पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०० चरकसंहिता.। [ चिकित्सितस्थानम् सनागकेशरैः सिद्धे क्षिपेचात्रावतारिते। तुल्यं विपाचयेत्कल्कैचलाचित्रकसैन्धवैः ॥ १६२॥ पत्रकल्कं ततः पूतं विधिना तत्प्रयोजयेत् ॥ १५०॥ पिप्पल्यतिविपारामाचविकागुरुशिनुकैः । श्वासं कासं ज्वरं हिका छर्दि गुल्मान्क्षतं क्षयम् । भल्लातकवचाकुष्ठश्वदंष्ट्रा विश्वभेपजैः ॥ १६३ ।। प्लीहशोषावपस्मारमलक्ष्मी च प्रणाशयेत् ॥ १५६ ॥ पुष्करालशटीचिल्वशताहानतदारुभिः । वलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम् । तत्सिद्धं पीतमत्युग्रान्हन्ति वातात्मकान्गदान १६४ अग्निवेशाय गुरुणा कृष्णात्रेयेण भापितम् ॥१५२॥ इति मूलकाद्यतैलम् । इति बलातैलम् । एप कल्प इत्यनंतरोकेपु बलादिप्वपि वक्तव्यः ॥ पंचमूलकपायेत्यादौ पञ्चमूलीकपायं तथा पिण्याकथितं ॥ १६१-१६४ ॥ जलं च पृथक्टेयमिति केचिद्वदंति । पञ्चमूलीकपायेणेव वृपमूलगुड्डूच्योश्च द्विशतस्य शतस्य च । जलस्य पूर्णमानत्वात् शास्त्रपरिभाषया पत्रकल्को देय इत्यु- अश्वगन्धाचित्रकयोः काथे तैलाढकं पचेत् ॥१६५।। च्यते । गंधशाने च चूर्णखरसपुप्पाणां सिद्धयः शीते अव- सक्षीरं वायुना भग्ने दद्याजर्जरिते तथा। तारिते दीयन्ते गंधवृद्ध्यर्थम् । पत्रकल्कमिति तेन कर्पूरादिपत्र- प्राक् तैलाञ्चोपंसिद्धं च स्यादेतद्विगुणोंत्तरम् १६६ करकः अवतारितेऽपि देयः ॥ १३४-१५२ ॥ इति वृपमूलादिसकल्कवृपमूलादि च तैलम् । तुलाः पञ्चाऽमृतायास्तु द्रोणेष्वष्टस्वपां पचेत् । बृपमूलेल्यादौ अश्वगन्धाचित्रकाभ्यां मिलिताभ्यां पादशेपे समं क्षीरं तैलस्य द्वन्याढकं पचेत् ॥१५३॥ का प्राक तैलात् चोपंसिद्धमिति मूलकखरसेत्याद्युततैलेन एलामांसीनतोशीरशारिवाकुष्टचन्दनैः। समं सिद्ध । द्विगुणोत्तरमिति पाठे वृपमूलादिकाथसिद्धा- चलातामलकीमेदाशतपुष्पर्द्धिजीवकैः ॥ १५४॥ तैलात् द्विगुणं श्रेष्ठम् ॥ १६५ ॥ १६६ ॥ काकोलीक्षीरकाकोलीथावण्यतिवलानखः । महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः ॥१५५॥ रास्ताशिरीपयष्टयाशुण्ठीसहचरामृताः। शतावरीमहामेदाकर्कटाख्याहरेणुभिः । स्योनाकदारुसंपाका हयगन्धानिकण्टकाः ॥१६७॥ वचागोक्षुरकैरण्डरास्नाकालासहाचरैः ॥ १५६ ॥ एपां दशपलान्भागान्कपायमुपकल्पयेत् । वीराशल्लकिमुस्तत्वक्पत्रर्पभकवालकैः । ततस्तेन कपायेण सर्चगन्धैश्च कार्पिकैः ॥ १६८ ॥ महैलाकुमस्पृक्कानिदशादैश्च कार्पिकैः ॥ १५७ ॥ दध्यारनालमापाम्बुमूलकेचरसैः शुभैः । मञ्जिष्ठायास्त्रिकर्पण सधकाप्टपलेन च । पृथक् प्रस्थोन्मितैः सार्ध तैलप्रस्थं विपाचयेत् ॥ कल्कैस्तरक्षीणवीर्याग्निवलसंमूढचेतसः ॥ १५८ ॥ प्लीहमूत्रग्रहश्वासकासमास्तरोगनुत् । उन्मादारत्यपरमारैराश्च प्रकृतिं नयेत् । एतन्मूलकतैलाश्यं वर्णायुर्वलवर्धनम् ॥ १७० ॥ . वातव्याधिहरं श्रेष्ठं तैलाग्यममृताह्वयम् । इति रास्मातैलम्। कृष्णात्रेयेण गुरुणा भापितं वैद्यपूजितम् ॥ १५९॥ यवकोलकुलत्थानां मत्स्यानां शिग्रुविल्वयोः । इत्यमृताचं तैलम् । रसेन मूलकानां च तैलं दधिपयोऽन्वितम् ॥१७१ अमृतायेत्यादौ श्रावणी बृहन्मुंडी, काला सारिवा, निंद- साधयित्वा भिपग्यात्सर्ववातामयापहम् । शाहः देवदारु ॥ १५३-१५९ ॥ लशुनस्वरसे सिद्धं तैलमेभिश्च वातनुत् ।। १७२ ॥ तैलान्येतान्यतुस्नातामङ्गानां पाययेत च । रास्नासहस्रनिर्वृहे तैलद्रोणं विपाचयेत् । पीत्वान्यतममेषां हि वन्ध्यापि जनयेत्सुतम् ॥१७३ गन्धैमवतैः पिटैरेलाद्यैश्चानिलार्तिनुत् ॥ १६०॥ यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम् । इति रामावलम् । अनेकशतशस्तच सिद्ध स्याद्वातरोगनुत् ॥ १७४ ॥ रानासहस्रनिर्वृहे । हैमवतैरिति हिमालयभूतैः । एलाबै- वक्ष्यन्ते यानि तैलानि वातशोणितकेऽपि च । रिति अमृताद्यैः एलामांसीनतेत्यादिनोक्तैः ॥ १६० ॥ "तानिचानिलशान्त्यर्थ सिद्धि कामः प्रयोजयेत्तः ॥ एष कल्पस्तु वलयोः प्रसारण्यश्वगन्धयोः नास्ति तैलात्परं किंचिदौपधं मारुतापहम् ।। कल्पोऽयमष्टगन्धायां प्रसारण्यां बलाद्वये। व्यवाय्युष्णागुरुहात्संस्काराद्वलवत्तरम् ॥ १७६ वाथकल्कयोभिर्वा वलादीनां पचेत्पृथक् ॥१६३, गणैर्वातहरैस्तस्माच्छतशोऽथ सहस्रशः। इति बला-नागबला-प्रसारण्यश्वगन्धातलोनि । सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान्गदान १७७ मूलकस्वरसं क्षीरं तैलं ध्यस्लकालिकम् । सर्वगन्धैरिति बलातैलोक्तैः : सर्वगन्धः , सार्ध · सहित .