पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१४ चरकसंहिता। [चिकित्सितस्थान 1 कर्णिन्यचरणाशुष्कयोनिप्राक्चरणासु च । न्यग्रोधत्वकपायेण लोध्रकल्क तथा पिवेत् ॥ कफवाते च दातव्यं तैलमुत्तरवस्तिना ॥ १०० ॥ आसावे क्षोमपट्ट वा भावितं तेन धारयेत् । विरेचनमित्यादौ विरेचनमेव त्रिवृतादि पिवेत् । तथा प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम् ॥११६ महातिक्तकं घृतं कुटोक्तं पिवेदिति योज्यम् । गर्भपरित्रावे आमूत्रकालत इति मूत्रकालपर्यतं वन्धनं कुर्यात् । यचोक्तमिति जातिसूत्रीये गर्भवावचिकित्स्यं यदुक्तं तत्कार- सर्वव्यापत्सु वातचिकित्साकरणे हेतुमाह-नहि वाताहत येत् । मृगाजावीत्यादौ मृगादीनामसक्दध्यम्लफलसर्पिपा इत्यादि । पाण्डुरेति प्रदरे श्वेतप्रदरे भावितं । तेनेति न्यग्रोध- पिवेदिति योज्यम् । अम्लौद्रसर्पिपेति पाठः तैलमुत्तरवस्ति- खक्कपायेण भावितं ॥ १११-११६ ॥ नेत्खन्न जीवनीयसिद्धं तैलं ॥ ९४-१०० ॥ योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य च । गोपित्ते भत्स्यपित्ते वा क्षौमं निःसप्तभाचितम् । धार्या मधुयुता वर्तिः कपायाणां च सर्वशः ॥११७ नावच्छेदार्थमभ्यक्तां धूपयेद्वा घृताप्लुतैः। मधुना किण्वचूर्ण वा दद्यादचरणापहम् ॥१०१॥ सरलागुग्गुलुयवैः सतैलकटुमत्स्यकैः ॥ ११८ ॥ स्रोतसां शोधन कण्डक्लेदशोफहरंच तत् । कासीसत्रिफलाकाक्षी साम्रजस्वास्थिधातकी । वातनैः शतपाकैस्तु तैलैः प्रागतिचारिणी ॥१०२॥ पैच्छिल्ये क्षौद्रसंयुक्तों वैशद्यकारकः ॥ ११९ ॥ आस्थाप्या चानुवास्या च स्वेद्याश्वानिलसूदनैः । लेहद्रव्यैस्तथाहारैरुपनाहैश्च युक्तितः ॥ १०३ ॥ पलाशसर्जजम्बूत्वक्समझामोचधातकी। शतावायवगोधूमकिण्वकुष्ठप्रियङ्गुभिः । सपिच्छिला परिक्लिन्ना स्तम्भन कल्क इप्यते १२० वालाखुपर्णिकास्नेहैः संयावा धारणे स्मृताः १०४ धारयेशिवारं वा पायसं कृशरां तथा ॥ १२१ ॥ स्तब्धानां कर्कशानां च पिण्डो मार्दवकारकः। वामिन्युपप्लुतानां च स्नेहस्वेदादिका क्रमः। कार्यस्ततः स्नेहपिचुस्ततः संतर्पणं भवेत् ॥ १०५ ॥ दुर्गन्धीनां कपायः स्यात्तीवरः कल्क एव वा। चूर्ण वा सर्वगन्धानां पूतिगन्धापकर्पणम् ॥१२२॥ गोपित्तेत्यादि दद्यादचरणापहमिति । संयाव उत्करिका । एवं योनिषु शुद्धासु गर्भ विन्दन्ति योपितः। धारणः स्मृत इति धारणकारक इत्यर्थः ।। १०१-१०५॥ | अदुष्टे प्राकृते वीजे जीवोपक्रमणे सति ॥ १२३ ।। शल्लकीजिङ्गिनीजम्बूधवत्वपञ्चवल्कलैः। पञ्चकर्म विशुद्धस्य पुरुषस्यापि चेन्द्रियम् । कपायैः साधितः स्नेहः पिचुः स्याद्विष्टुतापहः॥ परीक्ष्य वर्णैदाषाणां दुष्टं तद्नैरुपाचरेत् ॥१२४ ॥ कर्णिन्यां वर्तिका कुष्ठपिप्पल्यर्काग्रसैन्धवैः । सहजगुणसंपन्ने शुक्रशोणितबीजे अदुष्टे सति गर्म योपितः वस्तमूत्रहता धार्या सर्व च श्लेष्मनुद्धितम् ॥ १०७ विदति । जीवोपक्रमणं पूर्वकर्मप्रेरितात् सुयोगाद्भवति । वृतं स्नेहनं स्वेदो ग्राम्यानूपौदका रसाः। यस्मात् पुरुषस्य शुक्रमप्यत्र कारणं तस्मात् शुक्रस्यापि दशमूलपयोवस्तिश्वोदावर्तानिलार्तिषु ॥ १०८ ॥ परीक्षापूर्विकां चिकित्सामाह-पञ्चकर्मेत्यादि । दोपाणां वाता- वृतेनानुवास्यैव वस्तिश्चोत्तरसंज्ञितः। दीनां वणर्यदि दुष्टं भवति तदा वातादिवर्णयोगात् वाता- तदेव च महायोन्यां स्लस्तायां च विधीयते ॥ १०९ दिहरैभैषजैः उपाचरेदित्यर्थः ॥ ११७-१२४ ॥ वसा ऋक्षवराहाणां घृतं च मधु रैः शतम् । भवन्ति चात्र। पूरयित्वा महायोनि बक्षीयात्क्षौमलक्तकैः ॥ ११० सलिङ्गा व्यापदो योनेः सनिदानचिकित्सिताः। त्रैवृतं नेहनमिति । सर्पिस्तैलं वसानेहनं । तदेवेति । उक्ता विस्तरशः सम्यक् मुनिना तत्त्वदर्शिना ॥१२५ वृतमेच अनुवासनवस्तिरुत्तरबस्तिषु ॥ १०६-११०॥ पुनरेवानिवेशस्तु' पप्रच्छ मिषजां वरम् । प्रसुप्तां सर्पिपाभ्यज्य क्षीरस्विन्नां प्रवेश्य च । आत्रेयमुपसङ्गम्य शुक्रदोषास्त्वयानव ॥ १२६ ॥ वनीयाद्वेशवारस्य पिण्डेनासूत्रकालतः ॥१११ ॥ रोगाध्याये समुद्दिष्टा ह्यष्टौ पुंसामशेपतः । यञ्च वातविकाराणां कमोक्तं तच्च कारयेत् । तेषां हेतुं मिषश्रेष्ठ दुष्टादुष्टस्य चाकृतिम् ॥ १२७ सर्वव्यापत्सु मतिमान्महायोन्या विशेषतः ॥११२॥ चिकित्सितं च कार्नेन क्लैब्यं यच्च चतुर्विधम् । नहि वाताहते योनिनारीणां संप्रदुष्यति । उपद्वेषु योनीनां प्रदरो यश्च कीर्तितः ॥ १२८ ॥ शमयित्वा तमन्यस्य कुंादोषस्य भेषजम् ॥ ११३ ॥ तेषां निदान लिङ्गं च चिकित्सां चैव तत्त्वतः । मूलकल्कं तु रोहीतात्पाण्डुरे प्रदरे पिवेत्। समासव्यासभेदेन प्रचूहि भिपजांवर ॥ १२९ ।। जलेनामलकाद्वी कल्कं वा लसितामधुम् ॥ ११४ तस्मै शुश्रूपमाणाय प्रोवाच मुनिपङ्गवः । मधुनामलकं चूर्ण रसं बा लेहयेन ताम्।.... "वीज यसाम्यवायेषु हपयोनिसमुत्थितम् ।