पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [चिकित्सितस्थानम् कन्यानां चैव गमनादयोनिगमनादपि ॥ १६० ॥ विवर्णा विह्वलो दीनः क्षिप्रं व्याधिमथाश्नुते । दीर्घरोगां चिरोत्सृष्टां तथैव च रजस्वलाम् । एतज्जरासंभवं हि चतुर्थ क्षयजं शृणु ॥ १७६ ॥ दुर्गन्धां दुष्टयोनि च तथैव च परित्रुताम् ॥ १६॥ इति जरासंभवल्लैव्यम् । ईशी प्रमद मोहाद्यो गच्छेत्कामहर्पितः। वृष्यादिसे विनां न क्षीयते शुक्रमिति दर्शयति । प्रवयसां चतुष्पदाभिगमनाच्छेफसश्चाभिघाततः ॥ १६२ ॥ शुक्रक्षये हेतुमाह-रसादीनामित्यादि । एते च रसक्षयाद- अधावनाद्वा मेदस्य शस्त्रद्न्तनखक्षतात् । यो हेतवः बाधकस्वभावादेव भवंति ॥ जघन्येत्यादौ प्रायशः काप्टप्रहारनिष्पेषाच्छूकानां चातिलेवनात् । क्षीयते इति वचनात् प्रवयसामपि शुद्धसाराणां ॥१७२-१७६॥ रेतसश्च प्रतीघाताव-जमङ्गप्रवर्तते ॥ १६३ ॥ इति जरासंभवक्तव्यम् ॥ शूकानां चातिसेवनादिति अतिवृध्यर्थं कृतप्रयोगात् । अतीव चिन्तनाञ्चैव शोकाक्रोधाद्भयादपि । एतत् पञ्चविधं केचित् ध्यजभझं वदति । तथोक्तेन वात- | ईयोत्कण्ठादयोद्वेगान्सदा विशति यो नरः॥१७॥ पित्तकफसन्निपातभेदेन पश्चविधवमित्यर्थः ॥ १५६-१६३ ॥ शो वा सेवते रूक्षमन्नपानमथौषधम् । भवन्ति यानि रूपाणि तस्य वक्ष्याम्यतः परम् । दुर्वल प्रकृतिश्चैव निराहारो भवेद्य दिः ॥ १७८ ॥ श्वयथुर्वेदना मेढ़े रागश्चैवोपलक्ष्यते । असात्स्यभोजनाचापि हृदये यो व्यवस्थितः। स्फोटाश्च तीव्रा जायन्ते लिङ्गपाको भवत्यपि ॥ रसः प्रधानधातुर्हि क्षीयेताशु नरस्ततः ॥ १७९ ॥ मांसवृद्धिर्भवेच्चास्य व्रणाः क्षिप्रं भवन्त्यपि । रक्तादयश्च क्षीयन्ते धातवस्तस्य देहिनः । पुलाकोदकसङ्काशः स्नावः श्यावारुणप्रभः ॥१६५॥ शुक्रावसानास्तेभ्यो हि शुक्र धाम परं मतम्॥१८०॥ वलयीकुरुते चापि कठिनश्च परिग्रहः । चेतसो वातिहर्पण व्यवायं सेवते तु यः । ज्वरस्तृप्णा भ्रमो मूछी च्छर्दिश्वास्योपजायते ॥ शुक्रं तु क्षीयते तस्य ततः प्राप्नोति स क्षयम् । रक्तं कृष्णं नवेचापि नीलमाविललोहितम् । घोरव्याधिमवाप्नोति मरणं वा स गच्छति ॥१८॥ अग्निनेव च दग्धस्य तीब्रो दाहः सवेदनः ॥ १६७॥ शुक्र तरसाद्विशेपेण रक्ष्यमारोग्यमिच्छता । वस्तौ वृपणयोर्वापि सीवन्यां वंक्षणेषु च । एतन्निदानलिङ्गाभ्यामुक्त क्लैव्यं चतुर्विधम् ॥ १८२॥ कदाचित्पिच्छिलो वापि पाण्डुनावश्च जायते ॥ केचित्तव्ये त्वसाध्ये द्वे ध्वजभगक्षयोद्भवे । श्वयथुश्च भवेन्मन्दस्तिमितोल्पपरिस्रवः। वदन्ति शेफसश्छेदाइपणोत्पाटनेन वा ॥ १८३ ॥ चिराञ्च पाकं ब्रजति शीघ्रं वाथ प्रमुच्यते ॥ १६९॥ केचिदित्यादौ ध्वजभंगक्षयोद्भवे वक्ष्यमाणविशेपभाक्षयो- जायन्ते क्रिमयश्चापि क्लिद्यते पूतिगन्धि च । द्भवे। भेदमुद्भावयति पणोत्पाटनेनेसन्तेन ॥१७७-१८३॥ विशीर्यते मणिश्चास्य मेढ़े मुष्कावथापि च ॥१७०॥ मातापित्रोजिदोपादशुभैश्वाकृतात्मनः । ध्वजमङ्गकृतं क्लैब्यमित्येतत्समुदाहृतम् । गर्भस्थस्य यदा दोपाः प्राप्य रेतोवहाः शिराः। एवं पञ्चविधं केचिद्धजभङ्गं बदन्त्यपि ॥ १७१ ॥ शोपयन्त्याशु तन्नाशाद्रेतश्चाप्युपहन्यते ॥ १८४ ॥ इति ध्वजमङ्गकृतक्लैव्यम्। तत्र संपूर्णसर्वाङ्गः स भवत्यपुमान पुमान् । एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्रयात् तत्र श्वयथुर्वेदना मेढ़े इति वातेन, स्फोटाश्चेति पित्तेन, मांसादिवृद्धिरिति कफेन, ज्वरस्तृष्णेयादि रत्तेन, अभिनवेति चिकित्सितमतस्तूचं समासव्यासतः शृणु। सन्निपातेन ॥ १६४--१७१ ॥ | शुक्रदोषेषु निर्दिष्टं भेषजं यन्मयानघ । इति ध्वजमकृतं क्लैव्यम् ॥ क्लैव्योपशान्तये कुर्यात्क्षीणक्षतहितं च यत् ॥२८६॥ बस्तयः क्षीरसपीपि वृष्ययोगाश्च ये मताः। क्लैव्यं जरासंभवं हि प्रवक्ष्याम्यथ तच्छृणु। रसायनप्रयोगाश्च सर्वानेतान्प्रयोजयेत् । जधन्यमध्यप्रवरं वयस्त्रिनिधमुच्यते ॥ १७२ ॥ समीक्ष्य देहदोषाग्नीन् बलभेषजकालवित् ॥१८७॥ अथ प्रवयसां शुक्र प्रायशः क्षीयते नृणाम् । व्यवायहेतुजं क्लैव्यं यत्स्या तुविपर्ययात् । रसादीनां संक्षयाच तथैवावृष्यसेवनात् ॥ १७३ ॥ दैवव्यपाश्रयैश्चैव भेषजैश्चाभिचारजम् । बलवीयेन्द्रियाणां च क्रमेणैव परिक्षयात् । | समासेनैतदुद्दिष्टं भेषजं क्लैव्यशान्तये ॥ १८८ ॥ परिक्षयादायुपश्चाप्यनाहाराच्छ्रमात्लमात् ॥१७४ मातापित्रोरियादिनोच्यते । स पुमान् स्त्रीपुरुषव्यापार- जरासंभवज कैव्यमित्येतैर्हेतुभिर्नृणाम् । करणासमर्थत्वात् अपुमान् भवति हेतुजमितिपर्द जायते तेन सोऽत्यर्थ क्षीणधातुः सुदुचला ॥ १७५ चीजदोपोत्पन्नसहजव्युदासार्थम् । हेतुविपर्ययादिति दोप- 1