पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २८] चक्रदत्तव्याख्यासंवलिता । ५९५ ग्रहो विणसूत्रवातानां शूलाध्मानाश्मशर्कराः। दीना जिह्वा समुत्क्षिप्ताऽवला सजति चास्य वाक् जावोरुत्रिकपात्पृष्टरोगशोपौ गुदे स्थिते ॥ २४ ॥ दन्ताश्चलन्ति वाध्येते श्रवणौ भिद्यते स्वरः ॥३८॥ हन्नाभिपाश्वोदररुक्तृष्णोद्वारविसूचिकाः । पादहस्ताक्षिजबोरुशह्वश्रवणगण्डरुक । कासः कण्ठास्यशोपश्च श्वासश्चामाशयस्थिते ॥२५ अर्धे तस्मिन्मुखाधे वा केवले स्यात्तदर्दितम् ॥३९॥ पक्षाशयस्थोऽत्रकृजं शूलाटोपौ करोति च । इदानीमतिबलान् वातविकारानभिधातुमुद्यतोऽर्दितमाह-- कृच्छ्रमूत्रपुरीपत्वमानाहं निकवेदनाम् । अतिवृद्धेत्यादि । अतिग्रहणेन वायोर्यलवलम् । उप्रकुपि- श्रोत्रादिग्विन्द्रियवधं कुर्यादुष्टसमीरणः॥ २६ ॥ तलमाह-एकमिति । वाम 'दक्षिणं या संकोचयति । त्वऍक्षा स्फुटिता गुप्ता कशा कृष्णा च तुद्यते । भोजनमिति न-समं मुखेन खादति किंतु वक्त्रैकदेशेन । आतन्यत्ते सरागाच पर्वरुक त्वस्थितेऽनिले ॥२७ ! दीनेति भगंभीरा जिह्मेति कुटिला, समुक्षिप्तेति निःसारिता । रुजस्तीनाः ससन्तापा वैवये कृशताऽरुचिः। वाभ्येते धवणी यद्यपि एकपाश्रियो विकारोऽयं तथापि गाने चापि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले ॥ २८ प्रभावात्कर्णयोर्वाधा भवति । केवलेति अर्धे एव । ननु सर्वागकुपिते इति कृत्स्नदेहकुपिते । गुदे इत्युत्तरगुदे। देहाव्यापित्वं अर्दितस्य तदार्दितेन अर्धागेन च को भातन्यते विस्तार्यते । भुक्तस्य स्तंभ इति भुक्तस्तंभः भुक्त- भेदः । ब्रूमः-अर्दितेऽरोगितया सर्वकालं भवति अर्धागं चतो गात्रस्तंभो भवतीति ।। २२-२८॥ तु व्याप्या भवति । उक्तं हि-'सुस्थः स्यादर्दिताद्यानां मुहु- गुर्वङ्गं तुद्यतेऽत्यर्थ दण्डमुष्टिहतं तथा । वगैर्गतैरिति । किंवा यथोक्ताविशिष्टवादर्दितः अर्धागे तु नेतानि सर्वाणि भवंति ॥ ३५-३९ ॥ तरुक् श्यसितमत्यर्थ मांससेदोगतेऽनिले ॥२९॥ भेदोऽस्थिपर्यणां सन्धिशूलं मांसवलक्षयः । मन्ये संश्रित्य वातोऽन्तर्यदा नाडी प्रपद्यते । अस्वप्नः संतता रुक्च मजास्थिकुपितेऽनिले । ३० मन्यास्तम्भं तदा कुर्यादन्तरायामसंज्ञितम् ॥ ४० ॥ क्षिप्रं मुप्चति वनाति शुक्र गर्भमथापि वा। अन्तरायस्यते ग्रीवा मन्या च स्तभ्यते भृशम् । निकृति जनयेचापि शुभस्थः कुपितोऽनिलः ॥३१॥ दन्तानां दशनं लाला पृष्ठाक्षेपः शिरोग्रहः ॥४१॥ सर्वाङ्गैकाङ्गरोगांश्च कुर्यात्नायुगतोऽनिलः । जृम्मा वदनसङ्गाश्चाप्यन्तरायामलक्षणम् । वाद्याभ्यन्तरमायाम खल्लिं कुब्जत्यमेव च ॥३२॥ | इत्युक्तस्त्वन्तरायामो बहिरायाम उच्यते ॥ ४२ ॥ गुर्वगेत्यादिना मांसमेदोगतलक्षणम् । तथा मेदोऽस्थि मन्येत्यादि अंतरायाममाह । अन्तः यदा नाडी प्रपद्यते पर्वणामित्यादि अस्थिमज्जगनोः समानं सक्षणम् । समा- मन्यासंवद्धा एव शिराः यदि अन्तः प्रपद्यत इत्यर्थः । अन्त- नेऽपि लक्षणे विविधाशितपीतीयोक्तविशिष्टधातुलक्षणविशेप रायामसंज्ञितमिति एवंविधो मन्यास्तंभः अन्तरायाम उनेयः । संततेति सानुबंधा । सिनं मुश्चति बनातीति | उच्यते । अपरस्तु मन्यास्तंभो वक्ष्यमाणवहिरायाम इति व्यवायकाले क्षिप्रं मुन्धति वा चिरं धारयते । विकृत-वक्तव्यः । तंत्रांतरे तु मन्यारतंभः आयामयोः पूर्वरूपत्वे- मित्यादिना विकारयुक्तं गर्भ जनयति । वाघेलादिना नायु- | नोक्तः । अन्तः आयम्यत इति अन्तः आकृष्यते ॥ गतवातलक्षणत्वेनोकानि वहिरायामादीनि अग्रे वक्त- | ॥४०-४२ ॥ व्यानि ॥ २९-३२॥ | पृष्ठमन्याश्रिता वाहाः शोपयित्वा शिरावली। शरीरं मन्दरुक् शोफ शुप्यति स्पन्दतेऽपि वा। श्रितः कुर्याद्धनुस्तम्भ बहिरायामसंज्ञकम् ॥ १३ ॥ सुप्तास्तन्व्यो महत्योचा शिरा वाते शिरागते ॥३३ | चापचनाम्यमानस्य पृष्टतो नीयते शिरः । बातपूर्णदृतिस्पर्शः शोथः सन्धिगतेऽनिले । उर उत्क्षिप्यते मन्या स्तब्धा ग्रीवा च मृद्यते ॥४४॥ प्रसारणाकुञ्चनयोरप्रवृत्तिः सवेदना ॥ ३४ ॥ दन्तानां दंशनं जृम्भा लालानावश्च वाग्नहः । मंदरक्शोफमिति मंदरुज मंदशोकं च । सुप्ता इति जातवेगो निहन्त्येष वैकल्यं वा प्रयच्छति ॥ ४५ ॥ निःस्पंदाः ॥ ३३-३४ ।। पृष्ठमन्याश्रिता इति पृष्ठानुगतमन्यासंबंधाः । वाह्या इति अतिवृद्धः शरीरार्धमेक प्रपद्यते। शिराविशेषणम् । वायाश्च शिराः पृष्ठगता एव। केचित्तु यदा तदोपशोप्यासृग्वाहुं पादं च जानु च ॥३५॥ पृष्ठमन्याश्रिता इति वातविशेषणं पठति । पृष्ठतो नियत तस्मिन् सङ्कोचयत्यधै मुखं जिह्यं करोति च । इति पृष्ठं प्रति आकृष्यते । जातवेगेति अंतिवेगः । एतौ वक्रीकरोति नासाभूललाटाक्षिहनूस्तथा ॥ ३६॥ च यामी खल्वी कुजत्वं सर्वकांगत्वं कुर्यात् । सायुगतेति ततो वक्र बजत्यास्थे भोजनं वज्रनासिकम् । नायुगतोऽनिल इत्यनेन लायुगतानिलजन्यायुक्तौ । इहच स्तब्धं नेत्रं कथयतः क्षवथुश्च निगृह्यते ॥ ३७॥ सिरागतवातजन्यत्वेनोक्तौ । तेनोभयवचनात् । एतावायामो वायु