पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०८ चरकसंहिता। [चिकित्सितस्थानम् WN चलाकपाय पत्रेलागुरुकुष्टानि तरगं.मधुयटिकाम् । बलाकपायकल्काभ्यां तैलं क्षीरसमं तथा । मशिष्टाष्टपलं चैव तंत्सिद्धं सार्चयौगिकम् ॥१०५॥ सहस्त्रशतपाकं वा वातासृग्वातरोगानुत् ॥११७॥ वातरक्ते क्षते क्षीणे भारात क्षीणरेतसि । रसायनं श्रेष्ठतममिन्द्रियाणां प्रसादनम् । वेपनोक्षिप्तभन्नानां सर्वा काङ्गरोगिणाम् ॥ १०६ ॥ जीवनं वृंहणं स्वयं शुक्रासृग्दोपानाशनम् ॥ ११८ ॥ योनिदोपमपस्मारमुन्मादं खापमुताम् । इति सहस्रपाकं वा शतपाकं तैलम् । हन्यात्पुंसवनं चैतत्तैलान्यममृताह्वयम् ॥ १०७ ॥ इत्यमृताचं तेलम् । | गुडचीरसदुग्धाभ्यां तैलं द्राक्षारसेन वा । सिद्ध मधुककाश्मर्यरसैर्वा वातरक्तनुत् ॥ ११९ ॥ मधुकस्य शतमिति शतधा पाकेनं मधुकफलशतात् | आरनालाढके तैलं पादं सर्जरसं वृतम्। सिद्धमित्यर्थः । गुडूच्यादीनां प्रत्येक शतपलत्यं ! कोलादीनां | प्रभूते मथितं तोये ज्वरदाहार्तिनुत्परम् ॥ १२० ॥ प्रत्येकमाढकमानत्वं । काश्मर्याणामिति गंभारीफलाना इत्यादिनोक्तशतसहस्रपाके अत्यंपाकात सार्वयौगिकमिति पानादिचतुःप्रयोगे यौगिकत्वं पुंसवनमिति स्नेहक्षयं पश्यन्तः शतगुणेन सहसगुणेन वा द्रवेण एकदैव. प्रसूतिकारकं ।। ८४--१०७ ॥ पाकं व्याख्यानयति । किंतु तावती मेहमाना अन पक- पद्मवेतसयष्ट्याहफेनिला पद्मकोत्पलैः। च्या या पाकापेक्षमा निःशेपा भवति क्षीरं चान स्नेहवर्द्धका पृथक्पञ्चपलैदर्भवलाचन्दनकिंशुकैः ॥ १०८ ॥ मस्ति तेन यथाश्रुतमेव आचार्यवचनं प्रमाणमिति पश्यामः जले शृतैः पचेत्तलप्रस्थं सौवीरसंमितम् । किंच प्रत्यासन्ने एव पाके रुद्रवत्स्नेहकल्कोद्दमनमन कर्तव्यम् । लोध्रकालीयकोशीरजीवकर्षभकेशरैः ॥ १०९॥ तेन नेहापेक्षयैव भवति । गुडूचीमित्यादौ द्रवारपाकादिकलेह मद्यन्तीलतापनपद्मकेशरपद्मकैः । इति न्यायात् प्रस्थं तैलस्य भवति सजितमिति मथितं ॥ प्रपौण्डरीककाश्मर्थमांसीमेदाप्रियङ्गुभिः ॥ ११० ॥ ॥ ११७-१२०॥ कुश्मस्य पलार्धेन मजिष्ठायाः पलेन च । महापद्ममिदं तैलं वातासृग्ज्वरनाशनम् ॥ १११ ॥ | समधूच्छिष्टमाजिष्टं ससर्जरसशारिवम् । इति महापद्मं तैलम् । पिण्डतैलं तद्भ्यङ्गाद्वातरक्तरुजापहम् ॥ १२१ ।। पद्मकोशीरयष्टयाहरजनीक्वाथसाधितम् । इति पिण्डतैलम् । स्यापिटैः सर्जमशिष्ठाचीराकाकोलिचन्दनः ११२ समधूच्छिष्टमित्यादौ मधूच्छियादीनि कल्कः जलं च द्रवं • खुड्डाकपद्मकमिदं तैलं वातास्त्रदानुत् । देयम् । पिंडतैलभापयानवस्त्रापूतमेव एतत्तैलं कर्तव्यम् । आत्रेयेणाग्निवेशाय भापितं हितकाम्यया ॥ ११३॥ | अन तैले एव सर्जरसस्थाने मधूच्छिष्टादीनां प्रक्षेपात् तत्तैलं इति खुड्डाकपातैलम् । | अभ्यंगे उच्यत इति जतूकर्णवचनादुन्नीयते उक्त - हि पद्मवेतसेत्यादौ फेनिला उत्पादिका सौवीरमिति नेहसमं | कांजिकसर्जरसशृतं खजितं सिक्थकसर्जरसैर्युक्त अभ्यं- सौवीरक लोध्रादिभिः कार्षिकैः कुकुमं च द्विकार्पिक खुट्टाक-जनमिति ॥ १२१ ॥ पद्ममिह अल्पपद्मकसंज्ञा वैद्यव्यवहारार्था ॥ १०८-११३ ॥ दशमूलतं क्षीरं सद्यः शूलनिवारणम् । शतेन यष्टिमधुकात्साध्यं दशगुणं पयः । परिषेकोऽनिलप्राये तद्वत्कोप्णेन सर्पिपा । १२२ ॥ तस्मिंस्तैले चतुद्रीणे मधुकस्य पलेन तु । स्नेहैमधुरसिद्धर्चा चतुर्भिः परिपेचयेत् । सिद्ध मधुककाश्मर्यरसैर्वा वातरक्तनुत् ॥ ११४॥ स्तम्भाक्षेपकशूलार्ते कोण हे तु शीतलैः ॥१२३॥ मधुपयाः पलं पिष्ट्वा तैलग्रस्थं चतुर्गुणे । .. तद्वगव्याविकच्छागैः क्षीरस्तैलविभिश्चितैः । क्षीरे साध्यं शतकृत्वस्तदेव मधुकाच्छतैः ॥११५॥ निवाथैर्जीवनीयानां पञ्चमूलस्य वा भिषक् १२४ सिद्धं देयं त्रिदोषेस्याद्वातास्रश्वासकासनुत् । द्राक्षेक्षुरसमद्यानि दधिमस्त्वम्लकालिकम् । हत्पाण्डुरोगवीसंर्पकामलादाहनाशनम् ॥ १६ ॥ सेकार्थे तण्डुलक्षौद्रशर्कराम्बु च शस्यते ॥ १२५ ॥ इति शतपाकमधुपर्णीतैलम् । कुमुदोत्पलपद्माद्यैर्मणिहारैः सचन्दनैः। शतेन यष्टीमधुकेत्यादौ यष्टीमधुपलशतं दशगुणेन क्षीरेण शीततोयानुगैर्दाहे प्रोक्षणं स्पर्शनं हितम् ॥ १२६ ॥ साध्यम् । तैले चतुर्दोणे स्थितं तदेव मधुकाच्छृतमिति शत- चन्द्रपादाम्वुसंसिक्ते क्षौमपशदलच्छदे । धापाकेन मधूकपलशतासिद्धमित्यर्थः । अनेन च मधुपल- | शयने पुलिनस्पर्श शीतमारतवीजिते ॥ १२७ ॥ शतसाधनोपदेशेन, शतकृत्वेति' शब्दस्य विपुलवाचितां । चन्दनार्द्रस्तनकराः प्रिया नार्यः प्रियंवदाः। निषेधयति ॥.११४-११६ ॥ स्पर्शशीताः सुखस्पर्शा नन्ति दाहं रुजं क्लमम् ॥