पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २८] चक्रदत्तव्याख्यासंवलिता। ६०१ मूलकतैलाम्यमिति संशया, अधवा रानादीनां मूलेनैव एरण्डतैलं वर्चस्थे स्निग्धोदावर्तवलिया। फायसाधनेन साधितं । लशुनन्दरसेखादा एमिश्चेति यथा- | स्वस्थानस्थो बली दोषः प्रोक्तं स्वैरौपधैर्जयेत् १९२ दिकाथैः अनन्तरोझैः अनेकशः शतध तेनैव विधानेन चमनर्वा विरेकैर्वा वस्तिभिः शमनेन वा । साधितं ॥ १६७-१७७ ॥ इत्युक्तमावृते बाते पित्तादिभिर्यथायथम् ॥१९३॥ क्रिया साधारणी सी संसृष्टे चापि शस्यते । आमाशयगतं मला कफगिति पातानुबंधि कफस्यैव वातपित्तादिभिः स्रोतःस्वावृतेपु विशेषतः ॥ १७८ चिकित्सा---पक्काशये विरेकं वित्यत्र कफ इत्यनुवर्तते । पित्तावृते विशेपेण शीतामुष्णां तथा क्रियाम् । सर्वत्रग इति धन्यस्थानगतेऽपि पित्ते यद्यपि दोपांतरस्थाने व्यत्यासात्कारयेत्सर्पियिनीयं च शस्यते ॥१७९॥ | गते तदोपप्रधानमेव कर्म चमनं वरितर्योक तथाप्यनेन धन्यसांसं यवाः शालिर्यापनाः क्षीरबस्तयः। विरेचन मिति चौगिक तत्र दर्शयति । सकफेति सकफे पाते विरेकः क्षीरपानं च पञ्चमूलीवलाश्रितम् ॥ १८०॥ सोतोरागिति केचित् पठति । तथाच सूक्ष्मसोतोऽनुगत इति मधुयष्टिबलातलघृतक्षारश्च सेचनम् । फेचित्पठति । सूक्ष्मस्रोतोनुगत इत्यर्थः । प्रमेहवातमेदो- पञ्चमूलकपायेण कुर्यादा शीतवारिणा ॥ १८१ ॥ नीति प्रमेहा वातानी मेदोनीच । महानेह इति चतुःस्नेहः। कफावृते यवान्नानि जाङ्गला मृगपक्षिणः । अत्रयोकं पूर्वपद्रेतसायतेति गुरुस्थे वाते किया पूर्वमुजा स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम् ॥१८२॥ सा रेतसायतेऽपि पाते कार्या । उल्लेख इति उल्लेखनं वमनम् । जीर्ण सर्पित्तथा तैलं तिलसर्पपज हितम् । मूमलानीति मूत्रवरेचनिकानि । स्वस्थानेत्यादि स्वस्थानस्थो संसृष्टे कफपित्ताभ्यां पित्तमादी विनिर्जयेत् ॥१८३ यस्मात्स्थानोप,हणाली दोपो भवति तस्मात्, स्वरौपधै- संप्रतिदोपांतरादिसंस्ष्टयातचिकित्सामाह-झियासाधार- जयेत् । कतभैः स्यैरीपर्धरित्याह-पमनै रित्यादि । शमनेनेति पीलादि । साधारणीति या पाते सा ससंगिणी च पित्तादी कफादिशमनेनैव शमनं च शोधनानन्तरं शोधना या समाना । न केवलं संदृष्टयायो साधारणी किंतु वातपित्ता शेयम् ॥ १८४-१९३ ॥ दिगिरावृतेपि साधारणी कर्तव्या । केचित्तु वातपित्तादि- मारतानां हि पञ्चानामन्योन्यावरणं शृणु । भिरिति पटति । पाठः मुगमः । विशिष्टसूनितां किया- लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ॥१९॥ माह---पित्तावृतेलादि । व्यत्यासादिति परिवर्तनेन शीता | प्राणो वृणोत्युदानादीन्माणं वृण्वन्ति तेऽपि च । कुरवोष्णां उष्णां च फूला शीतां कुर्यादित्यर्थः । यापनाः | उदानाद्यास्तथान्योऽन्यं सर्व एव यथाक्रमम् १९५ वस्तयः सिद्धी वक्ष्यमाणाः पित्तमादी विनिर्जयेदिति वचनेन | विशतिर्वरणान्येतान्युल्वणानां परस्परम् । कफापेक्षया पित्तस्याशुकारितया पित्तजयमेवोपदिशति ॥ मारतानां हि पञ्चानां तानि सम्यक् प्रतयेत् १९६ ॥ १७८-१८३ ॥ | सन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिवलक्षयम् । आमाशयगतं मत्वा कर्फ वमनमाचरेत् । व्याने प्राणावृते लिझं कर्म तत्रोर्वजत्रुकम् ॥१९७॥ स्वेदोऽत्यर्थ लोमहर्पस्त्वग्दोपः सुप्तगात्रता । पक्काशये विरेकं तु पित्ते सर्वत्रगे तथा ॥ १८ ॥ प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम् ॥ १९८ ॥ स्वेर्विप्यन्दितः श्लेष्मा यदा पकाशये स्थितः । पित्तं या दर्शयेल्लिङ्गं यस्तिभिस्तौ विनिर्हरेत्॥१८५॥ | चतुष्प्रयोगाः शस्यन्ते स्नेहास्तत्र सयापनाः ॥१९९॥. माणावृते समाने स्युर्जगद्गदमूकताः । लेप्मणाऽनुगतं वातमुणैर्गोमूत्रसंयुतैः। निसहैः पित्तसंसृष्टं निहरेत्क्षीरसंयुतैः ॥ १८६॥ समानेनावृतेऽपाने ग्रहणीपार्श्ववेदना । मधुरोषधसिद्धैश्च तेलैस्तमनुवासयेत् । शूले चामाशये तंत्र दीपनं सर्पिरिप्यते ॥ २०० ॥ शिरोगते तु सकफे धूमनस्यादि कारयेत् ॥ १८७।। मारताना अन्योन्यावरणमाह-मारुतानामित्यादि । हृते पित्ते कफे यः स्यादुर स्रोतोऽनुगोऽनिलः। यद्यपि चेह पायोरमूर्तत्वं वातकलाकलीये प्रोक्तं तथापी- स शेप: स्यात्किया तत्र कार्या केवलवातिकी॥ दममूर्तबमकठिनवाचकं नलवयवप्रतिषेधकम् । तेन वायोः शोणितेनावृते कुर्याद्वातशोणितकी क्रियाम् । वायुप्रति आवरणमुपपन्नमेव । दृष्टा च वायुना नायवंतरेण प्रमेयातमेदोनीमामवाते प्रयोजयेत् ॥ १८२॥ अपघातेन वातकुण्डलिका वहिरपनीतेन तेन चातादीनां स्वेदाभ्यङ्गा रसाः क्षीरं स्नेहा मांसावृते मता। परस्परमावरणमुपपन्नमेव । प्राणो वृणोत्यपानादीनित्यादिना महास्नेहोऽस्थिमजस्थे पूर्ववद्रेतसावृतेः ॥ १९० ॥ विशत्यावरणान्युक्तानि । प्राणोणोत्युदानादीनिलनेन चला अन्नावृते तु वमनं पाचनं.दीपनं लघु । र्यावरणाणि प्राणं वृण्वंति चेसनेन चलारिः । उदानाद्यास्तथा- मूत्रलानि तु मूत्रस्थे स्वेदाः सोत्तरवस्तयः ॥१९१ न्योन्यमित्यनेन द्वादशावरणान्युच्यते । तत्रोदानेन व्याना- -