पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः,३०] चक्रदत्तव्याख्यासंवलिता। ६१३ पिप्पल्या मरिचैर्मापैः शताबाकुष्टसैन्धवैः। ततः कुर्याद्यथादोपं रक्तस्थापनमौषधम् ॥ ८४ ॥. वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी ७० | तिलचूर्ण दधिघृतं फाणितं शौकरी वसा। एवमेवेत्यादौ शतावरीचतुःशतरससमेनेत्यर्थः । क्षीरो- क्षौद्रेण संयुतं पेयं वातासृग्दरनाशनम् ॥ ५॥ स्थितं सर्पिः जीवनीयान्यत्र फल्कः । पयसार्कस्येति अर्क, वराहस्य रसो मेध्यः सकौलत्थोऽनिलाधिके । क्षीरेण 1 तेच्येति परिपिंचनीया प्रदेशिनीतुल्या प्रदेशिन्या | शर्करातैलयष्ट्याहनागरैर्वा युतं दधि ॥ ८६ ॥ अंगुलीसमानपरिणाहेन दैर्येण ॥ ६५-७० ॥ पयस्योत्पलशालूकविसकालीयकाम्बुजान् । सपयःशर्करां क्षौद्रं पैत्तिकेऽसृग्दरे पियेत् ॥ ८७ ॥ उदुम्बरशलाटूनां द्रोणमन्द्रोणसंयुतम् । सपञ्चवल्ककुलकनिम्बमालतिपल्लवम् ॥ ७१ ॥ कर्मसाधारणं वातादिजयोनिदोपोक्त मिलितं त्रिदोष- निशां स्थाप्य जले तसिस्तैलप्रस्थं विपाचयेत् । जायां कर्तव्यम् । रक्तयोन्यामित्यादि असृक्वणैरनुवन्धं लाक्षाधवपलाशत्वइनिर्यासैः शाल्मलेन च ॥ ७२ वीक्ष्येति असक्वर्ण विशेपैः दोपानुबंध परीक्ष्य ॥ ८२-८७॥ पिष्टैः सिद्धस्य तैलस्य पिचुर्योनौ निधापयेत् । पाठाजम्यानयोर्मध्ये शिलोद्भेदं रसाजनम् । सशर्करैः कपायैश्च शीतैः कुर्वीत सेचनम् ॥ ७३॥ | अम्बष्टा शाल्मलीवेष्टं समझा वत्सकवचम् ॥८॥ पिच्छिला विवृता कालदुष्टा योनिश्च दारुणा । बाहीकातिविपे विल्वं मुस्तं लोभ्रं सगैरिकम् । सप्ताहाच्छुध्यति क्षिप्रमपत्यं चापि विन्दति ७४ ॥ | कट्फलं मरिचं शुण्ठी मृद्धीका रक्तचन्दनम् ॥८९॥ उदुम्बरस्य दुग्धेन पट्रकृत्वो भावितांस्तिलान् । कङ्गवत्सकानन्तां धातकी मधुकार्जुनम् । तैलं काथे च तस्यैव सिद्धं धार्य च पूर्ववत् ॥७९॥ | पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत् ९० ॥ धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः । तानि क्षौद्रेण संयोज्य पिवे ना तण्डुलाम्बुना । जन्व्याघ्रमध्यकासीसलोधकट्फलतिन्दुकैः ॥७६॥ अर्शःसु चातिसारेषु रक्तं यच्चोपवेश्यते ॥ ११ ॥ सौराष्ट्रिकादाडिमत्वगुदुम्बरदालाटुभिः । दोपागन्तुकृता ये च बालानां तांश्च नाशयेत् । अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत् ॥ ७७ ॥ योनिदोपं रजोदोपं श्वेतं नीलं सपीतकम् ॥ ९२ ॥ तैलप्रस्थं पिचुं तस्माद्योनौ च प्रणयेत्ततः। स्त्रीणां श्यावारुणं यच्च प्रसह्य विनिवर्तयेत्। कटीपृष्ठत्रिकाभ्यङ्गं स्नेहयस्ति च दापयेत् ॥७८ ॥ चूर्ण पुण्यानुगं नाम हितमात्रेयपूजितम् ॥ ९३ ॥ पिच्छिला नाविणी योनिर्विप्लुतोपप्लुता तथा । उत्ताना चोन्नता शूना सिध्येत्सस्फोटशूलिनी७९ ॥ इति पुप्यानुगचूर्णम्। करीरधवनिम्बार्कवेणुकोशाम्रजाम्बवैः। पाठेत्यादौ अंबष्टा पाठाभेदः। अन्ये तु पाठाभागद्वयग्रह- जिङ्गिनीपमूलानां काथैौकशीधुभिः ॥ ८॥ णार्थ पुनः अंयछेतिपदं वर्णयति । उक्तं हि "घृते तैले च सशुक्तैर्धाचनं मिर्योन्यास्रावविनाशनम् । | योगे च यद्दव्यं पुनरुच्यते। भागतो द्विगुणं तद्धि ग्रहणीयं कुर्यात्सतक्रगोमूत्रशुक्तैर्चा त्रिफलारसैः ॥ ८१ ॥ मनीपिमि"रिति । शाल्मलीचेष्टनं शाल्मलीचेष्टः । वाल्हीक- उदुंवरशलाहनामित्यादौ पंचवल्कादिसहितानां द्रोणं सम- मिति कुंकुमं । पुष्येणेति पुण्यनक्षत्रे उद्दल । नीलं श्वेतं गं द्रव्यमानं गृहीतं । निर्यासैरिति पलाशस्यैव निर्यासैः। सपीतकमिति रजोदोपविशेषणम् ॥ ८८-९३॥ लाक्षा च. पलाशव्यतिरेकेण भवतीति ज्ञेयम् । सशर्करैः तण्डुलीयकमूलं च सक्षौद्रं तण्डुलाम्बुना। कपायैरिति उदुंबरशलाहादिकृतकपायैरेवेत्यर्थः । काल- | रसाजनं च लाक्षां च छागेन पयसा पिबेत् ॥१४॥ दुष्टा चिरकालदुष्टा । उदुंवरस्य दुग्धेनेति उदुम्बरक्षीरेण क्वाथेन। | पत्रकल्कौ घृते भृष्टौ राजादनकपित्थयोः। तस्यैयेति उद्यरस्य क्वाथेन सौराष्ट्रिका अपरमृत्तिका । अजा- | पित्तानिलहरौ पैत्ते सर्वथैवात्रपित्तजित् ॥ ९५ ॥ मूत्रे क्षीरे वेति । अजाक्षीरे प्रत्येकं द्विगुणे । उत्तानेत्युन्नता । मधुकं त्रिफलां लोभ्रं मुस्तं सौराष्ट्रिकां मधु । करीरो मरुद्वमः । कोपाम्रः खनामख्यातः । जिंगिनी प्रसिद्धा मधैर्निम्बगुडूच्यौ तु कफजेऽसृग्दरे पिवेत् ॥९॥ विरेचनं महातिक्तं पित्तजेऽसग्दरे पिबेत् । पिप्पल्ययोरजापथ्याप्रयोगा मधुना हिताः। हितं गर्भपरिस्रावे यच्चोक्तं तश्च कारयेत् ॥९७ ॥ श्लेष्मलायां कटुप्रायाः समूत्रा बस्तयो हिता: ८२ काश्मर्यकुटजक्काथसिद्धमुत्तरबस्तिना। पित्ते समधुरक्षीरा वाते तेलामसंयुता। रक्तयोन्यरजस्कानां पुत्रघ्याश्च हितं घृतम् ॥ ९८ ॥ सन्निपातसमुत्थायाः कर्म साधारण मतम् ॥८३॥ मृगाजाविवराहासृग्दध्यम्लक्षौद्रसर्पिषा। रक्तयोन्यामसृग्वणैरबन्धं समीक्ष्य च । अरजस्का पिबेत्सिद्धं जीवनीयैः पयोऽपि वा.९९ । ॥७१-८१॥