पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३०] चक्रदत्तव्याख्यासंवलिता। म पवनोऽतिव्यवायेन शोफसुप्तिरजः स्त्रियाः । मभिप्रेतम् । गर्भस्थाया इत्यादी रोक्ष्यादिति रुक्षगुणात्। मातृ- करोति कुपितो योनी सा चातिचरणा मता ।। १७ दोपादिति नातुः गर्भकाले वातप्रकोपहेतुरूपाचारात् ॥ मैथुनादतियालायाः पृष्टजङ्घोरवंक्षणम् । ॥ २६-३०॥ रुजयन् दूपयेद्योनि वायुः प्राक्चरणा हि सा ॥१८ व्यवायकाले रुन्धन्त्या वेगान्प्रकुपितोऽनिलः । गर्भिण्याः लेप्मलाभ्यासाच्छर्दिवासविनिग्रहात्। कुर्याद्विणसूत्रसङ्गाति शोपं योनिमुखस्य च ॥ ३१ ॥ वायुः क्रुद्धः कर्फ योनिमुपनीय प्रदूपयेत् ॥ १९ ॥ पडहात्सप्तरात्राद्वा शुक्र गर्भाशयं गतम् । पाण्डं सतोदमानावं श्वेतं स्रवति वा कफम् । सरुजं नीरुजं वापि या स्त्रवेत्सा च वामिनी ॥३२॥ कफवातामयव्याप्ता सा स्याद्योनिरुपप्लुता ॥ २० ॥ वीजदोपात्तु गर्भस्था मारुतोपहताशया। व्यवायस्यातिचरणेन व्यापत् अतिचरणा । रुजन् इति न पिण्यत्तनी चैव पण्ढी स्यादनुपक्रमा ॥ ३३॥ दुःखयन् । उचितव्यवायकालात्प्राकू व्यवायाचरणात्प्राक्चरणा विपमं दुःखशय्यायां मैथुनात्कुपितोऽनिलः । उच्यते । गर्भिण्या इत्यादौ आस्रावमिति लेप्मानिलमासायं । गर्भाशयस्य योन्याश्च मुखं विष्टम्भयेत् स्त्रियाः ३४ कफयातामयः उपपन्ना उपरता इत्युच्यते ॥ १६-२०॥ असंवृतमुखी सार्ती रुक्षफेनास्रवाहिनी । पित्तलाया नृसंवासे क्षवद्गारधारणात् । मांसोत्सन्ना महायोनिः पर्वक्षणशूलिनी ॥ ३५॥ पित्तसंमूर्छितो वायुयोनि दूपयति स्त्रियाः ॥ २१ ॥ शोपं योनिमुखस्येलनेन योनिमुखशोपात्, शुष्कयोनि- शूना स्पर्शाक्षमा सार्तिलपीतमसृक् स्रवेत् । संज्ञा। पडहादित्यादिना शुक्रवमनातू वामिनीति उच्यते । मारु- श्रोणिवंक्षणपृष्टार्ति ज्वरार्तायाः परिप्लुता ॥ २२॥ तोपहताशयेति मारुतोपहतगर्भाशया । चीजदोषादिति सामा- वेगादावर्तनाद्योनिमुदावर्तयतेऽनिलः । न्यवचनेनापि आर्तवरूपचीजदोषएवात्र ज्ञेयः । गर्भाशयोप- सा रुगार्ता रजः कृच्छ्रेणोदावृत्त्य विमुञ्चति ॥२२॥ आर्तवे सा विमुक्ते तु तत्क्षणं लभते सुखम् । घातकरखात् । उकं हि यदा ह्यस्याः शोणितं गर्भाशयबीजभार्ग प्रकोपमापद्यते तदावन्ध्यां जनयति । विपमेति क्रियाविशेषणं रजलो गमनादूर्ध्व शेयोदावर्तिनी बुधैः ॥ २४ ॥ विपमं यथा भवति तथा मैथुनादित्यर्थः । विष्टंभयेदिति अकाले वाहमानाया गर्मेण पिहितोऽनिलः। विस्तारयेत् । मांसोत्सनेति उत्सनमांसा। दोपैयोनिरुपद्रुते कर्णिकां जनयेधोनी लेप्मरक्तेन मूञ्छितः ॥२५॥ इत्यनेन दोपशब्देन योनि दूपका यथोक्ता गदा उच्यते । रक्तमार्गावरोधिन्या सा तया कर्णिनी मता। उक्तं हि रोगाहि दोपशब्दं लभन्ते ॥३१-३५ ।। नृसंवासे इति रमणजनसानिध्ये सर्वतः वातपित्तविकारो- त्पन्नलात् परिष्ठता · योनिमुदावर्तयेदिति योनिभुदावर्तवृत्तां । इत्येतैर्लक्षणैः प्रोक्ता विंशतियोनिजा गदाः। करोति । विकारेण रजसः ऊर्ध्वगमनात् उदावर्तिनीमिति | न शुक्र धारयत्येभिदोपैयाँ निरुपद्रुता ।। ३६ ॥ उच्यते वाहमानाया इत्यादि आप्राप्तगर्भनिष्क्रमणकाले । तस्माद्गर्भ न गृहाति स्त्री गच्छत्यामथान वहन् । प्रवाहणं कुर्वत्याः। कर्णिकामिति कर्णिकाकार ग्रंथि ॥ २१-२५॥ गुल्मार्शम्प्रदादींश्च वाताद्यैश्चातिपीडनम् ॥ ३७॥ रौक्ष्याद्वायुर्यदा गर्भ जातं जातं विनाशयेत् ॥ २६ परिष्ठता वामिनी च वातपित्तात्मिके मते ॥ ३८ ॥ आसां पोडश यास्तासामाये पित्तदोपजे। दुष्टशोणितजं नार्याः पुत्रनी नाम सा मता। व्यवायमतितृप्ताया भजन्त्यास्त्वत्र पीडितः ॥२७॥ कर्णिन्युपप्लुते वातकफाच्छेपास्तु वातजाः। चायुर्मिथ्यास्थिताङ्गाया योनिस्रोतसि संस्थितः । देहं वातादयस्तासां स्वर्लिङ्गैः पीडयन्ति हि ॥३९॥ वक्रयत्याननं योन्याः सास्थिमांसानिलार्तिभिः॥२८ तस्मादिति योन्युपद्रवान् प्रदरादीन् इत्यत्र योनिव्यापच्छेपं भृशार्तिमैथुनासक्ता योनिरन्तर्मुखी मता ॥ २९ ॥ प्रदरमाहुः । तेन योनिव्यापदभावे प्रदरदोपोत्पादं वर्णयन्ति गर्भस्थायाः स्त्रिया रौक्ष्याद्वायुर्योनि प्रदूपयन् । येतु योनि व्यापद्भिनमेव प्रदरमिच्छन्ति तेपामत्र विरोधो मातृदोपादणुद्वारा कुर्यात्सूचीमुखी तु सा ॥ ३०॥ नास्त्येव । संप्रति आद्यव्यापचतुष्टयं त्यक्त्वा शेषपोडश- रौक्ष्यादिति रूक्षगुणोत्कर्षात् दुष्टशोणितजमिति वचना- व्यापत्सु वाता दिलि चिकित्साज्ञानार्थ दोपविभागं दर्श- • दिह वायुना दुटिरपि कियते इति दर्शयति । अत्र च यत्नाह-आसामित्यादि । आधे द्वेइति रक्तयोन्यावस्थे देहे वाता- यद्यपि सामान्येनैव गर्भविनाश उक्तः तथापि पुत्रस्येवं दय इति तासां वातादिविभागेन उक्तयोनिव्यापदां वातादयो प्राधान्यात् पुत्रनीति व्यपदेशो ज्ञेयः॥ व्यवायमिति अति- देहमिति स्वैलिझैः पीडयंति तेन. वाताग्रहितत्वं तासामुपपानं तृप्ताया इत्यादौ अतितृप्तायाः व्यवायं भजन्याः मिथ्यास्थि. इति भावः । अन्ये तु देहशब्देनात्र योनिस्थानमेवोच्यत तांगायाः मिथ्यास्थितांगरवेन वक्रतया अन्तः मुखनयन- इत्याहुः ॥ ३६-३९ ॥ .