पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९२ चरकसंहिता। [ चिकित्सितस्थानम् UV एवं - नखादेव नोपन्यस्तमिति ज्ञेयम् । स्नेहनमिति लेहेन वस्तिकर्म च | पियेन्मधुयुतं तुल्यं चूर्ण वा वारिणाप्लुतम् । श्लेष्मवृद्धिकरवान्न युतम् । किंवा वस्तिकर्म विशेषणं स्नेहन- | सक्षौद्रं दधिमण्डं वाप्यूरुस्तम्भविनाशनम् ॥ ३२ ॥ मिति पदम् । तेनानुवासनमिति लभ्यते । निल्हतु मूर्धामतिविपां कुष्ठं चित्रकं कटुरोहिणीम् । विरेचनशब्देनैव शोधनानिधायिना गृहीत एव अतएव | पूर्ववद्वा पिवेत्तोये रात्रिस्थितमथापि वा ॥ ३३ ॥ ऊरुस्तंभदोपोद्धरणासमर्थाशोधन विवरणे निरहोऽ- | स्वर्णक्षीरीमतिविषां मुस्तं तेजोवती वचाम् । प्युतः । उक्तदोपहरणासामर्थ्य वमनविरेचननिरूहाणां सुराहं चित्रकं कुष्टं पाठां कटुकरोहिणीम् ॥ ३४ ॥ क्रमेण विशृण्वन्नाह-लेष्मस्थानगत इत्यादि हर्तुं शक्यमिति लेहयेन्मधुना चूर्ण सक्षौद्रं वा जलान्वितम् । विभक्तिलिंगविपरिणामाद्योजनीयम् । तावुभौ निर्हर्तुमशक्यौ । फली व्याघनखं हेम पिवेद्वा मधुसंयुतम् ॥ ३५ ॥ सर्वे हि वातपित्तश्लेष्माणः । मूलनिर्जयादितिपदं वमन- त्रिफलां पिप्पली मुस्तं चव्यं कटुकरोहिणीम् । मित्यनेन तथा वस्तिरित्यनेन योज्यम् । मूलनिर्जयादिति लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नरः ॥ ३६॥ मूलच्छेदात् ॥ वमनादीनां साध्यं विपयं दर्शयिता असाध्यं शाष्टिा गुमा खादुकंटक पिकंकतं पूर्ववदिति पूर्वेण विपयमाह-शक्येत्यादि । तथा मेदसः स्तब्धत्वेन वमना- संवध्यते । गुग्गुलुं च मूत्रे उपित्तं पिवेदिति योज्यम् । दीनां अंघोरुस्थानेऽसमर्थत्वं ज्ञेयम् । ऊरुस्तंभदोपस्य वमना- जलान्वितं पिवेदिति शेपः । फली न्यग्रोध; । हेम नागकेश- दिनामसामर्थ्य हेत्वंतरमाह-वातस्थानेति । जंघोररूपे रम् ॥३१-३६॥ वातस्थाने । तच्छेत्यादिति वातशैत्यात् ॥ १८-२२ ॥ अपतर्पणजश्चेत्स्याहोपः संतर्पयेद्धितम् । तस्य संशमनं नित्यं क्षपणं शोपणं तथा। युक्त्या जाङ्गलजैर्मासैः पुराणैश्चैव शालिमिः ॥३७॥ युक्त्यपेक्षी मिपक कुर्यादधिकत्वात्कफामयोः॥२३॥ | रूक्षणाद्वातकोपश्चेन्निन्द्रानाशार्तिपूर्वकः । सदा रूक्षोपचाराय यवश्यामाककोद्रवान् । स्नेहस्वेदमस्तत्र कार्यों वातामयापहः ॥ ३८ ॥ शाकैरलवणैरद्याजलतैलोपसाधितैः ॥२४॥ पीलुपर्णी पयस्या च रास्ता गोक्षुरको वचा। सुनिषण्णकनिम्बार्कवेनारग्वधपल्लवैः । सरलागुरुपाठाश्च तैलसेभिर्विपाचयेत् ॥ ३९ ॥ बायसीवास्तुकैरन्यैस्तिक्तैश्च कुलकादिभिः ॥२५॥ सक्षौद्रात्प्रसृतं तस्मादजलिं वापि ना पिवेत् । क्षारारिष्टप्रयोगाच हरीतक्यास्तथैव च । कुष्टं श्रीवेटकोदीच्यसरलं दारुकेशरम् । मधूदकस्य पिप्पल्या ऊरुस्तम्भविनाशनाः ॥२६॥ अजगन्धाश्वगन्धा च तैलं तैः सार्पपं पचेत् ॥४०॥ समङ्गां शाल्मलीं विल्वं मधुना सह ना पिबेत् । | सुक्षौद्रं मात्रया तचाप्यूरुस्तम्भार्दितः पिवेत् । तथा श्रीवेष्टकोदीच्यदेवदारुलतान्यपि।" | रोक्षान्मुक्त अरुस्तम्भात्ततश्च स विमुच्यते ॥४१॥ चन्दनं धातकी कुठं तालीशं नलदं तथा ॥ २७ ॥ द्वे पले सैन्धवात्पश्च शुण्ठ्या प्रन्थिकचित्रकात् । चिकित्सामाह-तस्येत्यादि । तयोरुस्तंभस्य शमनं कर्त- द्वे द्वे सल्लातकास्थीनि विंशति तथाढके ॥ ४२ ॥ व्यं न शोधनमित्यर्थः । क्षपणं शोधनं आमकफयोः । आरनालात्पचेत्प्रस्थं तैलस्यैतैरपत्यम् । कुर्यादिति योजना । तत्र क्षपणं शोपणं द्रवभागविशोपणं । गृभस्यूरुग्रहार्थोऽतिसर्ववातविकारनुत् ॥४३॥ वायसी काकमाची । कुटकं कारवेल्टकम् । शाल्मलं शाल्मली पलाभ्यां पिप्पलीमूलनागराइष्टकवरः । श्रीवेष्टकलता । एतानि मधुना पिवेदिति संबंधः ॥ तैलप्रस्थः समो दना गृध्रस्यूरुग्रहापहः ॥ ४४ ॥ ॥१३-२७॥ इत्यष्टकसरतैलम्। मुस्तं हरीतकी लोभ्रं पद्मकं तिक्तरोहिणीम् । इत्याभ्यन्तरमुद्दिष्टमूरुस्तम्भस्य भेषजम् । देवदारु हरिद्रे के वचा कटुकरोहिणीम् ॥ २८ ॥ श्लेष्मणः क्षपणं त्वन्यद्वाह्यं शृणु चिकित्सितम्॥४५॥ पिप्पली पिप्पलीमूलं सरलं देवदारु च । वल्मीकमृत्तिकामूलं करञ्जस्य फलं त्वचम् । चव्यं चित्रकमूलानि देवदारु हरीतकीम् ॥ २९ ॥ इष्टकानां ततश्रूणः कुर्यादुत्सादनं भृशम् ॥ ४६॥ भल्लातकं समूलां च पिप्पली पञ्च तान् पिवेत् । मूलैर्वाप्यश्वगन्धाया मूलैरकस्य वा भिपक्। सक्षौद्रानर्धश्लोकोकान्कल्कानूरुग्रहापहान् ॥३०॥ पिचुमर्दस्य वा मूलैरथवा देवदारुणः ॥ ४७ ।।। मुस्तेल्यादिकाः पंचयोगा' अर्धश्लोकोका ऊरुप्रहापहाः ॥ क्षौद्रसर्पपवल्मीकमृत्तिकासंयुतैर्भिषक् । ॥२८-३०॥ गाढमुत्लाद्नं कुर्यादूरुस्तम्से प्रलेपनम् ॥४८॥ शाष्टिां मदनं दन्तीं वत्सकस्य फलं वचाम् । दन्तीद्रवन्तीसुरंसासर्षपैश्चापि वुद्धिर्मान् । सूर्वामारग्वधां पाठ करजं कुलकं तथा ॥ ३१ ॥ तर्कारीशिग्रुसुरसविश्ववत्सकनिम्वजैः॥४९॥