पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् संयुक्तैर्भोज्यैः । उस्थिते चानो इति दीप्ते वहौं । स्थानविशेपेण स्वस्तां सङ्गमयेत्स्थानं स्तव्धां स्विन्नां विनामयेत् । क्रियाविशेपमाह-विशेषतस्त्वित्यादिना । अधोनाभेः शस्यते प्रत्येकं स्थानण्यादिक्रियावशेष्यमाचरेत् ॥१०॥ चावपीडकमित्यन्तेन क्षारं यवक्षारं किंचा क्षारमिति गृध्रसीविति बहुवचनं व्याधिमेदतया गदितं । व्यात्तानन- ग्रहण्यादिनिर्दिष्टं दीपनक्षारं उदावर्तनुत्कर्म त्रिमाये तं- मिति विवृतास्यं । प्रदेशिनी अनुष्ठानन्तरामुली । अनुकविशेष- तैलशीतज्वरनाशनोक्तमित्यादिनो क्षेयम् ॥ ८४-८८॥ चिकित्साग्रहणार्धमाह----प्रत्येकमित्यादि । स्थानं पक्वाशयादि स्वेदाभ्यङ्गा निवातानि हृद्यं चान्नं त्वगाथिते । दूष्यं रसरक्तादि। आदिग्रहणात् आवरणग्रहणं । स्थानण्या- शीता प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ॥ ८९ पेक्षः क्रियाविशेषस्तु कोष्ठस्थ इत्यनेनैवोक्तः ॥ ९८-१०० ॥ विरेको मांसदःस्थे निरूहाः शमनानि च । सर्पितैलवसामजसेकाभ्यञ्जनवस्तयः। बाह्याभ्यन्तरतः स्नेहैरस्थिमजगतं जयेत् ॥ ९०॥ विग्धाः खेदा निवातंच स्थान प्राचरणानि च १०१ हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकर हितम् । रसाः पयांसि भोज्यानि स्वादमललवणानि च । विवद्धमार्ग दृष्ट्वा वा शुक्र दद्याद्विरेचनम् ॥ ९१॥ हणं यच्च तत्सर्व प्रशस्तं वातरोगिणाम् ॥ १०२॥) विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेक्रियाम् । सर्वविकारशमनं चिकित्सितमाह-सर्पिस्तैलमिलादि । गर्भे शुष्क तु पातेन चलानां चापि शुप्यताम् ।।९२ ॥ १०१-१०२॥ 'सिताकाश्मर्यमधुकैर्हितमुत्थापने पयः। हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम् ॥९३ ॥ चलायाः पञ्चमूलस्य दशमूलस्य वा रसे। स्वेदा इत्यादि वग्गतानिलचिकित्सितम् । ग्रहो मनोहप- अजशीर्पाम्धुजानूपमांसादपिशितैः पृथक् ॥१०३॥ णम् । विरेचनानंतरं प्रतिभोजिनः विरिक्तप्रतिभुक्तस्य । साधयित्वा रसान्निग्धान्दध्यम्लव्योपसंस्कृतान पूर्वोक्तामिति शुक्रजननहर्पिणी क्रियां सितादिभिः सिहं भोजयेद्वातरोगात तैयक्तलवणैर्नरम् ॥ १०४ ॥ पयो हितम् । अंशुमती शालपणी ॥ ८९-९३ ॥ एतैरेवोपनाहांश्च पिशितैः संप्रकल्पयेत् । घृततैलयुतैः साम्लैः क्षुण्णस्विन्नेरनस्थिभिः ॥१०५ मत्स्यान्नाभिप्रदेशस्थे सिद्धान्विल्वशलाटुभिः। पत्रोत्काथपयस्तैलद्रोण्यः स्युरवगाहने । वायुना वेष्टयमाने तु गाने स्यादुपनाहनम् ॥ ९४॥ स्वभ्यक्तानांप्रशस्यन्ते सेकाश्चानिलरोगिणाम् १०६ तैलं संकुचितेऽभ्यङ्गो मापसैन्धवसाधितम् । | आनूपौदकमांसानि दशमूलं शतावरीम् । बाहुशीर्पगते नस्यं पानं चौत्तरभक्तिकम् ॥ ९५॥ कुलस्थान्वदान्मापांस्तिलारास्त्रां यचान्वलाम् । मत्स्या इति नाभिप्रदेशे कुपिते वाते बिल्वशलाहुभिः वसाध्यारनालाम्लैः सह कुम्भ्यां विपाचयेत् सिद्धा देयाः । नामिप्रदेशे वातस्य कोपोऽनुत्तोऽपि तत्र- | नाडीस्वेदं प्रयुजीत पिष्टैश्चैवोपनाहनम् । भवशूलादिभिरिव ज्ञेयम् । वेष्टवमान इति अवमोट्यनाने । तैश्च सिद्धं घृतं तैलमभ्यङ्गः पानमेव च ॥ १०८॥ उपनाहनं च चातहरद्रव्यैरेव कर्तव्यम् । नस्ये पाने च मुस्तं किण्वं तिलाः कुष्ठं सुराहं लवणं नतम् । उत्तमाषसैंधवसाधितमेव तैलं । अत्र च मापस्य क्वाथः दधि क्षीरचतुःस्ले है। सिद्धं स्यादुपनाहनम् ॥१०९॥ सैंधवस्य कल्कः ।। ९४-९५ ॥ उत्कारिकावेसवारक्षीरमापतिलोदनैः। वस्तिकर्म स्वधो नाभेः शस्यते चावपीडकः । एरण्डवीजगोधूमयवकोलस्थिरादिभिः ॥ ११०॥ अर्दिते नावनं मूर्ध्नि तैलं तर्पणमेव च । सोहै। सरजं गात्रमालिप्य बहुलं. भिषक् । नाडीस्वेदोपनाहाश्चाप्यानूपपिशितैर्हितः ॥ ९६॥ एरण्डपत्रैः प्रच्छाद्य रात्रौ कल्ये विमोक्षयेत् ॥१११ स्वेदनं स्नेहसंयुक्तं पंक्षाधाते विरेचनम् । | क्षीराम्बुना ततः सिक्तं पुनश्चैवोपनाहितम् । अन्तरा कण्डराङ्गुल्योः शिरावस्त्यग्निकर्म च ॥९७ | मुञ्चेद्रात्रौ दिवावद्धं चर्मभिश्च सलोमभिः ॥ ११२॥ अर्दितादिचिकित्सामाह-अदितेत्यादि । तर्पणमित्यादिनावन चलाया इत्यादी. बलापृथक्शब्दः । वलादीनां. रसाः विशेषम् । अन्तराकण्डराङ्गुल्योरिति कण्डराजुल्योर्मध्ये साधनद्रव्याणि । अजशीर्षादयश्चत्वारः साध्याः । एवं द्वादश सिराव्यधनं कर्तव्यम् ॥ ९६-९७ ॥ रसा भवंति । कल्येति प्रभाते ॥ १०३-११२॥ गृध्रसीषु प्रयुञ्जीत खल्लन्यां तूपणोपनाहनम् । फलानां तैलयोनीनामम्लपिष्टान्सुशीतलान् । पायसै क्रशरैश्चैव शस्तं तैलघृतान्वितैः ॥ ९८ ॥ | प्रदेहानुपनाहांश्च गन्धैर्वातहरैरपि । व्यात्तानने हनुं स्विन्नामङ्गुष्ठाभ्यां प्रपीड्य च । पायसैः शरैश्चैव कारयेत्स्नेहसंयुतैः ॥ ११३ ॥ प्रदेशिनीभ्यां चोन्नाम्य चिबुकोनामनं हितम् ॥ ९९ / रूक्षशुद्धानिलार्तानामतः स्नेहान्प्रवक्ष्यते ।