पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २७] चक्रदत्तव्याख्यासंवलिता ५९१ ॥१०-१४॥ जानामिति संग्रहो व्यक्तः । इति निमर्मीयचिकित्सितं समाप्तम् महासरसि गम्भीरे पूर्णेऽम्बु स्तिमितं यथा। ॥ २८५-२८८॥ तिष्ठति स्थिरमक्षोभ्यं तद्वदूरुगतः कफः॥१०॥ इति चरकसंहितायां त्रिमर्मीयचिकित्सितं नाम गौरवायाससङ्कोचदाहरुक्सुप्तिकम्पनैः । षडूविंशोऽध्यायः ॥२६॥ भेदस्फुरणतोदैश्च युक्तो देहं निहन्त्यसून् ॥ ११ ॥ ऊरन्लेष्मा समेस्को दोपौ द्वावविभूय तु । सप्तविंशोऽध्यायः। स्तम्भयेत्स्थैर्यशैत्याभ्यामूरुस्तम्भस्ततस्तु सः ॥१२॥ अथात ऊरुस्तम्भचिकित्सितं व्याख्यास्यामः। प्राग्रूपं ध्याननिद्रातिस्तैमित्यारोचकज्वराः। लोमहर्पश्च छर्दिश्च जोर्वोः सदनं तथा ॥ १३ ॥ श्रिया परमया वाया परया च तपादिया। वातशङ्किसिरज्ञानात्तस्य स्यात्नेहनात्पुनः । अहीनं चन्द्रसूर्याभ्यां सुमेरुमिव पर्वतम् ॥ १॥ पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ॥ १४ ॥ धीधृतिस्मृतिविज्ञानज्ञानकीर्तिक्षमालयम् । . अग्निवेशो गुरुं काले संशयं परिपृष्टवान् ॥२॥ महासरसीत्यादि दृष्टांतेन ऊरुस्तंभारंभकप्रधानस्य कफस्य भगवन् पञ्च कर्माणि समस्तानि पृथक् तथा । प्रबलतामाह-यद्यपि ऊरुस्तंभस्य त्रिदोषजनितत्वमिहोक्तं निर्दिष्टान्यासयानां तु सर्वेषामेव भेषजम् ॥ ३ ॥ तथा सूत्रस्थानेऽपि एकोरुस्तंभः त्रिदोपमात्रजन्य इत्यने- दोपजोऽस्त्यामयः कश्चिद्यस्यैतानि भिषग्वर । नोक्तस्तथापि कफप्राधान्यादन कफ एवोपदिष्टः । अतएवाने न स्युः शक्तानि शमने साध्यस्य क्रियया तता| अरु लेष्मेत्यादिना अरुस्तंभशब्दनिरुक्ति उत्पादसामग्री अस्त्यूरुस्तम्भ इत्युक्ते गुरुणा तस्य कारणम् । चाह । स्थैर्यशैत्याभ्यामित्यनेन स्तंभनक्रियामाह । तथाच स्थैर्यशैत्ययोः कफगुणयोः स्तंभन करणे कारणतां दर्शयति । सलिङ्ग पजं भूयः पृष्टस्तेनाब्रवीद्गुरुः ॥ ५ ॥ "तिन्धोष्णलघुशीतानि जीर्णाजीणे समश्नतः। सरुस्तंभे लेहप्रयोगजं दोषमाह-वातशंकिभिरियादि । वशुष्कदधिक्षीरग्राम्यानूपौदकामिपैः ॥६॥ वातशंका चास्मिन् सुप्तिसंकोचादिना वातसमानलिंगदर्शना- पिष्टच्यापन्नमद्यातिदिवास्वप्नप्रजागरैः । द्भवति । अस्य संस्नेहेन दोषाः कृच्छ्रादुद्धरणमिसन्तोक्ताः लहानाध्यशनायासभयवेगविधारणः॥७॥ कोहाचामं चितं कोष्ठे वातादीन्मेदसा सह । | जचगेरुग्लानिरत्यर्थ शश्वद्यादाहवेदना । रुष्ट्वाशु गौरवादूरू यात्यधोगैः शिरादिभिः ॥८॥ पदं च व्यथते न्यस्तं शीतस्पर्श न बेति च ॥ १५॥ पूरयेत्सक्थिजसोरु दोषो मेदोवलोत्कटः ! संस्थाने पीडने गत्यां चलने चाप्यनीश्वरः। अविधेयपरिस्पदं जनयत्यल्पविक्रमम् ॥९॥ अन्यनेयौ हि संभग्नावूरुपादौ च मन्यते ॥ १६॥ ' त्रिभीयानपि वहून् रोगान् पंचकर्मसाध्यानं दृष्ट्वा पंच- | यदा दाहार्तितोदातॊ वेपनः पुरुषो भवेत् । कर्मसाध्ये ऊरुस्तमे जातस्मरण आचार्यः ऊरुस्तंभचिकि- ऊरुस्तम्भस्तदा हन्यात्साधयेदन्यथा नवम् ॥ १७॥ सितमाह-भवतिहि विरोधदर्शनात् तद्विरोधस्सरणं । अही जंघोरुग्लानिरित्यादि तु लक्षणं भिन्नसामग्रीक भूते अन्येतु नमिति सर्वदा युक्तम् । समस्तानीति मिलितानि दोषज इति दोषप्रयोगकृतं असाध्यलक्षणमेतदाहुः ॥ १५-१७ ॥ पदं मानसागंतुनिरासार्थम् । तन्निरासस्तु तयोः पंचकर्म- तस्य न मेहनं कार्य न बस्तिन विरेचनम् । विषयतया प्रसिद्धलात् । तथा दोपजस्याप्यसाध्यस्य साधने न चैव वमनं यस्मात्तन्निबोधत कारणम् ॥ १८ ॥ पंचकर्माणि समर्थानि तनिरासार्थमाह-साध्यस्य सतः इति वृद्धये श्लेष्मणो नित्यं स्नेहनं वस्तिकर्म च । . संबंधः । भूयो ऊरस्तंभस्य कारणादीनि पृष्टो गुरुः । जीर्णा- तत्स्थस्योद्धरणे चैच न समर्थ विशोधनम् ॥ १९ ॥ जीर्णः स्तोकशेषाजीर्ण इति 1 आमं वितमिति रसशेफ्रूपम् । | कर्फ कफस्थानगतं पित्तं च वमनासुखम् । कोठे वातादीन् मेदसा सहेति मेदसहितमामं वातादीनां । हर्तुमामाशयस्यौ च सनात्तावुभावपि ॥ २०॥ रोधकं ज्ञेयम् । आमं च त्रिदोषसहितमेवे शिरादिभिः ऊरू | पक्वाशयस्थाः सर्वे च वस्तिभिर्मूलनिर्जयात् । चातिदोषो मेदोचलोत्कष्टं इति दोपः आमरुद्ध वातादि । शक्या न त्वाममेदोभ्यां स्तब्धा जसोरुसंस्थिताः२१ यदा दोपो मलोत्कट इति पाठः तदागस्य विशेषणम् । वातस्थाने हितच्छेत्याइयोः स्तम्भाश्च तद्वताः । तद्विग्रहेणैव यद्यपि अंघोहिणं प्राप्तं तथापि तयोरभिधानं न शक्या: सुखमुद्धर्तुं जलं निम्नादिव स्थलात् २२ विशेषेण तत्पूरणोपदर्शनार्थम् । अविधेयपरिस्पंदमिति संप्रति सेहवस्त्यादिकप्रतिषेधोपपत्तिमाह-तस्येत्यादि । ने- अखाधीनइन्द्रियं अल्पविक्रम इति चातेनाल्पक्रियं भक्रिय | हस्य दोपो यद्यपि पूर्वोक्तः तथापीदानी यथादोपकारक नेहनं मा करोतीस्यर्थः ॥ १-5... भवति तथा प्रतिपाद्यते । शिरोविरेचनं चात्र सर्वथैवासंभाव्यमा.