पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २९ चक्रदत्तव्याल्यासंवलिता। ६०९

सरागे सरुजे दाहे रक्तं मुक्त्वा प्रलेपयेत् । विडङ्गं पिप्पलीमूलं लोमशं वृपकत्वचम् ॥ १५० ॥

मधुकाश्वत्थत्वङ्मांतीवीरोदुम्बरशाद्वलैः ॥१२९॥ ऋद्धि तामलकी चन्यं समभागानि पेपयेत् । जलजैर्यवचूणैर्वा सयष्ट्याह्वपयोघृतैः । कल्कं लिप्तमयस्पात्रे मध्याह्ने भक्षयेत् ततः॥१५॥ सर्पिपा जीवनीयैर्वा पिटैलेंपोऽर्तिदाहनुत् ॥ १३० वर्जयेद्दधिशुक्तानि क्षारं बैंरोधकानि च। एलाः पियालं मधुकं विसं मूलं च वेतसात् । वातास्ने सर्वदोपेऽपि हितं शूलार्दिते परम् ॥१५२॥ आजेन पयसा पिष्टवा प्रलेपो दाहरोगनुत् ॥१३१॥ वुवा स्थानविशेषांश्च दोषाणां च वलावलम् । प्रपौण्डरीकमञ्जिप्टादा:मधुकचन्दनैः। चिकित्सितमिदं कुर्यादूहापोहविकल्पवित् ॥१५३॥ सितोपलैरकासक्तुमसूरीशीरपझकैः ॥ १३२ ॥ मधुरैः स्नेहेरिति जीवनीयसिद्धस्नेहैः । तंडुलेखादौ प्रत्येक लेपो रुग्दाहवीसर्परुक्शोफविनिवारणः । त्रिभिरम्बुशब्दः संवध्यते । शीततोयानुग इति शीततोय- पित्तरक्तोत्तरे त्वेते लेपान् वातोत्तरे शृणु ॥१३३॥ सिक्तैः । चंद्रपादाम्बुसंसिक्त इति तुषारजलनिषिक्तः। पुलिन बातः साधिताः स्निग्धाः सक्षीरमुद्गपायसैः। नदीतटः । पुलिनस्पर्शेन शीते शयने । पयसि निता इति तिलसर्पपपिण्डैर्वाप्युपनाहा रुजापहाः ॥ १३४ ॥ क्षीरे निर्वापिता । उमा अतसी अग्रच्छदानीति वरुणपन्नाणि। औदकप्रसहानूपवेशवाराः सुसंस्कृताः । अम्लैरिति कालिकादिभिः ।बुध्वेत्यादि अवस्थाकर्तव्यमाह- जीवनीयौषधस्नेहयुक्ताः स्युरुपनाहने ॥ १३५॥ ऊहापोहविकल्पविदिति पूर्वोक्तचिकित्सितस्य ऊहापोहविकल्प- स्तम्भतोदरुगायासंशोथाङ्गग्रहनाशनाः। ज्ञः ॥ १२२-१५३ ॥ जीवनीयोपधैः स्नेहः सपयस्को रसोऽपि वा। कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा। घृतं सहचरान्मूलं जीवन्ती च्छागलं पयः । अतिवृद्ध्याऽनिले नादौ शस्तं नेहनवृंहणम् ॥ १५४॥ लेपाः पिटास्तिलास्तद्वदृष्टाः पयसि निर्वृताः १३७ कुपित इत्यादि मेदसः कफस्य वा अतिवृद्ध्या कृतान् क्षीरपिष्टमुमालेपमेरण्डस्य फलानि च । मार्गसंरोधान् आदी स्नेहन तथा बृहणं च न शस्तमिति कुर्याच्छूलनिवृत्त्यर्थं शताहं वानिलेऽधिके ॥ १३८ | चकारार्थः ॥ १५४ ॥ लमूलाग्रच्छदैरण्डक्वाथे द्विप्रस्थिकं पृथक । घृतं तैलं वसा मजा चानूपमृगपक्षिणाम् ॥ १३९ तकाभयाप्रयोगैश्च क्षपयेत्कफमेदसी ॥ १५५ ॥ व्यायामशोधनारिष्टमूलपानविरेचनैः । कल्काथै जीवनीयानि गव्यं क्षीरमथाजकम् । योधिवृक्षकपायं तु पिबेत्तं मधुना सह । हरिद्रोत्पलकुष्टैलाशताह्वावरुणच्छदान् ॥ १४० ॥ वातरक्त जयत्याशु त्रिदोपमपि दारुणम् ॥ १५६ ।। चिल्वमानं पृथक् पुष्पं काकुभं चापि साधयेत् । | पुराणयवगोधूमसिध्वरिष्टासुरासकैः। मधूच्छिष्टं पलान्यष्टौ द्याच्छीतेऽवतारिते ॥१४१॥ शिलाजतुप्रयोगैश्च गुग्गुलोंर्माक्षिकस्य च ॥ १५७॥ शूलेनैवार्दिताङ्गानां लेपः सन्धिगतेऽनिले । पश्चाद्वाते क्रियां कुर्याद्वातरक्तप्रसादनीम् । वातरक्ते स्नुते भग्ने खर्छ कुब्जे च शस्यते ॥ १४२ ॥ शोफगौरवकण्ड्वाद्यैर्युक्ते त्वस्सिन कफोत्तरे । गम्भीरे रक्तमानान्तं स्यान्चेदा तद्विवर्जयेत् ॥१५८॥ अत्र स्नेहनवृंहणनिपेधे सति कर्तव्यमाह-व्यायामेत्यादि मूत्रक्षारसुरापक्वतमभ्यञ्जने हितम् ॥. १४३ ॥ पद्मकं त्वक् समधुकं शारिवा चेति तैर्वृतम् । एतत् क्रियोत्तरकालीनं कर्तव्यमाह-पश्चाद्वातेत्यादि । कफमेदो- वृत एव निजितकफमेदसि वाते वातरक्तप्रसादिनि क्रिया सिद्धं समधुशुक्तं स्यात्सेकाभ्यङ्गः कफोत्तरे ॥१४४ क्षीरं तैलं गवां मूत्रं जलं च कटुकैः शतम् । कार्या । अत्रैवोक्ता स्नेहप्रयोगादिका वातविकारलात् वात- व्याधिचिकित्सितं जनयेत् । एतच वातेन गंभीर एव वात- परिपेकाः प्रशस्यन्ते वातरक्ते कफोत्तरे ॥ १४५ ।। रक्त प्रायो भवति इति दर्शयितुं गंभीर इति कृतम् । लेपः सर्पपनिम्बार्कहिनाक्षीरतिलैहितः । गंभीरानुगते हि वातरक्ते-रक्त वहुलमाकांत रक्तस्य हि रक्ता- श्रेष्ठः सिद्धः कपित्थत्वग्घृतक्षीरैः ससक्तुभिः॥ धारा लक् स्थानं तेन रक्तावसेचनमाचरेदिति ॥१५५-१५८॥ हे हरिद्रे वचागौरधूमकुष्ठशताहिकाः । प्रलेपः शुलनुद्वातरक्ते वातकफोत्तरे ॥१४७ ॥ रक्तपित्तातिवृद्ध्या तु पाकमा नियच्छति। तगरं त्वक् शताबला कुष्ठं मुस्तं हरेणुका । भिन्न स्त्रवति वा रक्तं विदग्धं पूयमेव वा ॥ १५९॥ दारु व्याघनखं चाम्लपिष्टं वातकफार्तिनुत् ॥१४८ तयोः क्रिया विधातव्या व्यधशोधनरोपणैः । मधु शिमोहितं तद्वद्वीज धान्याम्लसंयुतम् । कुर्यादुपद्रवाणां च क्रियां स्वात्स्वाञ्चिकित्सितात् मुहूर्त लिप्तमम्लैश्च सिञ्चेद्वातकफोत्तरे ॥ १४ ॥ रतस्यावस्थिकं विधिमाह-रतलादि । रक्तवृद्ध्या पित्तध्या. -त्रिफलाव्योपपत्रलास्त्वक् क्षीरं चित्रकं वचाम् । चेति रक्तपित्तातिवृद्ध्या पाकं नियच्छति वातरक्तमिति शेपः ।