पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् स्वेददोपाम्बुवाहानि स्रोतांसि समधिष्ठितः। स्तेऽशीतिगतभेदाद्या उपदिष्टाः। उच्चन्ते-केवलं वायु- अन्तरग्नेश्व पार्श्वस्थः समानोऽग्निवलप्रदः ॥६॥ मुद्दिश्य केचिदुलाराथा चावृतं वातमुद्दिश्य केचिदुक्ताः । देह व्यामोति सर्व तु व्यानः शीघ्रगतिर्नृणाम् । ॥३-१२॥ गतिप्रसरणाक्षेपनिमेपादिक्रिया सदा ॥७॥ रूक्षशीताल्पलध्वन्नव्यवायातिप्रजागरैः। वृपणौ यस्ति मेहूं च नाभ्यूरू वंक्षणौ गुदम् । विषमाटुपचाराच दोपासकस्रवणापि ॥ १३ ॥ अपानस्थानयन्त्रस्थः शुक्रमूत्रशकृत्कियः ॥ ८॥ लहानप्लवनात्यध्वव्यायामातिविचेष्टितः । सृजत्यार्तवगी च युक्ताः स्थानस्थिताश्च ते । धातूनां संक्षयाचिन्ताशोकरोगातिकर्पणात् ॥१४॥ स्वकर्म कुर्वते देहो धार्यते तैरनामयः ॥९॥ दुःखशय्यासनात्मोधादिवास्वप्नाद्भयादपि । विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः। वेगसन्धारणादामादभिधातादभोजनात् । शरीरं पीडयन्त्येते प्राणानाशु हरन्ति वा ॥ १०॥ मर्माघाताद्जोष्ट्राश्वशीव्रयानावतंसनात् ॥ १५ ॥ सहयामप्यतिवृत्तानां तज्ञानां हि प्रधानतः। देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो चली। अशीतिर्नखभेदाद्या रोगाः सूत्रे निदर्शिताः ॥११॥ करोति विविधान्याधीन्सझिंकाङ्गसंश्रितान् ॥१६ तानुच्यमानान्पर्यायैः सहेतृपक्रमान् शृणु। रुक्षेत्यादिना संप्रति निदानमाह-वियमादुपचारा- केवलं वायुमुद्दिश्य स्थानभेदात्तथावृतम् ॥ १२ ॥ दिति । उपचारवरूप्यात् । दोपारगिलादी दोपदादेन पुरीप- प्राणोदानेत्यादिना व्यवहारार्थ संज्ञोपदर्शनपूर्वकं प्राणा मपि गृहाते । अयसनं गजादिभ्यः पतनं । किंवा अवतं. दीनां स्थानं फर्म चाह-देहं तन्त्रयतेइलादि । स्थानेविति रानं धातूनां कर्पणम् । रिकानीति तुच्छानि । हादिगुण- वक्ष्यमाणात्मीयस्थानेषु । आहारादीपत्र आदिग्रहणादन- शून्यानीत्यर्थः ॥ १३-१६ ॥ विधारणनिःसरणादीनि गृछते । प्राणोदानयोर्यद्यपि समान- मुरःस्थानं तथापि कर्मभेदाझेद एव । यथैय एकगृहशित-अव्यक्तं लक्षणं तेपां पूर्वरूपमिति स्मृतम् । मालाकारकुम्भकारयोः । प्रयतनं प्रयत्नः । ऊर्जः वलवण. आत्मरूपं तु तध्यक्तमपायो लघुता पुनः ॥ १७ ॥ निप्पादनमुच्यते । स्वेददोषांवुवाहीनीत्यादी स्वेदयाहीगि अव्यकं लक्षणमित्लादिना पूर्वरूपमाह-अपायेति । तथांबुवाहीनि च स्रोतांति स्रोतोविमाने पृथगेयोक्तानि | यायोश्चपलत्वेन वातव्याधीनां अपगतलमिव । लघुता च ज्ञेयानि । दोपबहानि च स्रोतांसि सर्वशरीरचराण्येव । उक्तं | शरीरस्य । न सर्वथा वातलिंगाभावो येन प्रकृतलिंगानि हि 'वातपित्तश्लप्मणां पुनः सर्वशरीरचराणां स्रोतांसि | संत्येव । अथवा वातलिंगानां लघुता ॥ १७ ॥ आयतनभूतानि' ॥ गतीत्यादी आदिशब्देन आकुञ्चनप्रसा- सङ्कोचः पर्वणां स्तम्भो भेदोऽस्नां पर्वणामपि । रणादीनां च ग्रहणम् । यत्रस्थेति वस्त्यादिगतः । जतीति । लोमहर्पः प्रलापश्च पाणिपृष्ठशिरोग्रहः ॥ १८ ॥ निःसारयतीति यावत् । आर्तवगी च सृजतीति संबंधः । खाज्यपामुल्यकुब्जत्वं शोपोऽङ्गानामनिद्रता । एतानि कर्माणि यादृशाः कुर्वति तदाह---युक्ता इति । अव्या गर्भशुकरजोनाशः स्पन्दनं गात्रसुप्तता ॥ १९ ॥ पन्नाः स्थानस्थिता इति यथोक्तस्थानस्थिताः । यस्मादेवभूताः | शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम् । अतो देहो धार्यते । वातानां वैगुण्यं कर्माह-विमार्गस्था | भेदस्तोदार्तिराक्षेपो मोहचायास एव च ॥ २० ॥ इत्यादि । स्वस्थानकर्मजैरिति यस्य वायोर्यत् स्थानमुक्तं एवंविधानि रूपाणि करोति कुपितोऽनिलः। तत्स्थानगतैः । तथा टीयनादि यद्वायोः कर्म उक्तम् तजेश्च | हेतुस्थानविशेपाच भवेन्द्रोगविशेपकृत् ॥ २१ ॥ रोगैः शरीरं पीडयंति । प्राणान् वातरोगेण हरंति च । कुपितानां कार्यमाह-शिरःप्रभृतीनां अंतःप्रवेशः। अन पायोरेव भूरि प्रधानरोगकर्तृतया भिन्नचिकित्साप्रयोग- अन्ये तु केशभूमिः स्फुटनं शंखललाटभेदश्च । नासाहुंडनं तया पंचभेदा उक्ताः । न पित्तकफयोः अनभिप्रयोजनत्वात् । घ्राणनाशः । अक्षिहुंडनमक्षिव्युदासः । जत्रुहुंडनं वक्षोप- तथाहि तंत्रांतरे पित्तमपि पाचकरंजकसाधकालोचक- रोधः । ग्रीवाहुंडनं प्रीवास्तंभः । उक्तंहि-व्याधयस्ते तदा. भ्राजकभेदापंचविधमुक्तम् । तेषां च यथाक्रमं जठरहृदय-| त्वे तु लिंगानीष्टानि नामयोरिति । पातव्याधिविशेषे हेतु- दृष्टिवस्थानमुक्तम् । तथा श्लेष्मापि बोधक-श्लेपक-तर्पक- | स्थान विशेषः । उक्तंहि-प्रकुपितास्तु प्रकोपणविशेपान क्लेदक-रोचकभेदात्पंचविधः । तेपांच स्थानानि यथाक्रम दूष्यविशेषान् दूपयंति ॥ १८-२१॥ हृदया-भाशय-जिह्वा-शिरः-संधयः कर्माणि च यथाक्रमं तत्र कोठाभिते दुष्टे निग्रहो सूत्रवर्चसोः । ठेपणमवलंयनांतक्लेदनरसवोधनाक्षितर्पणानि पृथगुतानि । नहद्रोगगुल्मार्शः पार्श्वशूलं च मारुते ॥ २२ ॥ प्रकृतवातव्याधिकथनायैव संख्यानिर्देशः । अशीतिरित्यादि सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जनम् । सूत्रेति महारोगाध्याये । पर्यायैरिति संज्ञांतरैः। कथं पुन: | वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः ॥२३॥