पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"चरकसंहिता। [ चिकित्सितस्थानम् mes शिरास्नायुगतवातजन्यावेव भवतः । उक्तहि अन्यत्र--पठति । तन नखमेदस्थानानुरूपं च लिंग नखस्फुटनरूपं महाहेतू बली वायुः शिराः नायवः कण्डराः शिराः मन्या- | भवति । एवं चापरवातविकारेबपि महारोगोक्नेयु स्थाना- पृष्ठानिता वायाः संशोप्यायामयेद्वहिरिति ॥ ४३-४५ ॥ नुरूपं लिंगमगुसर्तव्यम् ॥ ५१-५५ ॥ हनुमूले स्थिते बन्धात्संनयत्यनिलो हनुम् । सर्वप्वेतेपु संसर्ग पित्ताद्यैरुपलक्षयेत् । विवृतास्यत्वमथवा कुर्यात्संवृतमाननम् ॥ ४६॥ वायोर्धातुक्षयात्कोपो मार्गस्यावरणेन च ॥५६॥ । हनुग्रहं च संस्तभ्य हनुसंवृतवकताम् । वातपित्तकफा देहे सर्वत्रोतोऽनुसारिणः। हनुमूले स्थितो चायुः करोति बहुकष्टदम् ॥ ४७॥ वायुरेव हि सूक्ष्मत्वाद्धयोस्तत्राप्युदीरणः ॥ ५७ ॥ कुपितस्तौ समुद्धय तब तत्राक्षिपन् गदान् । : हनुस्तंभसंकोचयोर्लक्षणं हनुमूलस्थित इत्यादि । संसय करोत्यावृतमार्गत्वाद्रसादीश्वोपशोपयन् ॥ ५८ ॥ तीति विवर्तयति । विवृतास्यसमथवा शब्देन संवृतवत्रता पाक्षिकी चापेक्षते । संस्तभ्येति निश्चलं कृला संवृतमु- वातस्य पित्तादिसंसर्ग ज्ञापयन्नाह-सर्वयित्यादि । पित्त- खतां करोति । हनुस्तंभे एव ॥४६-४७ ॥ जैरिति पित्तकफरक्कादिभिः। अथावृतस्य वायोः कथं कुपि- तत्वं भवति भवतु मार्गरोधात् वातकोपः । आवरकेण तु मुहुराक्षिपति क्रुद्धो गानाण्याक्षेपकोऽनिलः। पित्तन कफेन यातकोपनस्य कथं संभवो भवतीलाह- पाणिपादं च संशोप्य शिराः सनायुकण्डराः॥८॥ वातपित्तत्यादि । तृतीयमेलके वायोः प्राधान्यमाहू-सूक्ष्म- पाणिपादशिरःपृष्टश्रोणीः स्तन्नाति मारुतः । वादिति । सूक्ष्ममार्गानुसारितया प्रेरकलात् । तस्मात् दण्डवत्स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः ॥१९॥ त्रिप्वपि दोपेपु वायुरेव उक्तन्यायेन प्रधानं अतः कुपितः स्वस्थः स्यादर्दिताद्यानां मुहुर्वैगागमे गते । पित्तकफी समुदीर्य ताभ्यामावृतमार्गोऽपि तत्रतत्र प्रदेशे पीड्यते पीडनेस्तैस्तैर्भिपगेतान् विवर्जयेत् ॥ ५० ॥ गदान्करोति । तथा रसादींश्च तत्रतत्र क्षिपन् संशोपयेत् ॥ मुहुरित्यादि आक्षेपलक्षणम् । पाणिपादं च संशो- ॥ ५६-५८ ॥ ध्येत्यादि आक्षेपकसंप्राप्तिकथनम् । पाणिपादशिर इत्यादि । दंडकलक्षणम् । अदितादीनां दंडकांतानां समान रूप लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमः क्लमः । माह-खस्थः स्यादित्यादि । अदितहनुस्तंभादिषु मुहुर्मुहुर्वे- कद्दम्लुलवणोष्णैश्च विदाहः शीतकामिता ॥ ५९॥ गित्वं दृश्यते तदर्दितांतर्गतमेव ज्ञेयम् ॥ ४८-५०॥ शीतगौरवशूलानि कट्वाद्युपशयोऽधिकम् । लङ्घनायासरूशोषणकामिता च कफावृते ॥ ६०॥ हत्वैकं मारुतः पक्षं दक्षिणं वाममेव वा। रक्तावृते सदाहार्तिस्त्वमसान्तरयोर्भृशम् । कुर्याचेष्टानिवृत्ति हि रुजं वास्तम्भमेव च ॥ ५१॥ भवेत्सरागः श्वयथुर्जायन्ते मण्डलानि च ॥ ६१ ॥ गृहीत्वा वा शरीराध शिराः स्नायुं विशोप्य च। कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा । पादं संकोचयत्येकं हस्तं वा तोदशुलनुत् ॥ ५२ ॥ हर्पः पिपीलिकानां च संचार इव मांसगे ॥ ६२॥ एकाङ्गरोगं तं विद्यात्सर्वाङ्गं सर्वदेहजम् । चलः स्निग्धो मृटुः शीतः शोफोऽङ्गेवरुचिस्तथा । स्फिक्पूर्वाकटिपृष्ठोरुजानुजवापदं क्रमात् ॥ ५३॥ आध्यवात इति ज्ञेयः स कृच्छो मेदसावृतः ॥६३ गृध्रसीः स्तम्भरुक्तोदैहाति स्पन्दते मुहुः । वाताद्वातकफात्तन्द्रा गौरवारोचकान्विता ॥५४॥ संभज्यते सीदति च सूचीभिरिव तुद्यते ॥ ६४ ॥ स्पर्शमस्थ्यावृते तूष्णं पीडनं चाभिनन्दति । खल्ली तु पादजङ्घोरकरमूलावमोटनी। मजावृते विनामः स्याजृम्भणं परिवेष्टनम् । स्थानानामनुरूपैश्च लिङ्गै शेपान् विनिर्दिशेत् ॥५५ शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम् ॥६५ हत्वैकमित्यादि पक्षवधलक्षणम् । गृहीबार्धमित्यादि शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे। एकांगलक्षणम् । सर्वांगं सर्वदेहजमिति सर्वागलक्षणम् । भुक्ते कुक्षौ च रुग्जीर्ण शाम्यत्यन्नावृतेऽनिले ॥६६॥ स्फिक्पूर्वेत्यादि । प्रथमं स्फिक् स्तंभरुतोदैगुण्हाति । मूत्राप्रवृत्तिराध्मानं वस्तौ मूत्रावृतेऽनिले । पश्चात् कटिपृष्ठोरुजानुजंघापदं गृण्हाति सा गृध्रसी वावृते विवन्धोऽधः स्खे स्थाने परिकृन्तति ॥७॥ वातात् । वातकफात् सा पूर्वोक्तलक्षणा सती तंद्रेत्यभिधेया ब्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः । भवति । एवं गृध्रसीद्वयं यत् द्वे गृध्रस्यौ वातात् वात- चिरात्पीडितमन्येन दुःखं शुष्कं शकृत्सृजेत् ॥६८॥ कफाड़े इत्यनेनोक्ते अपि विवृते भवतः। अनुक्तानां परि- | श्रोणीवंक्षणपृष्ठेषु रुग्विलोमश्व मारुतः। ग्रहार्थमाह--स्थानानामित्यादि। शेषान् अनुरूपैलिँगैः भेद- अस्वस्थ हृदयं चैव वर्चसात्वावृतेऽनिले ॥ ६९॥ शूलादिभिः निर्दिशेदिति ज्ञेयम् । केचित् स्थानानामनुरूपैरिति | सन्धिच्युतिईनुस्तम्भः कुञ्चनं कुजतार्दितम् ।