पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०२ चरकसंहिता। [चिकित्सित्तस्थानम् दीनां त्रयाणामावरणमिति त्रीणि तथा व्यानाद्यैश्चोदाना ' अनुक्कापरणलक्षणज्ञानोपायमाह-स्थानान्यवेक्ष्येति । क- चरणे त्रीणि तथा व्यानेन समानापानाऽवरणों द्वौ परि- | मख्या व्याख्यातं पूर्ववत् । स्थानान्यवेक्ष्येत्यनेन वातानां शिष्टयोश्चान्योन्यावरणे द्वे एवं द्वादशावरणानि पूर्वाष्टक- | स्थानगत विकारेण च वातविकृतितिव्यति दर्शयति । युक्तानि विंशतिर्भवति । उल्वणानामिति वृद्धानां किंवोल्व- | उणं क्रममनुष्णं चेत्यत्र उष्ण एव झमो पाते युज्यते णानामिति आविष्कृततमानां मिलितानागेतेषां द्विव्यादि-तथापि स्थानापेक्षया रकादिदूष्यं क्रमविपर्ययस्य कारणं संसर्गात् बहुविधमावरणं भवतीति दर्शयति ॥ १९४-२०० ॥ ज्ञेयम् ॥ २१२-२१३ ॥ शिरोग्रहः प्रतिश्यायो निःश्वासोच्छाससंग्रहः ! उदाने योजयेदूर्ध्वमपानं चानुलोमयेत् । हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृत्ते ॥ २०१॥ समानं शमयेञ्चैव विधा व्यानं तु योजयेत् ॥२१॥ ततोलभागिकं कर्म कार्यमाश्वासनं तथा । प्राणो रक्ष्यश्चतुभ्योऽपि स्थाने ह्यस्य स्थिति वा । कर्मोजोवलवर्णानां नाशो मृत्युरथापि वा ॥२०२॥ स्वं स्थानं गमयेदेवं वृतानेतान् बिमार्गगान् २१५॥ उदानेनावृते प्राणे तं शनैः शीतवारिणा। विकृतवातानां प्रकृतिस्थापनमाह----उदानं योजयेदूर्ध्व- सिञ्चेदाश्वासयेञ्चैव सुखं चैवोपपादयेत् ॥ २०३॥ मित्यादि । एतच खमार्गयोजनं वातानां यथोक्तवमनादि- शिरोग्रह इत्यादिना अष्टावावरणानि प्रायो भावी- क्रियायोगविधानेन कर्तव्यम् । समानं शमयेदिति देहमध्यं नि । अनुकशेपोपग्रहणार्थमाह-ऊध्र्वभागिकं कर्मेति । कुर्यादित्यर्थः । निधा व्यानं तु योजयेदिति ऊर्चमधोमध्ये उपर्युक्तस्नेहपाननस्यादिकं । आश्वासयेदिति स्थिरीकारयेत् | त्रिधा योजयेत् । प्राणो रक्ष्यः। स्थाने एवं पालनीयः । ॥ २०१-२०३॥ चतुभ्यो इत्यनेन इतरेभ्यः कुतोऽयं विशेपरक्षणीय ऊर्ध्वगेनावृतेऽपाने छर्दिभ्यासादयो गदाः । इलाह-स्थाने खस्य स्थितिध्रुवेति । अस्य प्राणस्य स्थाने चेति सम्यगवस्थाने सति स्थिति वनरूपा ध्रुवा ॥ स्युर्वाते तत्र वस्त्यादिभोज्यं चैचानुलोमनम् २०४ ॥२१४-२१५॥ मोहोऽल्पोऽग्निरतीसार ऊर्ध्वगेऽपानसंवृते । वाते स्याद्वमनं तत्र दीपनं ग्राहि चाशनम् ॥ २०५॥ मूर्छा दाहो नमः शूलं विदाहः शीतकामिता। वम्याध्मानमुदावर्तगुल्मार्तिपरिकर्तिकाः। छर्दनं च विदग्धस्य प्राणे पित्तसमावृते ॥ २१६ ॥ लिङ्गं व्यानावृतेऽपाने तं स्निग्धैरनुलोमयेत् ॥२०६॥ प्टीवनं क्षवद्गारनिःश्वासोच्छवाससंग्रहः । अपानेनावृतेऽव्याने भवेद्विपमूत्ररेतसाम्। प्राणे कफावृते रूपाण्यरुचिश्छदिरेव च ॥ २१७ ॥ अतिप्रवृत्तिस्तत्रापि सर्व संग्रहणं मतम् ॥ २०७॥ | मूर्छाद्यानि च रूपाणि दाहो नाभ्युरसोः क्लमः । मूर्छा तन्द्रा प्रलापोऽङ्गसादोऽग्न्योजोवलक्षयः। ओजोभ्रंशश्च सादश्चाप्युदाने पित्तसंवृते ॥२१८ ॥ समानेनावृते व्याने व्यायामो लघुभोजनम् ॥ २०८ आवृते श्लेष्मणोदाने वैवर्ण्य वाक्खरग्रहः । स्तब्धताल्पाग्नितास्वेदश्चेष्टाहानिर्निमीलनम् । दौर्बल्यं गुरुगात्रत्वमरचिश्योपजायते ॥ २१९ ॥ उदानेनावृते व्याने तत्र पथ्यं मितं लघु ॥ २०९ ॥ | अतिस्वेदस्तृपा दाहो मूछी चारुचिरेव च । पञ्चान्योन्यावृतानेवं वातान्वुद्ध्येत लक्षणैः । पित्तावृते समाने स्यादुपतापास्तथोष्मणः ॥२२०॥ एषां स्वकर्मणां हानिर्वृद्धिर्वावरणे मता ॥ २१०॥ अस्वेदो चह्निमान्धं च लोमहर्पस्तथैव च । यथास्थूलं समुद्दिष्टमेतदावरणे पृथक् । कफावृते समाने स्यागात्राणां चातिशीतता २२१ सलिङ्गभेषजं सम्यक् शृणु त्वं बुद्धिवृद्धये ॥२११॥ | व्याने पित्तावृते तु स्याद्दाहः सर्वाङ्गगः क्लमः । ऊर्ध्वगेनावृते उदानेन' अनुत्तावरणरूपमाह-एपा गात्रविक्षेपसङ्गश्च ससंताश्च सवेदनः ॥ २२२ ॥ खकर्मणामित्यादि अत्र । आवार्याणां वलीयावरणात् खकर्म-गुरुता सर्वगात्राणां सर्वसन्ध्यस्थिजा रुजः। हानिर्भवति आवरकस्यतु स्वकर्मवृद्धिर्भवति यदावरणेन | व्याने कफावृते लिङ्गं गतिसङ्गस्तथा रुजः ॥२२३ ॥ • आवार्यः प्रकुपितो न भवति तदा खकर्मणां वृद्धिर्भवतीति हारिद्रमूत्रवर्चस्त्वक्ततापश्च गुदमेढ्योः । व्यवस्था । अन्ये तु आवरणीयस्य स्खकर्मवृद्धिर्भवतीति | लिङ्गं पित्तावृतेऽपाने रजसः संप्रवर्तनम् ॥ २२४ ॥ व्यवस्थामाहुः ।। २०४-२११ ।। भिन्नामलेष्मसंसृष्टगुरुवर्चःप्रवर्तनम् । स्थानान्यवेक्ष्य वातानों वृद्धि हानि च कर्मणाम्। | ग्लेष्मणा संवृतेऽपाने कफमेहस्य चागमः ॥ २२५॥ द्वादशावरणान्यन्यान्यभिलक्ष्य भिपग्जितम् ॥ २१२ प्राणादीनां पित्तेन कफेन तथा पित्तकफाभ्यां चा. कुर्याभ्यञ्जनस्नेहेपानवस्त्यादि सर्वशः। . वरणलक्षणान्याह-मूर्छा दाहो भ्रम इत्यादि । मूर्छा- क्रममुष्णमनुष्णं वा व्यत्यासादवचारयेत् ॥२१३॥ यानि दाह इत्यादिना प्रागुक्तानि श्लेष्माणं शोषयेयुः । अत्र