पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३०] चक्रदत्तव्याख्यासंवलिता । शुक्र पौरुपमित्युक्तं तस्माद्वक्ष्यामि तच्छृणु ११३०॥ घृतं च जीवनीयं यक्ष्यवनप्राश एव च ॥ १४४ ॥ यथा बीजमकालाम्वुकृभिकीटाग्निदूपितम् । गिरिजस्य प्रयोगश्च रेतोदोपानपोहति । न विरोहति संदुष्टं तथा शुक्र शरीरणाम् ॥ २३१ वातान्विते हिताः शुक निरूहाः सानुवासनाः ॥ अतिव्यायायायायामादसात्स्यानां च सेवनात् रुधिरान्वयमिति रुधिरयुक्तं । शुक्रामिधानप्रसंगात् विशु- अकाले चाप्ययोनी वा मैथुनं न च गच्छतः ॥१३२ | द्धशुक्रलक्षणमाह-सुस्निग्धमित्यादि ॥ १३६-१४५ ॥ रूक्षतिक्तकपायातिलवणाम्लोप्पासेवनात् । नारीणामरसज्ञान स्त्रवणाजरया तथा ॥ १३३॥ | अभयामलकीयं च पैत्ते शस्तं रसायनम् । चिन्ताशोकादविनम्भाच्छस्त्रक्षाराग्निविनमात् मागध्यमृतलोहानां त्रिफलाया रसायनम् ॥१६॥ भयाक्रोधादतीसारायाधिमिः कर्पितस्य च ॥१२४'कफोस्थितं शुक्रदोपं हन्यागलातकस्य च । वेगाघातात्क्षताचापि धातूनां संप्रदूषणात् । | अन्यधातूपसंसृष्टं शुक्र वीक्ष्य भिपक् क्रियाम् ॥ दोपाः पृथक् समस्ता वा प्राप्य रेतोवहाः शिराः यथादोपं प्रयोज्यं स्याद्दोपधातुभिपग्जितम् । सर्पिः पयो रसाः शालियंवगोधूमपष्टिकाः ॥१८॥ शुक्र संदूपयन्त्याशु तद्वक्ष्यामि विभागशः ॥१३५॥ प्रशस्तः शुक्रदोपेषु वस्तिकर्म विशेषतः। क्षत्रांतरे पुनरेवेत्यादिग्रंथ शुक्रदोपादिलक्षणचिकित्सा- इत्यष्टशुक्रदोपाणां मुनिनोक्तं चिकित्सितम् ॥ १४९ विधायक केचित्पठंति तच्चान्ये अन्याय्यं वदन्ति । उपपत्तिं च | रेतोदोपोद्भवं लैव्यं यस्माच्छुयैव सिध्यति । वर्णयन्ति यत् शुक्तादिदोपाः वाजीकरणेनैव चिकित्सिताः ततो वक्ष्यामि ते सम्यगग्निवेश यथातथम् ॥१५०॥ लैव्यं च शारीरे एव प्रतिपादितम् प्रदरश्चैवेह योनिव्यापत् मागध्यमृतेत्यादी मागधी अमृता । आमलकभल्लातक. चिकित्सिते इति ये तु पठंति ते पूर्वोक्तसंक्षेपस्य विस्तराभि- | रसायन मिति अनुवर्तते । शुद्ध्यैवेति एतैः शुद्धैः ॥१४६-१५०॥ धानादिति वर्णयन्ति । एवमस्यार्थस्य विवादेऽपि काश्मी- चीजध्वजोपधाताभ्यां जरया शुक्रसंक्षयात् । रादिदेशानुमतखात् किंचित् व्याकरणं कुर्म एव । शुक्रगुणो- पवर्णने हेतुमाह-बीजं यस्मादित्यादि । यस्मात् योजभूत क्लैव्यं संपद्यते तस्य शृणु सामान्यलक्षणम्॥ १५१ ॥ गर्भस्य शुक्र तस्माद्वक्ष्यामि । व्ययायेषु हर्पयोनिः तसा | सङ्कल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम् । न याति लिङ्गशैथिल्यात्कदाचिद्याति वा यदि ॥ दुत्थितं पौरुपमिति पुरुपचिछ । शुक्रेणैव हि पुरुप उच्यते। मैथुनं च गच्छत इति उचितमैथुनकाले । मैथुनागमनं शुक्र- श्वासातः स्विन्नगात्रश्च मोघसङ्कल्पचेष्टितः। | म्लानशिश्नश्च निर्बीजः स्यादेतत्कैव्यलक्षणम् । वेगप्रतीघातादेव दर्शयति-अति विसंभादिति विश्वासाद्वक्ष्यामीति दुष्टं शुक्र वक्ष्यामि ॥ १२५-१३५ ॥ सामान्यलक्षणं होतद्विस्तरेण प्रवक्ष्यते ॥ १५३ ॥ शीतलक्षाल्पसंक्लिप्टविरुद्धाजीर्णभोजनात् । फेनिलं तनु रूक्षं च विवर्ण पूति पिच्छिलम् । शोकचिन्ताभयत्रासात्स्त्रीणां चात्यर्थ सेवनात् ।। अन्यधातूपसंसृएमवसादि तथाटमम् ॥ १२६ ॥ अभिचाराद विस्त्रम्भाद्रसादीनां च संक्षयात् । फेनिलं तत्तु रूक्षं च कृच्छ्रेणाल्पं च मारुतात् । वातादीनां च वैषम्यात्तथैवानशनाच्छ्रमात् ॥ १५५ भवत्युपहर्त शुक्रं न तद्गर्भाय कल्पते ॥ १३७॥ संकल्पेत्यादौ लिझशैथिल्यादिति लिझापगमात् । मोधे सनीलमथवा पीतमत्युपणं पूतिगन्धि च । दहल्लिङ्गं विनियोति शुक्र पित्तेन दूपितम् ॥ १३८ ।। संकल्पचेष्टिते यस्य सः । तथा वायोः क्षयात् वीजक्षया- श्लेप्मणा चद्धमार्ग तु भवत्यत्यर्थ पिच्छिलम् । नुपपत्तेः। बातादीनां च संक्षयादित्यत्र प्राकृतवातादिक्ष- स्त्रीणामत्यर्थगमनाभिघातात्क्षतादपि ॥ १३९ ॥ येणैव शुक्रानुत्पादो ज्ञेयः ॥ १५१-१५५ ॥ शुक्र प्रवर्तते जन्तोःप्रायेण रुधिरान्वयम् । नारीणामरसत्वात्पञ्चकर्मापचारतः । वेगसन्धारणाच्छुकं वायुना विहतं पथि ॥ १४० ॥ वीजोपघाताद्भवति पाण्डुवर्णः सुदुर्वलः ॥ १५६ ॥ कृच्छ्रेण याति अथितमवसादि तथाटमम् । अल्पप्राणोऽल्पहर्षश्च प्रमदासु भवेन्नरः । इति दोपाः समाख्याताः शुक्रस्याप्टौ सलक्षणाः ॥ | हृत्पाण्डुरोगतमककामलाश्रमपीडितः ॥ १५७ ।। स्निग्धं धनं पिच्छिलं च मधुरं चापिदाहि च। छर्यतीसारशूलातः कासज्वरनिपीडितः। रेतः शुद्धं विजानीयाच्छेतं स्फटिकसन्निभम् ॥१४२ | बीजोपघातजं क्लैव्यं ध्वजभङ्गकृतं ऋणु ॥ १५८ ॥ वाजीकरणयोगोकैरुपयोगैः सुखैर्हितः। अत्यम्ललवणक्षारविरुद्धाजीर्णभोजनात् । रक्तपित्तहरैर्योगैयोनिव्यापदिकैस्तथा ॥ १४३ ॥ अत्यम्धुपानाद्विषमापिष्टान्नगुरुभोजनात् ॥१५९॥ दुष्टं यथा भवेनेतस्ततस्तत्समुपाचरेत् । दधिक्षीरानूपमांससेवनायाधिकर्पणात्। । अति-