पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् नेहनस्वेवस्त्यादि वातलास्वनिलापहम् । गुडूचीत्रिफलादन्तीकाथैश्च परिपेचयेत् ॥ ५६ ॥ कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च ॥ ४०॥ सैन्धवं तगरं कुष्ठं वृहती देवदारु च । श्लेष्मलासु च रूक्षोणं कर्म कुर्याद्विचक्षणः । समांशैः साधितं कल्कैस्तैलं धार्य रुजापहम् ५७॥ सन्निपाते विमिदं तु संसृष्टासु च कारयेत् ॥४१॥ गुडूचीमालतीरास्तावलामधुकचित्रकैः । स्निग्धस्विन्नां तथा योनि दुःस्थितां स्थापयेत्पुनः । निदिग्धिकादेवदारुयूथिकाभिश्च कार्षिकैः ॥ ५८॥ पाणिना नामयेजिह्मां संवृतां वर्धयेत्पुनः ॥ ४२ ॥ तैलग्रस्थं गवां मूत्रे क्षीरे च द्विगुणे पचेत् । प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत् । वातार्तानां च योनीनां सेकाभ्यङ्गपिचुक्रिया: ५९॥ योनिः स्थानापवृत्ता हि शल्यभूता स्त्रिया मता ॥ | पातार्तायाः पिचुं दद्याद्योनौ च प्रणयेत्सदा । सर्वां व्यापन्नयोनि तु कर्मभिर्वमनादिभिः। हिंसाकल्कं तु वातार्ता कोष्णमभ्यज्य धारयेत् ॥ मृदुभिः पञ्चभिर्नारी स्निग्धस्विन्नामुपाचरेत् ॥४४पञ्चवल्कस्य पित्तार्ता श्यामादीनां कफातुरा ! सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते । पित्तलानां तु योनीनां सेकास्यङ्गपिचुक्रियाः ॥६१ घातव्याधिहरं कर्म चातार्तानां सदा हितम् ॥४५॥ शीताः पित्तहराः कार्याः स्नेहनार्थ घृतानि च । औदकानूपजैर्मासैः क्षीरैः सतिलतण्डुलैः । पित्तनौपधसिद्धानि कार्याणि भिपजा तथा॥१२॥ सवातघ्नौपधैर्नाडीकुम्भीस्वेदैरुपाचरेत् ॥ ४६॥ बलाद्रोणत्यादौ वलाद्रोणद्वयस्य काथेति वलयोः द्रोण- युक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः । द्वयप्रमाणकाथे इति वा उभयथापि द्रोणद्वयमान एव काथो स्विन्ना कोपणाम्बुसिक्ताङ्गी वातघ्नैर्भोजयेद्रसैः ४७ भवति । पयस्यार्कपुष्पी मुद्गपीलमापाख्यैः पीशव्दः प्रत्येक- लिङ्गानन्तरं चिकित्सामाह-स्नेहनेत्यादि । स्नेहनादीनां मभिसंवध्यते । तत्र पीलपणी मोरटा केचित मूर्वामाहुः । अनिलापहतत्वे सिद्धेऽपि अनिलापहमिति विशेषेण अनि- प्रसन्ना मदिराया उपरितनो भागः । शूल इति योनिशूलः । लापहव्यकृतस्नेहनादिप्रतिपादनार्थ। संसृष्टासु इति द्वन्दु- तैलं धार्यमिति पिच्छिलायां योनौ धार्यम् । योनौ च प्रणये- जासु । स्थापनप्रकारमाह । स्निग्धखिन्नामिति सर्वत्रानुवर्तते । दिति योनौउत्तरवस्तिना प्रवेशयेत् । श्यामादीनामिति रोग- जिम्हामिति वनां विवृतामिति विवृत्तमुखां परिवर्तयेदिति परितो मिपग्जितीये श्यामानिवृतचतुरंगुलेत्यादिनोत्तानाम् ४८-६२ वर्तमेन संवृतां कुर्यात् । पञ्चभिरितिपदं सकलकर्मणां मृदु- | शतावरीमूलतुलाश्चतस्त्रः संप्रपीडयेत् । तया कर्तव्योपदर्शनार्थम् । अत्र च वमनादीनां सर्वदेहोप- | रसेन क्षीरतुल्येन पचेत्तेन घृताढकम् ॥ ६३ ॥ कारकतया योनिगतरोगहरणेऽपि सामर्थ्य भवत्येवेति ज्ञेयम् जीवनीयैः शतावर्या मृद्धीकाभिः परूषकैः । शेपकमैति वक्ष्यमाणं ॥ ४०-४७ ॥ | पियालैश्चाक्षकैः पिष्टैयिष्टिमधुकैः पचेत् ॥ ६४ ॥ वलाद्रोणद्वयकाथे घृततैलाढकं पचेत् । सिद्धे शीते च मधुनः पिप्पल्याश्च पलाष्टकम् ।। स्थिरापयस्याजीवन्तीवीरर्पभकजीवकैः ॥४८॥ सितादशपलोन्मिश्राल्लिह्यात्पाणितलं ततः। श्रावणीपिप्पलीमुद्गपील्लुमाषाख्यपर्णिभिः । योन्यसृक्शुक्रदोषनं वृष्यं पुंसवनं च तत् ॥ ५ ॥ शर्कराक्षीरकाकोलीकाकनासाभिरेव च ॥ ४९ ॥ क्षतं क्षयं रक्तपित्तं कासं श्वासं हलीमकम् । पिटैश्चतुर्गुणक्षीरसिद्धं पेयं यथावलम् । कामलां वातरक्तं च वीसर्प हृच्छिरोग्रहम् । वातपित्तकृतान्रोगान्हत्वा गर्भ दधाति तत् ५० | उन्मादायाससन्न्यासं वातपित्तात्मकं जयेत् ॥६६॥ काश्मयंत्रिफलाद्राक्षाकासमर्दपरूषकैः। इति बृहच्छतावरीघृतम्। पुनर्नवाहरिद्वाभ्यां काकनासासहाचरैः ॥ ५१ ॥ शतावरीमूलतुला इत्यादौं आईशतावरीमूलपीडनेन शतावर्या गुडूच्याश्च प्रस्थमक्षसमैघृतात् । यावद्रसो भवति तेन समं क्षीरघृतं वक्ष्यमाणकल्कैः पाच- साधितं योनिवातनं गर्भदं परमं पिवेत् ॥ ५२ ॥ नीयं । द्वियष्टिमधुकैरिति द्विभागमधुयष्टिकैः किंवा जल- पिप्पल्यः कुञ्चिकाजाजी वृपकं सैन्धवं वचाम् । स्थलयष्टिमधुकद्वययुक्तैः ॥ ६३-६६ ॥ यवक्षाराजमोदे च शर्करां चित्रकं तथा ॥५३॥ एवमेव क्षीरसर्पिर्जीवनीयोपसाधितम् । पिष्टा सर्पिपि भृष्टानि पाययेत प्रसन्नया । । गर्भदं पित्तलानां च योनीनां स्याद्भिपग्जितम् ६७॥ योनिपाार्तिहृद्रोगगुल्मायॊविनिवृत्तये ॥ ५४॥ योन्याः श्लेष्मप्रदुमाया वर्तिः संशोधनी हिता। घृपकं मातुलुङ्गस्य मूलानि मदयन्तिकाम् । वाराहे बहुशः पित्ते भावितैर्नक्तकैः कृता ॥ ६८॥ पिवेत्सलवणैर्मद्यैः पिप्पलीकुञ्चिके तथा ॥ ५५ ॥ भावितं पयसार्कस्य मापचूर्ण ससैन्धवम् । रास्ताश्वदंष्ट्रावृपकैः पिवेच्छूले पयः तम् । वर्तिः कृता मुहुर्धार्या ततः सेच्या सुखाम्बुना ६९