पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २९]. चक्रदत्तव्याख्यासंवलिता। ६०७ एपां कपायकल्काभ्यां सर्पिस्तैलं च साधयेत् । योगैश्च कल्पविहितैरसकृत्तं विरेचयेत् ॥ ८५॥ लाभतश्च वसामजधन्वप्रतुदवैष्किरान् ॥ ७२ ॥ मृदुभिः नेहसंयुक्तैर्शात्या वातं मलावृतम् । चतुर्गुणेन पयसा तत्सिद्धं वातशोणितम् । निहरेवा मलं तस्य सघृतैः क्षीरवस्तिभिः ॥८६॥ सर्चदेहाश्रितं हन्ति व्याधीन्घोरांश्च वातजान् ॥७३ न हि वस्तिसमं किंचिद्वातरक्तचिकित्सितम् । नाक्षेत्यादौ ससितोपलमिति प्रक्षिप्तशर्करं ॥ ऋष्यप्रोक्ता वस्तिवंक्षणपाोरुपर्वास्थिजठरातिषु ॥ ८७ ॥ अतिवला काला मंजिष्ठा मधुपर्णी विकंकतं । धन्वप्रतुदवै- उदावर्ते च शस्यन्ते निरूहाः सानुवासना । किरानितिवसामजविशेषणम् ॥ ६८-७३ ॥ दद्यात्तैलानि चेमानि वस्तिकर्मणि बुद्धिमान् ॥८॥ स्थिराश्वदंष्ट्रा वृहती शारिवा सशतावरी । नस्याभ्यञ्जनसेकेषु दाहशूलोपशान्तये । काश्मर्याण्यात्मगुप्ता च वृश्चीर द्वे वले तथा ॥७४ मधुयट्यास्तुलायास्तु कपाये पादशेपिते ॥ ८९ ॥ एपां क्वाथे चतुम्क्षीरे पृथक् तैलं पृथर घृतम् । तैलाढ समक्षीरं पचेत्कल्कै पलोन्मितः । मेदाशतावरीयटिजीवन्तीजीवकर्पभैः ॥ ७५ ॥ शतपुष्पा वरी मूर्वापयस्यागुरुचन्दनैः॥९०॥ पक्त्वा मात्रा ततः क्षीरत्रिगुणाऽध्यर्धशर्करा । स्थिरासपदीमांसीद्विमेदामधुपणिभिः । खजेन मथिता पेया वातरक्ते त्रिदोपजे ॥ ७६॥ काकोलीक्षीरकाकोलीतामलक्यृद्धिपद्मकैः । स्थिरामिलादौ चतुःक्षीरमिति चतुर्गुणं क्षीरं पृथक्तैलं पृथः प्रपौण्डरीकमञ्जिष्टासारिवैन्द्रीवितुन्नकैः । जीवकर्पभजीवन्तीत्वपत्रनखवालकैः ॥ ९१.॥ तमित्यनेन संमिश्रपाकं निषेधयति । क्षीरत्रिगुणा चतुःप्रयोगात्तद्धन्ति तैलं मारुतशोणितम् ॥ ९२॥. सार्वभागाशर्करा यस्यां मानायां सा त्रिगुणाध्यर्द्धशर्करा । सोपद्रवं साङ्गशूलं सर्वगात्रानुगं तथा । खजः पञ्चांगुलो हस्तः मन्थानं वा ॥ ७४-७६ ॥ वातासृपित्तदाहार्तिज्वरनं बलवर्णकृत् ।। ९३ ॥ तैलं पयः शर्करां च पाययेद्वा सुमूछिताम् । इति मधुपर्ष्यादितैलम् सर्पिस्तैलसिताक्षौद्रेमिश्रं वापि पियेत्पयः ॥ ७७ ॥ अंशुमत्या शृतः प्रस्थः पयसः ससितोपलः! मधुकस्य शतं द्राक्षा खर्जूराणि परूपकम् । पाने प्रशस्यते तद्वत्पिप्पलीनागरैः शतः॥ ७८॥ मधुकौदनपाक्यौ च प्रस्थं मुजातकस्य च ॥ ९४॥ बलाशतावरीराबादशमूलैः सपीलुभिः । काश्मर्याढकमित्येतच्चतुद्रोणे पचेदपाम् । श्यामैरण्डस्थिराभिश्च वातार्तिघ्नं शृतं पयः ॥७९॥ शेपेऽष्टभागे पूते च तसिस्तैलाढकं पचेत् ॥ ९५॥ धारोष्णं मूत्रयुक्तं वा क्षीरं दोपानुलोमनम् । तथामलककाश्मर्यविदारीक्षुरसैः समैः । पियेहा संत्रिवृञ्चूर्ण पित्तरक्तेऽनिलात्मके ॥ ८ ॥ चतुद्रोणेन पयसा कल्कं दत्त्वा पलोन्मितम् ॥१६॥ क्षीरेणैरण्डतैलं वो प्रयोगेण पिबेन्नरः । कदम्बामलकाक्षोटपद्मवीजकशेरुकम् । . वहुदोपो विरेकार्थे जीणे क्षीरोदनाशनः ॥ ८१॥ शृङ्गाटकं शृङ्गवेरं लवर्ण पिप्पली सिताम् ॥ ९७ ॥ अंशुमती शालपणी । द्विसितोपलमिति . शर्कराद्विपलं । जीवनीयैश्च संसिद्धं क्षौद्रप्रस्थेन संसृजेत् । इयं च क्षीरमात्रा उत्तमानीन् प्रति धारोष्णेति दोहकालमेव- | नस्याभ्यञ्जनपानेषु वस्तौ चापि नियोजयेत् ॥२८॥ धारयति अग्नियोगादिना उष्णीकृतं मूत्रं च क्षीरसमं सत्रि- | वातव्याधिपु सर्वेषु मन्यास्तम्मे हनुग्रहे । चूर्ण धारोष्णं क्षीरमिति संबंधः । प्रयोगेणेत्यभ्यासेन ॥ | सर्वाङ्गकाङ्गवाते च क्षतक्षीणे क्षतज्वरे ॥ ९९ ॥ सुकुमारकमित्येतद्वातास्त्रामयनाशनम् । स्थिरवर्णकर तैलमारोग्यवलपुष्टिदम् ॥ १०० ॥ कपायममृतानां वा धृतभृष्टं पिबेन्नरः। क्षीरानुपानं निवृताचूर्ण द्राक्षारसेन वा ॥ ८२॥ इति सुकुमारकतैलम्। कारमय त्रिवृतां द्राक्षां त्रिफलां सपरूषकाम् । गुडूची मधुकं हवं पञ्चमूलं पुनर्नवाम् । 'शुतां पिवेद्विरेकाय लवणक्षौद्रसंयुताम् ॥ ८३ ॥ रानामरण्डमूलं च जीवनीयानि लाभतः ॥१०॥ क्षीरप्रधानो वस्तिः क्षीरवस्तिः । मधुयट्या इत्यादौ मधुक- पलानां शतकै गर्वलापञ्चशतं तथा । तुलाया जलद्रोणं दत्त्वा तैलाढकं वरी शतावरी । हंसपदी | कोलविल्वयवान्माषान्कुलत्यांश्चादकोन्मितान् ॥ खनामख्याता । वितुनकं धान्यकं चतुःप्रयोगादिति पाना- काश्मर्याणां सुशुष्काणां द्रोणं द्रोणशतेऽम्भसि । भ्यंगबस्तिनस्यप्रयोगात् ॥ ८२-८३॥ साधयेजर्जर धौतं चतुद्रोणं च शेषयेत् ॥ १०३ ॥ त्रिफलायाः कषाय वा पिवेत्क्षौद्रेण संयुतम् ॥८४ | तेलगोणं पचेत्तेन दत्वा पञ्चगुणं पयः। धात्रीहरिद्रामुस्तानां कृपायं वा कफाधिके ।... पिष्ट्वा त्रिपलिकांश्चैवं चन्दनोशीरकेशरान ॥ १०४ ॥ ॥७७-८१॥