्लेष्मणः स्नेहपैच्छिल्यगौरवादीनां वात- वहितित्तिरिदक्षाणां पञ्चमूलगतानसान् । गुणे रौक्ष्यंलघवादिमिः विपरीतानां च परस्परोपघातकत्वं मायूरं क्षीरसर्पिर्वा पिवेन्यूपणमेव वा ॥ २७८ ॥ यदृष्टं तदिह दोषसंसर्गे न भवति । कुतो न नंतीत्याह- पैत्तिके तु विरेकः स्यात्पयश्च मधुरैः शृतम् । सहजसात्म्यलादिति । स्वाभाविकसात्म्यभावोऽनुपधातक- सर्पिगुंडो घृतं तिक्तं जीवनीयं वृषस्य वा ॥ २७९॥ त्वम् । अयंच खभावः कर्मजन्यो वा भवतु उभयथाप्य: कफजे स्वरभेदे तु तीक्ष्णं मूर्धविरेचनम् । चिंय एव । नानयुक्तिवाधा भवति तेन परस्परगुणोपघात- विरेको वमनं धूमो यवान्नकटुलेवनम् ॥ २८० ॥ व्यभिचारः चंद्रिकाकृतः सुश्रुते प्रपंचितः स न भवति । चव्यभार्यभयान्योपक्षारमाक्षिकचित्रकान् । विरुद्धस्याप्यनुपघाते दृष्टांतमाह-घोरं विपमहीनिव निमर्म-