पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०६ चरकसंहिता। [ चिकित्सितस्थानम् वमनं मृदुनाऽत्यर्थ स्नेहसेकादि.लइन्नम् । चतुर्गुणक्षीरमेव घृताद्भवति । तामलक्येत्यादी कल्कैरेमिः कोणलेपाश्च शस्यन्ते वातरक्ते कंफोत्तरे ॥४३॥ रित्यनेन पृथक् विदार्यतानां कल्कत्वं कशेरुकापाय: कफवातोत्तरे शीते प्रलिप्ते बातशोणिते । परूपकखरसादीनां . प्रत्येक धृतसमानत्वे - विदारीरसस्थान विदाहः शोथरुक कण्डविवृद्धिः स्तम्भनाद्भवेत् ॥ पि तथा वचनात् समत्वं । अन्न जतूकर्णः--रसैः परूप- रक्तपित्तोत्तरे दाहः क्लेदोऽवदरणं भवेत् । ककाश्मर्यककशेरुको विदारकद्राक्षेक्षां चतुष्के पयसि द्विका- उष्णैस्तस्माद्भिपग्दोपवलं युद्धाचरेत्कियाम् ॥ ४५॥ कोलीतामलकीशतावर्यः पिष्ट्वा पिवेत् घृतं प्रयोगेश तहाता: प्रायोऽविदाहिन इति नितरां अविदाहिनः । विशेषमिति | खजित् सर्पिः परूपकं नामेति ॥ ५२-५७ ॥ विशिष्टचिकित्सितं वासमित्युक्ला कफोत्तरे वातोत्तरे च शीत-हे पञ्चमूले वर्षाभूमेरपडं सपुनर्नवम् । प्रलेपदोषमाह । कफवातोत्तर इत्यादि शीतलेपेन विदाहोऽत्र | मुद्गपर्णी महामेदां मापपर्णी शतावरीम् ॥ ५८ ॥ उष्णरोधाद्भवतीति ज्ञेयम् । पित्तोतरे रक्तोत्तरे च उष्णैः प्रले- शङ्खपुष्पीमवाक्पुप्पी रास्नासतिवलां वलाम् । पैर्दोपमाह रक्तपित्तोत्तर इत्यादि दोपवलं बुध्वा अनुगुणामेव पृथग्द्विपलिकं कृत्वा जलद्रोणे विपाच येत् ॥ ५९ ॥ क्रियामाचरेत् । वातकफोत्तरे उष्णा रक्तपित्तोत्तरे शीता पादशेपे समं क्षीरं धात्रीक्षुच्छागलाव्रसान् । . मिश्रे च मिश्रा ॥ ३९-४५ ॥ घृताढकेन संयोज्य शनैर्मदग्निना पचेत् ॥ ६०॥ दिवास्वप्नं ससन्तापं व्यायाम मैथुनं तथा। कल्कानाधाप्य मेदे वे काश्मयं फलमुत्पलम् । कटूपणं गुर्वभिप्यन्दि लवणाम्लं च वर्जयेत् ॥ ४६॥ त्वक्क्षीरी पिप्पली द्राक्षा पद्मवीजं पुनर्नवाम् ॥६१ पुराणा यवगोधूमनीचाराः शालिपष्टिकाः। नागरं क्षीरकाकोली पझकं बृहतीद्वयम् । भोजनार्थे रसाथै चा विकिरप्रतुदा हिताः ॥४७॥ | वीरां शृङ्गाटकं भव्यमुरुमाणं निकोचकम् ॥ ६२ ॥ आढंक्यश्चणका मुद्दा मसूराः समकुष्टकाः। खजूराक्षोटवाताममुजाताभिपुकांस्तथा । यूषार्थ बहुसर्पिषकाः प्रशस्ता वातशोणिते ॥४८॥ एतै घृताढके सिद्ध क्षौद्रं शीते प्रदापयेत् ॥ ६३॥ सुनिषण्णकवेत्रासकाकमाचीशतावरी । सम्यक् सिद्धं च विज्ञाय सुगुप्तं संनिधापयेत् । वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ॥४९॥ कृतरक्षाविधि तच्च प्राशयेदसंमितम् ॥ ६४ ॥ घृतमांसरसे भृष्टं शाकसात्स्याय दापयेत् । पाण्डुरोग ज्वरं हिवां स्वरभेदं भगन्दरम् । व्यञ्जनार्थ तथा गव्यं माहिपाजं पयो हितम् ॥५०॥ | पार्श्वशूलं क्षयं कासं लीहानं वातशोणितम् ॥६५॥ इति संक्षेपतः प्रोक्तं वातरक्तचिकित्सित्तम्।" क्षतशोपमपसारमश्मरी शर्करास्तथा । एतदेव पुनः सर्व व्यासतः संप्रवक्ष्यते ।। ५१ ॥ सर्वाइँकाङ्गरोगांश्च मूत्रसङ्गं च नाशयेत् ॥ ६६ ॥ सौवर्चलमिति सूर्यावर्तशाकं व्यशनार्थमिति भोजन- चलवर्णकरं धन्यं वलीपलितनाशनम् । साधनतया आज पयश्चेत्यादि उपक्रमः । एतदेवेति संक्षिप्त- | जीवनीयमिदं सर्पिवृष्यं बन्ध्यासुतप्रदम् । प्रयोगकथनं प्रपंचेन प्रपन्धयति ॥ ४६-५१॥ अग्निवेशाय गुरुणा कृष्णानेयेण भापितम् ॥ ६७ ।। श्रावणीक्षीरकाकोलीजीवकर्पभकैः समैः । इति द्विपञ्चमूलादिघृतम् । सिद्धं समधुकैः सर्पिः सक्षीरं वातरक्तनुत् ॥ ५२॥ द्वे पञ्चमूलेत्यादौ वर्षाभूः श्वेतपुनर्नवा आवाक्पुष्पी अवः: बलामतिवला मेदामात्मगुप्तां शतावरीम् । पुष्पीति ख्याता क्षीरादीनां लेहसमत्वं । सुगुप्तमिति वाता- काकोली क्षीरकाकोली रास्मामृद्धिं च पेपयेत् ५३ यस्पर्शनीयम् यथा भवति तथा विधाय प्राशयेदिति धृतं चतुर्गुणक्षीरं तैः सिद्धं वातरक्तनुत् । हत्पाण्डुरोगवीसर्पकामलाज्वरनाशनम् ॥ ५४॥ द्राक्षामधुकतोयाभ्यां सिद्धं वा ससितोपलम् ६८. प्रायन्तिकातामलकीद्विकाकोलीशतावरी । इतिद्राक्षादिधृतम्। कशेरुका कषायेण कल्कैरेभिः पचेद्धृतम् ॥५५॥ दत्त्वा परूषकद्राक्षाकाश्मर्यक्षुरसान्समान् । पिबद्धृतं तथा क्षीरं गुडूचीस्वरसे शुतम् ॥ ६९ ॥ पृथग्विदार्याश्च रसं तथा क्षीरं चतुर्गुणम् ॥५६॥ इति गुडूच्यादिघृतम् । एतत्प्रायोगिक सर्पिः पारूषकमिति स्मृतम् । ..| जीवकर्षभको मेंदामृष्यप्रोक्तां शतावरीम् । वातरक्त क्षते क्षीणे वीस पैत्तिके ज्वरे ॥.५७ ॥ मधुकं मधुपर्णी च काकोलीद्वयमेवं च ॥७० ॥ इति पारूषकं घृतम् । मुद्गमाषाख्यपणिन्यौ दशमूलं पुनर्नवाम् । .. श्रावणीः मुण्डी . . चतुर्गुणक्षीरमित्यनेन इवान्तराभावात बलामृताविंदारीश्च साश्वगन्धाश्मभेदकाः ॥ ७१.।।.