पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २८] चक्रदत्तव्याख्यासंवलिता ५९३ पत्रमूलफलैस्तोयं नृतमुणं च सेचनम् । नोको ज्ञेयः। द्विविधमिति आंतरं चायं च । मेपज मिति पिष्टं तु सर्पपं मूत्रेऽध्युपितं स्यात्मलेपनम् ॥ ५० ॥ औषधम् ॥ ५७–५९ ॥ वत्सकः सुरसं कुष्ठं गन्धास्तुम्बुरुशिग्नुको । ऊरुस्तंभचिकित्सितं समाप्तम् । हिस्रार्कमूलवल्मीकमृत्तिकाः सकुठेरकाः ॥ ५१ ॥ दधिसैन्धवसंयुक्त कार्यमेतैः प्रलेपनम् । ऊरुस्तम्भविनाशाय भिपजा जानता क्रमम् ॥५२॥ अष्टाविंशोऽध्यायः। श्योनाकं खदिरं विल्वं वृहत्यौ सरलासनी। शोभाजनकतर्कारीश्वदंष्ट्रासुरसार्जकान् ॥ ५३ ॥ अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः। अग्निमन्थकरी च जलेनोत्वाथ्य सेचयेत् । "वायुरायुर्यलं वायुर्वायुर्धाता शरीरिणाम् । प्रलेपो मूत्रपिष्टैर्याप्यूरुस्तम्भनिवारणः॥ ५४॥ 'कफक्षयार्थ शक्येपु व्यायामेष्वनुयोजयेत् । वायुर्विश्वमिदं सर्व प्रभुर्वायुश्च कीर्तितः॥१॥ स्थलान्याकामयेत्कालं शर्कराःसिकतास्तथा ॥५५॥ ऊरुस्तंभनेपजे विलक्षणाद्वातप्रकोपो भवतीति संबंधा- प्रतारयेत्प्रतिस्रोतों नदी शीतजलां शिवाम् । दूरुस्तंभानंतरं वातव्याधिचिकित्सितमारभ्यते । वात एव सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ॥ ५६ ॥ च्याधिरिति पक्षे विकृतश्च वातः सर्वांगैकरूपतामापन्नः विवि- तथा विशुपकेऽस्य कफे शान्तिमूरुग्रहो ब्रजेत् । धपीडाकरखाद्वातव्याधिरुच्यते । यदा वाताच्याधिरिति पक्ष- आवस्थिकं क्रममाह-अपतर्पणेत्यादिना । रूक्षणा दित्या- रूपो व्याधिर्वातव्याधिरुच्यते । ज्वरादयस्तु यद्यपि वाता- स्तदा वातात् दोपदूष्यसंमूर्छन विशेषरूपात सर्वागैकांग- दिना सेहविधानमावस्थिकं तेन सामान्येनात्र विहितलेह- दुत्पद्यते तथापि ते दोपांतरेगापि वातं विना भयंतीति निषेधेन समं न विरोधि अस्य विरोधापवादवात् । पीलु- पर्णी मोरटः । रानाभेद इत्यन्ये । सौदामिति पादिक कला नात्र शास्ने वातव्याधिशब्देनोच्यते । येऽपि चान कफपित्तावृतलाद्वाताद्विकाराः व्याधित्वेन वक्तव्याः तेऽति- क्षौद्रम् । अजगंधा अजमोदा । भल्लातकास्थीनि विंशतिरिति प्रधानं वातं यिना न भयंतीति कला वातव्याविरूपाः । एवम् अभिधानेन पलाभ्यामिति पिप्पलिसमुदायात्पलाभ्याम् यथा वातिकाश्च व्याधयः पृथचिकित्सयोच्यन्ते तथा अष्टकदर इति तैलादष्टगुणः कदरः कदर तक्रम् । पिचुमर्दो | पित्तजाः कफजाश्च चिकित्स्यतामिति न वाच्यम् । यतः मियः । द्रवंती दंतीभेदः । तर्कारी जयंती : गंधा इत्यगुर्या- पित्तकफहतानां व्याधीनां न तथा प्राधान्यं यथा वात- धुक्ता इह ग्राह्याः। कुठेरकः पर्णासः । शक्येपु वोढुं शक्येपु जानाम् । तेन वातजानामेव पृथक् चिकित्सोच्यते। अत्र जलप्रतरणं कथमस्य श्लेष्मक्षयकरं भवति । यस्माजल- कफपित्तजानां तु अनाविष्कृतानां वमनविरेचनादिकफ- संबंधमात्रेण श्लेष्मद्धिरेव प्राप्ता । उच्यते-जलेन बहिनि- पित्तचिकित्सव युक्तति ज्ञेयम् । वायोः विकारं ज्ञापयितुं गेच्छदूष्मणः निरुद्धस्यान्तःप्रवेशात् लेमसंघातभेदन तत्स्वभावज्ञानं विना विकृतिविज्ञानस्य अपार्थक्यात खभाव- भवति । तथा प्रतरणक्रियया श्लेप्मा विच्छिद्यते समानाभि- | मेव तावदाह-वायुरित्यादि । यद्यपि शरीरेन्द्रियसखात्म- मता क्रिया अत्र योग्यलास्क्रियत एव 1 उक्त हि-'भवेत् संयोगमायुस्तथापि तादृश संयोगप्रधानखाद्वायुरपि प्रकृतिरु- कदाचित् कार्येपु विरुद्धाभिमता क्रियेति ॥ ३७-५६ ॥ च्यते । एवं शरीराधारतया वायुरेव वलम् ॥१॥ श्लेष्मणः क्षपणं यत्स्यान्न च मारुतमावहेत् ॥५७॥ अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः । तत्सर्व सर्वदा कार्यमूरुस्तम्भस्य भेषजम् । वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम्।।२ शरीरं वलमानि च कार्यपा रक्षता क्रिया ॥५८॥" हेतुत्वं दर्शयन्नाह अव्याहतगतिः अपरित्यक्तखमार्गः तत्र श्लोकः। स्थानस्थेति न विमार्गः। प्रकृतौ स्थित इति अक्षीणवृद्धः वीतरोगेति निरोगः ॥२॥ हेतुः प्रापलिङ्गानि कर्मायोग्यत्वमेव च । द्विविधं भेषजं चोक्तमूरुस्तम्भचिकित्सिते ॥ ५९॥ प्राणोदानसमानाख्यव्यानापानः स पञ्चधा । देह तन्त्रयते सम्यक् स्थानेश्वव्याहतश्चरन् ॥३॥ इसग्निवेशकृते तन्ने चरकप्रतिसंस्कृते चिकित्सितस्थाने ऊरु- स्थान प्राणस्य शीर्पोरस्कर्णजिह्वाक्षिनासिकाः । स्तम्भचिकित्सितं नाम सप्तविंशोऽध्यायः ॥२७॥ प्ठीवनक्षवथूगारश्वासाहारादि कर्म च ॥ ४॥ अनुक्तचिकित्सापरिग्रहार्थमाह-लेष्मण इत्यादि । हेतुरि- उदानस्य पुनः स्थानं नाभ्युस कण्ठ एव च । त्यादिसंग्रहः । कर्मायोग्यत्वे हेतुः वृद्धये श्लेष्मण, इत्यादि- | वाक्प्रवृत्तिः प्रयत्नोजों बलवर्णादिकर्म च ॥५॥