पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'चरकसंहिता। [ चिकित्सितस्थानम् ve 11 तयोरित्यादि वृद्धपित्तद्धरक्तकृतपाकयोः वातरक्तयोश्चिकि- योनिव्यापत् भवति । वीजदोपादिति बीजातवदोपात् । सामतिदिशन्नाह । उपद्रवचिकित्सामाह-कुर्यादित्यादि देवादिति अकर्मवशात् । एतेषां च यथायोग्यतया कारणत्वं ॥१५९-१६०॥ अग्रे वक्ष्यमाणकारणखमेदेन योनिव्यापत्सु उपपादितमेव तत्र श्लोकाः। दैवं तु सर्वत्रैव साधारणकारणम् ॥ १-६॥ हेतुस्थानानि मूलं च यस्मात्प्रायश्च सन्धिषु । घातलाहारचेष्टाया वातलायाः समीरणः। कुप्यति प्राक् च तद्रूपं द्विविधस्य च लक्षणम् ।। विवृद्धो योनिमाश्रित्य योनेस्तोदं सवेदनम् ॥ ७ ॥ पृथगभिन्नस्य लिङ्गं च दोपाधिक्यमुपद्रवाः । स्तम्भ पिपीलिकातृप्तिमिव कर्कशतां तथा। साध्यं याप्यमसाध्यं च क्रिया साध्यस्य चाखिला करोति सुप्तिमायासं चातजांश्चापरान्गदान् ॥ ८॥ वातरक्तस्य निर्दिष्टा समासव्यासतस्तथा । सा स्यात्लशब्दरुफेनतनुरुक्षातवानिलात् । महर्षिणाशिवेशाय तथैवावस्थिकी क्रिया ॥१६॥ व्यापत्कट्वाललवणक्षाराद्यैः पित्तजा भवेत् ॥९॥ इत्यग्निवेशकृते तन्ने चरकमतिसंस्कृते चिकित्सितस्थाने वात- दाहपाकन्यरोपणाती नीलपीतसितार्तवा । शोणितचिकित्सितं नाम एकोनत्रिंशोऽध्यायः ।। २९ ।। भृशोप्णकुणपत्रावा योनिः स्यात्पित्तदूपिता ॥१०॥ हेतुस्थानानीत्यादि दोपाधिक्यमुपद्रवाः साध्यं याप्यम- कफोऽभिष्यन्दिभिवृद्धो योनि चेहूपये स्त्रियाः। साध्यं चेति । अननुक्रमेण संग्रहं करोति उपद्रवाणां स्तोका- स शीतां पिच्छिलां कुर्यात्कण्डुम्रस्ताल्पवेदनाम् ॥ स्तोकभावित्वेन साध्यवासाध्यतयाप्यखख्यापनार्थम् पाण्डुवर्णा तथा पाण्डुपिच्छिलार्तववाहिनीम् । समश्नंत्या रसान्सर्वान्दूपयित्वा त्रयो मलाः ॥१२॥ ॥१६१-१६३॥ योनिगर्भाशयस्याः स्वैयानि युञ्जन्ति लक्षणः । इति वातरक्तचिकित्सितं समाप्तम् । सा भवेद्दाहशुलाती श्वेतपिच्छिलवाहिनी ॥ १३ ॥ वातलाया इति विशेषेण वातलयोनिव्यापदुत्पादोप- त्रिंशोऽध्यायः। दर्शनार्थम् । पिपीलिकासृष्टामिति पिपीलिका परिसर्पणाकारा अथ योनिव्यापश्चिकित्सितं व्याख्यास्यामः । | वेदना सशब्दरुक् कफेन तद्रूक्षातवेति एवंभूतार्तवा भवति दिव्योपधिजलस्वादुधातुचित्रशिलावति । तेन वातिकरूपा योनिव्यापत् एवमेव पैत्तिकश्लैष्मिकसानि. पुण्ये हिमवतः पार्श्वे सुरसिद्धर्पिसेविते ॥१॥ पातिकयोनिच्यापदामपि पैत्तिककफजसानिपातिकदोपप्रभवत्वं विहरन्तं तपोयोगात् तत्त्वज्ञानार्थदर्शिनम् । वर्णयति । रक्तयोनिरिह असृक्दरसंज्ञया चिकित्साप्रस्तावे कृष्णात्रेयं जितात्मानमग्निवेशोऽथ पृष्टवान् ॥ २॥ वक्तव्या। मैवं ये तु एतचापदा प्रदरभिन्नमेव मन्यते भगवन् यद्पत्यानां मूलं नार्यः परं नृणाम् । प्रदरचिकित्सार्थम् प्रकरणान्तरं भवाध्याये पठिष्यन्ति । सम. तद्विघातो गदैश्चासां क्रियते योनिमाश्रितैः ॥३॥ नंत्या इति पथ्यापथ्यमेलकेनोपपन्नमन्नादि भक्षन्त्याः तस्मात्तेषां समुत्पत्तिमुत्पन्नानां च लक्षणम् । सौपचं श्रोतुमिच्छामि प्रजानुग्रहकाम्यया ॥४॥ रक्तपित्तकरैर्नार्या रक्तं पित्तेन दूषितम् । इति शिष्येण पृष्टस्तु प्रोवाचर्पिवरोऽत्रिजः। अतिप्रवर्तते योन्यां लब्धे वीजेऽपि साऽप्रजा ॥१४॥ विंशतिळपदो योनेनिर्दिष्टा रोगसंग्रहे ॥५॥ योनिगर्भाशयस्थं चेत्पित्तं संदूपयेद्सक् । मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनातवेन च । सारजस्का मता कायवैवर्यजननी भृशम् ॥१५॥ जायन्ते वीजदोषाच देवाज शृणु ताः पृथक् ॥६॥ रक्तपित्तकरित्यादौ गर्भ लब्धेऽपि रक्तमति प्रवर्तते वातरक्तचिकित्सानन्तरं पारिशेप्यात् वातकृतलाच तेनास्या गौं भवति । सा अप्रजा रक्तयोनिः इत्यर्थः । ये तु योनिव्यापचिकित्सितमुच्यते । उक्तं हि "नहि वाताहते योनि- सासजा इति पठंति ते यस्यां लब्धेपिगर्भे असमतिप्रव- नारीणां संप्रदुष्यतीति ।" दिव्यानि तीर्थानि गादीनि दिव्या- तते सा ताशरक्तस्रुत्या अखजा भवतीति वदंति । योनौ चौपध्यो ब्रह्मसुवर्चलेन्द्रीप्रभृतयः यस्मिन्स दिव्यतीथोषधिः गर्ने तितीति योनिगर्भाशयस्थं सा अरजस्केति अनातवा चित्रधातुः नानावर्णधातुः । तत्त्वज्ञानेन अर्थान्द्रष्टुं शीलं यस्य ॥१४-१५।। तं तत्वज्ञानार्थदर्शिनं । मूलमिति कारणं तद्विधाते योनि- व्यापत् कारणविधातः तेषामिति योनिगदानां समुत्पत्तिरिति योन्यामधावनात्कण्डू जाताः कुर्वन्ति जन्तवः । उत्पत्तिः कारणे कार्योपचारात् । रोगसंग्रहेति अष्टोदरीये। सा स्यादचरणा कण्ड्डा तयातिनरकाशिणी ॥१६॥ मिथ्याचारेण असम्यगाचरणेन प्रदुष्टेनातवेनेति दुष्टार्तवेन चिरेणेति अचरणा कंचातयेति कृमिजानितयोनिकंडा ॥ १६