पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २९] चनादत्तव्याख्यासंवलिता। द्यते । किंचित्तु गंभीरमिति तेन न विरोधश्चरकसुश्रुतयोः-- असाध्यताकर इस्पर्धः । ये तु - मेहेनैकेनेति पठति ते मेहेने ॥१६-२०॥ चातशोणितस्य विरुद्धोपक्रमतया मेहयोगेनासाध्यतामाहुः । तत्र वातेऽधिके वा स्याद्क्ते पित्ते कफेऽपि वा। वातशोणितस्य हि प्रायेण मधुरशीतोपनमः - तद्विपरीतस्तु संतृप्टेपु समस्तेपु यच्च तच्छृणु लक्षणम् ॥ २१॥ मेहस्येति विरुद्धोपक्रमता । विवर्णमिति विपरीतवर्णः विवर्णल- विशेषतः शिरायामशूलस्फुरणतोदनम् । मत्र तु वातानुपंगोपद्रवः ॥२७-३१॥ शोथस्य कार्य रोक्ष्यं च श्याचता वृद्धिहानयः ॥ रक्तमार्ग निहन्त्याशु शाखासन्धिषु मारुतः । धमन्यङ्गुलीसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् । निवेश्यान्योन्यमावाध्य वेदनार्मिहरेदसून् ॥ ३२ ॥ कुञ्चनस्तम्भने शीतप्रद्वेपश्चानिलेऽधिके ॥ २३ ॥ तत्र सुश्चेदसून शृङ्गाजलौकासूच्यलाधुभिः । श्वयथु शरुक् तोदस्तानश्चिमिचिमायते । प्रच्छन्नैर्वा शिराभिर्वा यथादोष यथावलम् ॥३३॥ स्निग्धरूक्षैः शमं नैति कण्डक्लेदान्वितोऽसृजि॥ २४ रुग्दाहशूलतोदार्तादसृक् स्राव्यं जलौकसा। चिदाहो वेदना मूर्छा स्वेदस्तृष्णा मदो भ्रमः ! शृङ्गैस्तु वै हरेत्सुप्तिकण्डूचिमिचिमायनातू ॥ ३४॥ रागः पाकश्च भेदश्च शोपश्चोक्तानि पैत्तिके ॥२५॥ वातशोणितस्य रक्तहरणार्थ रूपमाह । रकमार्गमित्यादि स्तैमित्यं गौरवं स्नेहः सुप्तिर्मन्दाऽरुचिः कफे। रक्तस्य मार्ग मारुतो निहंति शाखासंधिषु निविश्य रक्तनि- हेतुलक्षणसंसर्गाद्विद्याइन्द्रं त्रिदोपजम् ॥ २६ ॥ रोधान अन्योन्यमावाप्य रकेन यातं पातेन च रकं आवाप्य तत्र वातेऽधिके इत्यादी पित्तवृद्धिः शोणितवृद्धिः रक्त- वेदनाभिः हरेदसूनिति योज्यम् । अतएवाह । अन्न वात- पित्तवृद्धिया। संस्टैरिति द्विनिमेलकः समस्तैरिति चतु- | शोणिते असृक् विमुञ्चेदिति भावः । असृङ्मोक्षणेन आवरक, मिलितैः शिरायामेत्यादिना वाताद्युल्बणानां चतुर्णा लक्षणमाह। व्यपगमात् वायुरपि प्रसन्नो भवति ततश्च व्याध्युपरमः ॥ आयामो विस्तरण श्यावता श्याचवर्णत्वं । श्वयधुरियादिना ॥३२-३४ ॥ 'उद्रितरतस्य विशेषणम् । द्वन्द्व निदोपजमिलन अधिकशो- देशाद्देशं बर्जस्राव्यं शिरामिःप्रच्छनेन वा । णितानुबन्योऽपि गृहीतव्यः । तेन वातादिचतुष्टयमेलक अङ्गग्लानौ न तु नाव्यं रूक्षे वातोत्तरे च यत् ३ अपि पातशोणितं ज्ञेयम् ॥ अतएव द्विनिसर्वाधिक गम्भीरं श्वय, स्तम्भ कम्पं स्नायुशिरामयान् । . भेदात् द्विविधस्वापि वातशोणितस्य पूर्वटीकाकृद्भिः पञ्चचवा- ग्लानि चापि ससङ्कोचां कुर्याद्वायुररक्षयात् ॥ रिश दा उकाः । करणादीनि तु प्रकरणान्तरेण पद खाध्यादीन् वातरोगांश्च मृत्यु नात्यवसेचनात् । त्रिशद्विधमुक्तम् । उक्तं हि वातोत्तरं प्रद्धासक पञ्चविंश- कुर्यात्तस्मात्प्रमाणेन स्निग्धाद्रुक्तं विनिर्हरेत् ॥३७॥ द्विषं मतम् । पित्तात्पत्रिंशद्विधं योगात् कफाद्दशेति । विरेच्या स्नेहयित्वादी स्नेहयुंक्तैर्विरेचनैः। एते भेदाः अनतिप्रयोजनलान विवृताः ॥ २१-२६ ॥ रुर्वा मृदुभिः शस्तमसकद्धस्तिकर्म च ॥ ३८ ॥ एकदोपानुगं साध्यं नवं याप्यं द्विदोपजम् । देशाद्देशं बजेदिति प्रसरणशीलं लावणार्ह शोणितेऽपि अति- त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्वाः ॥ २७॥ सावणाहोपमाह । गम्भीरमित्यादि खांड्यादीनि खांज्यपांगुल्य- अस्वप्नारोचकाश्वासमांसकोथशिरोग्रहाः। कुब्जखादीनि कुर्यादिति च्छेदः । प्रमाणेनेति अविकारिमा- मूर्छा च मदरुक् तृष्णा ज्वरमोहप्रवेपकः ॥ २८॥ त्रया । विरेचन विधानमाह स्नेहयुक्तैर्वेति विकल्पद्वयं स्नेह हिक्कापामुल्यवीसर्पपाकतोदभ्रमलमाः । युक्तविरेचनं ईपत् निग्धविषयम् । रूक्षेतु विरेचन अङ्गुलीवक्रता स्फोटा दाहमर्मग्रहार्बुदाः ॥ २९॥ अतिस्निग्धविषयम् । मृदुभिरित्यनेन वातक्षोभभयात् अन्न एतरुपद्वैये मोहेनैकेन वापि यत् । तीक्ष्ण विरेचनं निषेधयति । बस्तिकमति अनुवासननिरूह- संप्रस्रावि विवर्ण च स्तब्धमधुकृञ्च यत् ॥ ३०॥ रूपम् ॥ ३५-३८ ॥ वर्जयेञ्चैय संकोचकरमिन्द्रियतापनम् । सेकाभ्यङ्गप्रदेहान्नस्नेहाः प्रायोऽविदाहिनः । अकृत्स्नोपद्गवं याप्यं साध्यं यान्निरुपद्रवम् ॥ ३१ वातरक्ते प्रशस्यन्ते विशेष तु निवोध मे-1-३९ ॥ साध्यादिविभागमाह । एकदोषानुगमित्यादि यस्य च बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनः । स्युरुपद्रवा इति साध्यत्वेनोक्तस्यापि वक्ष्यमाणोपद्रवयोगा- विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत् ॥ ४० ॥ दसाध्यता। त्रिदोषस्य असाध्यत्वेऽपि यद्वक्ष्यति "खजेन- सस्तैिलवसामज्जापानाभ्यञ्जनवस्तिभिः । मथिता पेया वातरक्त त्रिदोपजे" इति । तत् असंपूर्णलक्षण- | सुखोष्णरुपनाहैश्च वातोत्तरमुपाचरेत् ॥ ४१॥ त्रिदोपजामिप्रायेण । मूर्छा इव मूर्छा पांगुल्यं पंगुता मोहे- | विरेचनवृतक्षीरपान सेकै सवस्तिभिः । नैकेनेति इतरोपद्रवाणां मेलकैरसाध्यत्वं । मोहस्तु एक एव ! शीतैर्निर्धापनैश्चापि रक्तपित्तोत्तरं जयेत् ॥ २॥