पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय २८] चक्रदत्तव्याख्यासंबलिता। पक्षाघातोऽङ्गसंशोपः पङ्गुत्वं खण्डवातता ॥ ७०॥ स्नेहश्च धातूसंशुष्कान्पुष्णात्याशु प्रयोजितः। स्तम्भनं चायवातश्च रोगा मजास्थिगाश्च ये। चलमग्निवलं पुष्टि प्राणाश्चाप्यभिवर्धयेत् ॥ ७९ ॥ एते स्थानस्य गाम्भीर्याद्यतासिध्यन्ति चा न था असकृत्तं पुनः स्नेहैः स्वेदैश्चाप्युपपादयेत् । नवान्वलवतां त्वेतान्साधयेन्निरुपद्रवान् । तथा नेहमृदो कोप्टे न तिष्टन्त्यनिलामयाः ॥ ८ ॥ आवरणकृतं वातको दर्शयिला आवरणविशेपकृतं नेहपूर्वकस्वेदगुणमाह-नेहाई खिन्नमित्यादि । स्वे- लिंगमाह-पित्तावृतेत्यादि । काद्वायुपराय इति । कहष्णादि- दाध्याये स्नेहपूर्वप्रयुक्तेन उक्तोऽपि अयं स्नेहपूर्वकः स्नेहगुणः कफविपरीतैरुपशयः । अधिकमिति पुनः प्रकरणागतसादुच्यते । आशुयोजितमित्यत्र , पुष्णाती- मांसेति मांसावृते मांसगतस्य रक्तादिगतस्य च वातस्य त्यनेन संबध्यते । अनिलामयाः न तिछंति 1न स्थायिनो लक्षणमुच्यते । आन्यवातेति आयुर्वेदसंज्ञाम् । मेदसा भवतीत्यर्थः ॥ ७७-८० ॥ आवृतवातस्य । स्वस्थानेति पक्वाशये । परितति परिकर्ति- यद्यनेन सदोपत्वात्कर्मणा न प्रशाम्यति । को जनयति । साध्यासाध्ययिभागा इति समच्छू इत्यादि । मृदुभिः स्नेहसंयुक्रौपधैस्तं विशोधयेत् ॥ ८१ ॥ अत्र कुब्जलपंगुलादयो यद्यपि साक्षान्न प्रपंचितास्तथापि विशेषदोषेणैव तल्लक्षणं ज्ञेयम् । संडवांतता शुल्फवातता | पयसैरण्डतैलं वा पिवेदोपहरं शिवम् ॥ ८२ ॥ घृतं तिल्वकसिद्धं वा सातलासिद्धमेव चा। किंवा संनिपातवातः 1 मज्जास्थिगा इति । मजास्थिगतवातजन्या स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः। इत्यर्थः । स्थानस्य गांभीर्यादिति गंभीरस्थानाधितखात् । स्रोतो यद्धानिलं रुन्ध्यात्तलात्तमनुलोमयेत् ॥ ८३ अन्ये तु गांभीर्यसमाहुः । वैद्यस्तु नावश्यं सर्वत्र अव्याहत- यद्यनेन सदोपलादित्यादि । अत्र केवलो निरुपस्तंभः ज्ञानो भवति । तेन संशयामिधानमिति ज्ञेयम् । नवानामप्येपां निरुपद्रवतया साध्यतामाह-नवानित्यादि । उपद्रवांश्वान | वायुः चिकिरस्यत्वेनाधिकृतः । सः दोपभुपपन्नः कर्मणा न शंगमाहितयानुकापि सामान्योपलक्षणयुक्ता एव केचित् । प्रशाम्यति तेनोकस्य कर्मणोऽपि तत्राशुद्धिः मलजन- गदा विज्ञेयाः । किंवा अध्यायशेपे रोगविद्रधीलादिना | कलात् । वक्ष्यति हि स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि वक्ष्यमाणा उपद्रवा हेयाः॥५९-७१॥ मलधितः, इति किंवा सदोपलादित्यनेन उत्तरकालीनं बायोः संशमनमुच्यते । असंसृष्टत्वं च यदुकं तदुपक्रमारंभकाले क्रियामतः सिद्धतमा वातरोगापहां शृणु ॥ ७२ ॥ ज्ञेयं । सदोपत्यं च स्नेहप्रयोगेणानुपशये ज्ञेयम् । संशोधन- केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत् । करणे च हेतुः शमनमेवोत्तरकालीनं कुतो भवतीत्साह-- वायुं सर्विसातैलमजपाननरं ततः ॥ ७३ ॥ स्निग्धेत्यादि ॥८१-८३॥ स्नेहलान्तं समाश्वास्य पयोभिः स्नेहयेत्पुनः। दुर्घलोऽयो विरेच्यः स्यात्तं निरूहरुपाचरेत् । यूपै म्याम्बुजानूपै रसैर्वा स्नेहसंयुतैः ।। ७४ ॥ पायसैः शरैरम्ललवणैः सानुवासनः । पाचनैर्दीपनीयैर्वा भोज्यैर्वा तद्युतैर्नरम् ॥ ८ ॥ नावनस्तर्पणैश्चान्नैः सुस्निग्धं स्वेदयेत्ततः ॥ ७५ ॥ शुद्धस्य चोत्थिते चानौ स्नेहस्वेदो पुनर्हिती। स्वभ्यक्तस्नेहसंयुक्तैर्नाडीप्रस्तरसङ्करैः । स्वादुम्ललवणस्निग्धैराहारैः सततं पुनः ॥ ८५॥ तथान्यैर्विविधैः स्वेदैर्यथायोगमुपाचरेत् ॥ ७६ ॥ नाव धूमपानैश्च सर्वानेवोपपादयेत् । इति सामान्यतः प्रोक्तं वातरोगचिकित्सितम्। अवसरप्राप्तां कियामाह-~-क्रियामत इत्यादि । केवल- विशेषतस्तु कोष्ठस्थ वाते क्षार पिवेन्नरः ॥ ८६ ॥ मित्यादौ । केवलमिति असंसृष्टम् । निरुपस्तंभमित्यनावृतं । पाचनैर्दीपनीयैस्तैरफ्लैा पाचयेन्मलान् । . कथंचोपाचरेदित्याह-सर्विसातैलमज्जपाने- | गुदपक्काशयस्थे तु कर्मोदावर्तनुद्धितम् ॥ ८७ ॥' रिति । स्नेहपानानंतरं कर्तव्यमाह-नरं ततः हल्लात- आमाशयस्थे शुद्धस्य यथा दोपहराः क्रियाः। मित्यादि । स्नेहपानोद्विमं - समाश्वास्येति विश्रमयिखा- सर्वाङ्गकुपितेऽभ्यङ्गो वस्तयः सानुवासनाः ॥८॥ नेहयेदिति तर्पणैः । पानैरित्यत्र , यावदित्यादि अनुवर्तते । दुर्वलो थोऽविरेच्येति दुर्बलखप्रकर्पण अविरेच्य इत्यर्थः । अन्यैरिति कुटीभेदस्वेदादिभिः । यथायोगमिति सर्वथा | अत्यर्थ दुर्बलतायां विधिमाह-पाचनैर्दीपनीयैरिति । यथा सेहपूर्वकस्वेदम् ॥ ७२-७६ ॥ पाचनैः तथा नास्थाप्यजीर्ण इत्यादौ अपि दुर्वलः पठितः। स्नेहा स्विन्नमङ्गं तु वक्र स्तब्धमथापि वा। पाचनं किंचिद्दीपनं यथा पटोलं दीपनं, किंचित् पाचन शनैनमयितुं शक्यं यथेष्टं शुष्कदारुवत् ॥ ७७ ॥ यया त्रिफला । उक्तहि सुश्रुते-'त्रिफला कफपित्तास्रमेह- हर्पतोदरुगायासशोथस्तम्भग्रहादयः । कुष्टविनाशिनी । चक्षुष्या दीपनी.चेति । तथा पाचनरित्वस्य स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते ॥७॥ दीपनैरिति विशेषणं कृतं । भोज्यैर्वा तद्युतैरिति पाचनदीपन