पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीद्रायशः 1 चरकसंहिता। । चिाकात्सतस्थानम् ६०२ शनक्रोधदिवास्वप्नप्रजागरैः। सन्धिशैथिल्यमालस्यं सदनं पिडकोगमः ॥१३॥ सुकुमाराणां मिथ्याहारविहारिणाम् ॥५॥ जानुजबोरुकट्यसहस्तपादाङ्गसन्धिपु। अचंक्रमणशीलानां कुप्यते वातशोणितम् । निस्तोदः स्फुरणं भेदो गुरुत्वं सुतिरेव च ॥ १४ ॥ अभिघातादशुद्ध्या च प्रदुष्टे शोणिते नृणाम् ॥ ६॥ कण्डूः संधिषु रुग्भूत्वा भूत्वा नश्यति चासकृत् । कपायकटुतिकाल्परूमाहाराभोजनात् । वैवर्ण्य मण्डलोत्पत्तिर्वातासपूर्वलक्षणम् ॥ १५॥" हयोष्ट्रखरयानाम्वुक्रीडाप्लवनलङ्घनात् ॥७॥ .. उष्णे चात्यध्वगमनायवायाद्वेगनिग्रहात् । .. वातशोणितस्य वैशेषिक स्थानमाह । तस्य स्थानमित्यादि वायुर्विवृद्धो वृद्धन रक्तेनावारितः पथिः ॥ ८॥ करपादग्रहणेनैव अङ्गुलीनां ग्रहणे प्राप्ते अंगुलीनां बहुपर्वतयां कृत्स्नं संदूषयेद्रक्तं तज्ज्ञेयं वातशोणितम् । विशेषाधिष्टानत्वोपदर्शनार्थ पुनरंभिधानम् । मूलमास्थायेति खुडं वातवलासाख्यमाव्यवातं च नामभिः ॥ ९॥ आस्पदं कृत्वा तत्रं हेतुमाह सौम्यादित्यादि सूक्ष्ममार्गानुसा- रिखात् । वातशोणितस्य देहं सर्पतः विशेषेण पर्वस्थानं । वातव्याधिचिकित्सितानंतरं वातरक्तचिकित्सितमुच्यते । शिरायनैरिति शिरारूपैर्मागः । वक्रवादिति पर्वणां वक्रलात् । वातरक्ताभ्यां जनितो व्याधिः वातरक्त किंवा वात एष पित्तादिसंसृष्टमिति पित्तेन कफेन च हेत्वंतरयुक्तेन वायुना अवस्थांतरप्राप्तं वातरक्तं । अग्निमारुततुल्यस्येत्यनेन वात- | युक्तम् तस्मादिति संधिववस्थानात् । खेदेयादिना पूर्वरूपमाह रक्तस्य दुर्निवारत्वं शीघ्रकारित्वं चाह । लवणेत्यादिना हेतु- | खेदोत्यर्थ नवेति च यद्यपि कुष्टपूर्वरूपे उक्त तथाप्यसमान- माह-प्रायशः सुकुमाराणामित्यनेन सुकुमारशरीरे लवणादि- | भूरिसंबंधात् अन्यतरपूर्वरूपत्वे निश्चयः ॥ १०-१५ ॥ हेतुसेवया शीघ्रं दुष्टवातशोणितं संभवतीति दर्शयति । संसृष्ट- मनं सुखेन भुंजते तेषां संसृष्टान्नसुखभोजिनाम् अत्र लवणानि उत्तानमथ गम्भीरं द्विविधं तत्प्रचक्षते । यद्यपि वातशोणितहेतुतयोक्तानि तथापि शोणितदुष्टिकारणं, त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम् ॥१६॥ एतत् प्राधान्यात् ज्ञेयम् । वातदुष्टिकारणं तु काषायेत्यादि- कण्डूदाहरुगायासतोदस्फुरणकुञ्चनैः । नोक्तं तच लवणादि च मिलितं सन् वातशोणितोत्पादक अन्विता श्यावरता त्वग्वाह्ये ताम्रा तथेण्यते १७: भवति । यत्तु जायते वातशोणितमिति अनेन लवणादीनां | गम्भीरे श्वयथुः स्तब्धः कठिनोऽन्तर्भूशार्तिमान् । चातशोणितकारणवमुक्तम् । तद्वातशोणितजनकशोणितदुष्टि- श्यावस्ताम्रोऽथवा दाहतोदस्फुरणपाकवान् ॥१८॥ - कारणात् ज्ञेयम् । अशुध्येति शुद्धिकालेऽसंशोधनात् । केचिद- | रुग्विदाहान्वितोऽभीक्ष्णं वायुः सन्ध्यस्थिमजसु। व्यवधानात अशुद्ध्या चेतिस्थाने अधुना वातवैषम्यमिति पठंति छिन्दन्निव चरत्यन्तर्वक्रीकुर्वश्च वेगवान् ॥ १९ ॥ अशुद्ध्या चेति चकारेण लवणादिपु प्रजागरित्यन्तं शोणितदुष्टि- | करोति खजं पहुं वा शरीरे सर्वतश्वरन् । कारणं समुचिनोति । अत्र शोणितवातस्य विच्छिद्यहेतुवर्ग- सर्वैर्लिङ्गैश्च विशेयं वातासृगुभयाश्रयम् ॥ २० ॥ पाठेन द्वयोरप्यन खतन्त्रं प्रकोपं दर्शयति । उष्णे काले च जनिताद्वातद्वैषम्यात् वायुरित्यादिना संप्राप्तिमाह-वायुः अवगाढानवगाढचिकित्सामेदार्थमाह । उत्तानमित्यादि । क्रुध्यति स्रोतसि इति वृद्धोऽपि खहेतोर्वायुः पुनः शोणिताद्या- अंतराश्रयमिति खड्मांसव्यतिरिक्तगम्भीरधाखाशयं सवैलि. रिति वरणविशेपेण क्रुद्धे व्यवहारार्थ तंत्रान्तरप्रसिद्धसंज्ञामेदान- उत्तरवर्गाभ्युक्तैमिलिखा अयं तृतीयः प्याह-खुड मित्यादि खुडदेशप्राप्त्यां खुडः वातस्यावरणेन प्रकारो वाह्याभ्यन्तरप्रकारो वेति कृखा रोगसंग्रहे द्विविधं वलमस्य यस्मिन् शोणितमिति वातवलाश खुडशब्देन संधि- वातशोणितमुक्तम् । उत्तरमगाडमित्येके भाषन्ते । तत्तु रुच्यते । वातस्यावरणेन आन्यानां प्रायो भवतीति आध्य- न सम्यक् कस्मात् कुष्ठवदुत्तानं भूत्वा कालान्तरेण अव- रोगः ॥ १-९॥ गाढं भवतीत्यनेन अद्वैविध्यं सिद्धम् । तदा आचार्ययोः- परमात्मयोः सुश्रुताग्निवेशयोः एकस्यापि अप्रामाण्यं न तस्य स्थानं करौ पादावमुल्यः सर्वसन्धयः । । संगतमिति कृला अविरोधमत्र व्याख्यास्यामः । तथाहि कृत्वादी हस्तपादे मूलं देहे विधावति ॥ १० ॥ सुश्रुतेनोक्तम् । द्विविधं वातशोणितमुत्तानमवगार्ड चेत्येके सौम्यात्सर्वसरत्वाच्च देहं गच्छन् शिरायनैः । भाषन्ते तत्तु न सम्यक् । कुछवदुत्तानीभूत्वा कालान्तरेणा- पर्वस्वभिहतं क्षुब्धं वक्रत्वादवतिष्ठते ॥ ११॥' वगाढी भवति तस्मान्न द्विविधम् । उत्तानं वातशोणितं- स्थितं पित्तादिसंसृष्टं तास्ताः सृजति वेदनाः । कुष्टवद्गभीरं भवतीत्युच्यते । नतु सर्वमेव उत्तानं भूला करोति दुःखं तेप्वेध तस्मात्प्रायेण सन्धिषु। गंभीरं भवतीति प्रतिज्ञायते । तेन यो भूते उत्तानमेवा- भवन्ति वेदनास्तास्ता अत्यर्थ दुःसहा-नृणाम् १२ / वातिष्ठते तं प्रति सुश्रुतवचनं बाधकं चरके तु उत्तानमेवा- स्वेदोऽत्यर्थ न वा कार्य स्पर्शाज्ञत्वं क्षतेऽतिरुका। वतिष्ठते इति नैवोत्तम् । किंतु प्रथमोत्पत्ती किंचिद्धत्तानमुत्प- - च