पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय २८] चक्रदत्तव्याख्यासंवलिता विविधान्विविधव्याधिप्रशमायामृतोपमान् ॥११॥ | तेन सिद्धं तैलमित्यत्र सममिति निर्गुण्डीरससमं । नाडी- द्रोणेऽम्भसः पचेद्भागान्दशमूलाचतुप्पलान् । प्रणः अपची च हुन्वस्थिकक्षादिदेशभवा ॥ १२४-१३१ ।। यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह ॥११५ मूलकस्वरले क्षीरसमे स्थाप्यं व्यहं दधि। पादशेपे रसे पिटीचनीयैः सशर्करैः। तस्याम्लस्य त्रिभिः प्रस्थैस्तैलप्रस्थं विपाचयेत्१३२ तथा खजूरकाश्मर्यद्राक्षावद्रफल्गुभिः॥ ११६ ॥ | यष्टयाहशर्करारास्नालवणाकनागरैः । सक्षीरैः सर्पिपः प्रस्थः सिद्धः केवलवातनुत् । सुपिष्टै पालिकैः पानात्तभ्यङ्गाच वातनुत् ॥ १३३ निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनवस्तिपु ॥ ११७ ॥ मूलफखरसेवादी मूलकखरसे समक्षीरे दधि स्थाप्यं चित्रकं नागरं रानां पौष्करं पिप्पली शटीम् । तस्याम्लस्येति मूलरसाद्यम्लतां गतस्य । अनच त्रिभिः पिष्ट्वा विपाचयेत्सर्पिर्वातरोगहरं परम् ॥ ११८ ॥ प्रस्थैरिति पचनात् मूलकरसादीनां प्रत्येकं प्रस्थमानत्वं वलाविल्वटते क्षीरे घृतमण्डं विपाचयेत् । उक्तहि जतूकणे 'विपचेत् दधिमूलकरसपयसा' इत्यादि । तस्य शुक्तिः प्रकुञ्चो वा नस्सं सूर्धगत्तेऽनिले॥ ११९ ॥ १३२---१३३ ॥ प्रास्यानूपौदकानां तु भित्वास्थीनि पचेजले। | पञ्चमूलकपायेण पिण्याकं वहुवार्पिकम्। तं स्नेहं दशमूलस्य कपायेण पुनः पंचेत् ॥ १२० ॥ पक्त्वा तस्य रसं पूत्वा तैलप्रस्थं विपाचयेत् १३४ जीवकर्पभकास्फोता विदारीकपिकच्छुभिः । पयसाप्टगुणेनैतत्सर्ववातविकारतुत् । वातम्नैर्जीवनीयैश्च कल्कैक्षिीरभागिकम् ॥ १२१॥ | संसृष्टे श्लेप्मणा चैतद्वाते शस्तं विशेषतः ॥ १३५॥ तत्सिद्धं नावनाभ्यगात्तथा पानानुवासनात् । यवकोलकुलत्थानां श्रेयस्याः शुष्कमूलकात् । शिरापर्वास्थिकोष्ठस्थं प्रणुदत्याशुमारुतम् ॥१२२॥ विल्वाचाञ्जलिमेकैकं द्रवरम्लैर्विपाचयेत् ॥ १३६ ॥ ये स्युः प्रक्षीणमजानः क्षीणशुक्रौजसञ्च ये। तेन तैलं कपायेण फलाम्लैः कटुभिस्तथा। वलपुष्टिकर तेपामेतत्स्यादमृतोपमम् ॥ १२३ ॥ पिटैः सिद्धं महावारातःशीते प्रयोजयेत् ॥१३७ फलानां तैलयोनीनामिति तिलातस्यादीनां । प्रदेहानुप- सर्ववातविकाराणां तैलान्यन्यान्यतः शृणु। नाहांश्चैत्यत्र प्रदेहः उपनाहापेक्षया तनुर्लेपः। गन्धैरित्यगुर्वायः चतुष्प्रयोगाण्यायुप्यवलवर्णकराणि च ॥ १३८ ॥ शुद्धवादी शुद्धानिलार्ताः केवलदातपीडिताः । पृतमण्डः रजःशुक्रप्रदोपनान्यपत्यजननानि च । घृतस्योपरितनो भागः 1 शुक्तिरर्धपलं ॥ ११३-१२३ ॥ निरत्ययानि सिद्धानि सर्वदोपहराणि च ॥ १३९ तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजाः । सहाचरतुलायाश्च रले तैलाढकं पचेत् । प्रत्यग्रा विधिनानेन नस्यपानेषु शस्यते ॥ १२४ ॥ मूलकल्काद्दशपलं पक्त्वा क्षीरे चतुर्गुणम् ॥१४०॥ प्रस्थः स्यात्रिफलायास्तु कुलत्थकुडवद्वयम् । सिद्धेऽस्मिञ्छर्कराचूर्णादष्टादशपलं भिषक् । चिनीय दारुणेप्वेतद्वातव्याधिपु योजयेत् ॥ १४१॥ कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलं भवेत् १२५ वर्दष्टास्वरसप्रस्थौ हो समौ पयसा सह । रास्ताचित्रकयोढ़े द्वे दशमूलं पलोन्मितम् । जलद्रोणे पचेत्पादशेपे प्रस्थोन्मितं पृथक् ॥ १२६॥ तेल विपक्कं तैर्दद्यात्सर्वानिलार्तिपु । षट्पलं शृङ्गवेरस्य गुडस्याष्टपलं तथा ।। १४२ ॥ सुरारनालध्यम्लसौवीरकतुपोदकम् । जीर्ण तैले च दुग्धेन पेयाकल्पः प्रशस्यते ॥ १४३ कोलदाडिमवृक्षाम्लरसं तैलं वसा घृतम् ॥ १२७॥ | वलाशतं गुरच्याश्च पादं रास्नाप्टभागिकम् । मजानं च पयश्चैव जीवनीयपलानि पत्। जलाढकशते पक्त्वा दशभागस्थिते रसे ॥ १४४.॥ कल्कं दत्वा महास्नेहं सम्यगेनं विपाचयेत् ॥१२८ | दधिमस्त्विनुनिर्यासशुकैस्तैलाढकं समैः । शिरामजास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु । पचेत्साजपयोऽ(शैः कल्कैरेभिः पलोन्मितैः ४५ चेपनाक्षेपशूलेपुतभ्यङ्गे प्रयोजयेत् ॥ १२९ ॥ शटीसरलदार्वेलामजिष्ठागुरुचन्दनैः । निर्गुण्ड्या मूलपत्राभ्यां गृहीत्वा स्वरसं ततः। पद्मकातिविपामुस्तसूप्यपीहरेणुभिः ॥ १४६ ॥ तेन सिद्धं समं तैलं नाडीकुष्टानिलार्तिषु ॥ १३०॥ ययाह्नसुरसव्याघ्रनखर्यभकजीवकैः । हितं पामापचीनां च पानाभ्यञ्जनपूरणम् । पलाशरसकस्तूरीनलिकाजातिकोषकैः ॥ १४७॥ कार्पासास्थिकुलत्थानां रसे सिद्धं च वातनुत् १३१ | स्पृकाकुङ्कुमशैलेयजातीकटुफलाम्बुभिः । तद्वसिद्धेति बलाविल्वशतक्षीरसिद्धा । चुल्लकी शिशु- | त्वक्कुन्दुरुककर्पूरतुरुप्कश्रीनिवासकैः ॥ १४८ ॥ मारः । प्रत्यति नस्यपानेष्विति नस्येषु पानेषु योजयेत् ॥ | लवङ्गनखककोलकुष्ठमांसीप्रियङ्गुभिः। .. कृष्णगन्धालगू शोभांजनलक् । महास्नेहमिति चतुःलेहः । स्थौणेयंतगरध्यामवचामदनपल्लवैः ॥ १४९॥.