पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २९.]. चक्रदत्तव्याख्यासंबलिता। पित्तेनावृते समाने अग्युत्तेजनाभावादुष्णोपधातों ज्ञेयः । इति संक्षेपतः प्रोक्तमावृतानां चिकित्सितरे मेहेनं.. गानविक्षेपतंगच गान विलेपणोपरमः ॥ २१६-१२५ ॥ प्राणादीनां भिपक्कुर्याद्वितक्यं स्वयमेव तत् २३९ लक्षणनां तु मिश्रत्वं पित्तस्य च कफस्य च । पित्तावृत्ते तु पित्ततर्मारुतस्याविरोधिभिः। उपलक्ष्य मिपग्विद्वान् मिश्रमावरणं वदेत् ॥ २२६ कफावृते कफनैस्तु मारुतस्यानुलोमनैः ॥ २४०॥ यद्यस्य वायोनिर्दिष्टं स्थानं तत्रेतरौ स्मृतौ । लोके वाय्चर्कसोमानां दुर्विज्ञेया यथा गतिः। दोपौ बहुविधाव्याधीन्दर्शयेतां यथा निजान् २२७ तथा शरीरे वातस्य पित्तस्य च कफस्य च ॥ २४१ . आवृतं ग्लेप्मपित्ताभ्यां प्राणं चोदानमेव च। वातादीनां दुर्विज्ञेयता दृष्टान्तेन दर्शयति लोक इत्यादि गरीयस्त्वेन पश्यन्ति भिपजः शास्त्रचक्षुपः॥ २२८ ॥ २३९-२४१ ॥ विशेपाजीवितं प्राणे उदाने संश्रितं बलम् । क्षयं वृद्धि समत्वं च तथैवावरणं भिपक् । हात्तयोः पीडनाद्धानिरायुपश्च वलस्य च ॥२२९॥ | विज्ञाय पवनादीनां न प्रमुह्यति कर्मसु ॥ २४२॥: सर्वेऽप्येते परिज्ञेयाः परिसंवत्सरात्तथा । क्षयमित्यादौ आवरणमपि - क्षयवृद्धिसमितं निर्दिष्टमेव उपेक्षणादसाध्याः स्युरथवा दुरुपक्रमाः ॥२३०॥ | तथापि आवरणस्य विशेषलक्षणचिकित्सार्थ पृथगभिधानम् । हृद्रोगो विद्रधिः प्लीहा गुल्मातीसार एव च । कर्मखिति चिकित्सासु ॥ २४२ ॥ भवन्त्युपद्वास्तेपामावृतानामुपेक्षणात् ॥ २३१ ॥ तत्र लोको। तसादावरणं वैद्यः पवनस्योपलक्षयेत् । पञ्चात्मकस्य वातेन पित्तेन लेप्मणापि चा ॥२३२॥ स्थानानि कर्माणि च देहधातोः। पश्चात्मनः स्थानवशाच्छरीरे। मिश्रमावरणमिति कफपित्तमावरणं यथा निजानिति यथा- प्रकोपहेतुः कुपितश्च रोगान् । स्मीयान् । गरीयस्त्वेनेत्यधिकत्वेन। एतत् गरीयस्त्वे हेतुमाह- स्थानेषु चान्येषु वृतोऽवृतश्च ॥ २४३ ॥ विशेपादित्यादि । संश्रितमित्यधीनं परिज्ञेया इति याथातथ्येन | प्राणेश्वरः प्राणभृतां करोति । ज्ञातव्याः । संम्याज्ञाता अपि उपेक्षणात याथातथ्येन ज्ञातापि क्रिया च तेपामखिला निरुक्ता । परिसंवत्सरातथेति । परिसंवत्सरादुपेक्षणीयाः स्युरिति तीन्देशसात्म्यतुवलान्यवेक्ष्य । योज्यम् । होगेलादिना उपद्रवानाह ॥ २२६-२३२॥ प्रयोजयेच्छास्त्रमतानुसारी ।। २४४ ॥ भिपग्जितैरतः सम्यगुपलक्ष्य समाचरेत् । इत्यनिवेशकृते तन्ने नरकप्रतिसंस्कृते चिकित्सितस्थाने अनभिष्यन्दिभिः स्निग्धैः स्त्रोतसां शुद्धिकारिभिः॥ वातव्याधिचिकित्सितं नामाष्टाविंशोऽध्यायः ॥ २८ ॥ कफपित्ताविरुद्धं यद्यञ्च वातानुलोमनम् । पञ्चात्मन इत्यादिसंग्रहे पश्चात्मनः स्थानवशात् इति च्छेदः । सर्वस्थानावृतेऽप्याशु तत्कार्य मारते शुभम् २३४ | देहधातोरिति देहधारकरूपस्याविकृतस्य वायोरित्यर्थः । यापना वस्तयः प्रायो मधुरा सानुवासना । उत्कचिकित्साकरणापेक्षणीयं संग्रहेणाह तानित्यादि । देशाद्य- प्रसमीक्ष्य बलाधिक्यं मृदु या स्रसनं हितम् २३५ पेक्षया सूत्रस्थाने विकृता देशादिमेदेन प्रकरणतया विस्तारिता रसायनानां सर्वेषामुपयोगः प्रशस्यते । नपञ्चिता।। २४३-२४४॥ शैलस्य जतुनोऽत्यर्थ पयसा गुग्गुलोस्तथा ॥ २३६ इति वातव्याधिचिकित्सितं समाप्तम् पञ्चात्मकस्येति प्राणादिभेदेन पंचखरूपस्य प्रसमीक्ष्येत्या- दौ चलाधिवये सति खंसनं मृदु कर्तव्यमित्यभिप्रायः । एकोनत्रिंशोऽध्यायः। अलर्थ प्रशस्यंत इति संबंधः॥ २३३-२३६ ॥ अथातो वातशोणितचिकित्सितं व्याख्यास्यामः । लेह वा भार्गवप्रोक्तमभ्यसेत्क्षीरभुनरः। हुताग्निहोत्रमासीनमृपिमध्ये पुनर्वसुम् । अभयामलकीयोक्तानेकादश मिताशनः ॥ २३७ ॥ पृष्टवान् गुरुमेकानमग्निवेशोऽग्निवर्चसम् ॥१॥ अपाने नाचते सर्व दीपनं ग्राहि भेषजम् । अग्निमारुततुल्यस्य संसर्गस्यानिलासृजोः। वातानुलोमनं यच्च पक्वाशयविशोधनम् ॥ २३८ ॥ हेतुलक्षणभैषज्यान्यथास्सै गुरुरब्रवीत् ॥२॥ लेह वा भार्गवप्रोक्तमिति च्यवनप्राशं च्यवनो हि भार्गव 'लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनः । उच्यते । उक्त हि आयुर्वेदसमुत्थाने "भार्गवश्ववनः काशी- | क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ॥ ३ ॥ वृद्धः सन् विकृतं गत इति” । वातस्यानुलोमनैश्चिकित्सितं कुलत्थमापनिष्पावशाकादिपललेक्षुभिः । कुर्यादिति नियोजनीयम् ॥ २३७०-२३८ ॥.. । प्यारनालसौवीरशुक्ततक्रसुरासः ॥ ४ ॥