पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३०] चक्रदत्तव्याख्यासंवलिता। . वैपन्यात दैवव्यपाश्रयेत्यादिना अभिचारादिजक्लैब्यचिकित्सां किंशुकोदकलङ्काशं सरुवं वाथ नीरुजम् ॥२०२ ॥ बूते । अभिचारादिजं च लैच्य देवव्यपाश्रयचिकित्साभिधाना | कटीवंक्षणहत्पार्श्वपृष्टश्रोणिपु मारुतः। देव खीकर्तव्यम् ।। १८४-१८८॥ कुरुते वेदनां तीवामेतद्वातात्मकं विदुः ॥ २०३ ॥ विस्तरेण प्रवक्ष्यामि लैव्यानां भेषजं पुनः । अम्लोप्णलवणक्षारैः पित्तं प्रकुपितं यदा । सुस्विन्नस्निग्धगानस्य स्नेहयुक्तं विरेचनम् । | पूर्ववत्मदरं कुर्यात्पत्तिकं लिङ्गतः शृणु ॥ २० ॥ अन्नाशनं ततः कुर्यादथवा स्थापनं पुनः ॥ १८९॥ | सनीलमधवा पीतमत्युष्णमसितं तथा। प्रदद्यान्मतिमान्वैद्यस्ततस्तमनुवासयेत् । नितान्तरक्त स्रवत्ति मुहुर्मुहुरथातिमत् ॥ २०५ ॥ पलाशैरण्डमुस्तायैः पश्चादास्थापयेत्ततः ॥१९०॥ विदाहरागतृण्मोहज्वरमसमायुतम् । बाजीकरणयोगाश्च पूर्व ये समुदाहृताः। असृग्दरं पैत्तिकं तु श्लैष्मिकं तु प्रवक्ष्यते ॥२०६॥ भिपजा ते प्रयोज्याः स्युः क्लैव्ये वीजोपघातजे१९१ | गुर्वादिभिर्हेतुभिश्च पूर्ववत्कुपितः कफः । ध्वजभङ्गकृतं क्लैव्यं शात्वा तस्याचरत्क्रियाम् । प्रदरं कुरुते तस्य लक्षणं तत्त्वतः शृणु ॥ २०७॥ प्रदेहान्परिपेकांश्च कुर्याद्वा रक्तमोक्षणम् । | पिच्छिलं पाण्डुवर्ण च गुरु सिग्धं च शीतलम् । स्नेहपानं च कुर्वीत सस्नेहं वा विरेचनम् ॥ १९२ ॥ स्रवत्यसक् ग्लेप्मलं च तथा मन्दजाकरम् । अनुवासं ततः कुर्यादथवास्थापनं पुनः । छर्घरोचकहल्लासश्वासकाससमन्वितम् ॥ २०८ ॥ वणवञ्च क्रियाः सर्वास्तत्र कुर्याद्विचक्षणः ॥ १९३॥ वक्ष्यते क्षीरदोषाणां सामान्यमिह कारणम् । जरासंभवजे क्लैव्ये क्षयजे चैव कारयेत् । यत्तदेव त्रिदोपस्य कारणं प्रदरस्य तु ॥ २०९ ॥ मेहस्वेदोपपन्नस्य सस्नेह शोधनं हितम् ॥ १९४ ॥ यः पूर्वमुक्त प्रदरेत्यादौ उपद्रवरूपतया पूर्वमुक्तः प्रदर क्षीरसर्पिवृप्ययोगा वस्तयश्चैव यापनाः । इति वदति । किंतु रचायोनिचिकित्सिते असूक्दरसंज्ञ- रसायनप्रयोगाश्च तयोर्भपजमुच्यते । यैव रकयोनिसामान्याच निर्दिष्टदोपमेदेन च तत्रैव रक्त- विस्तरेणैतदुद्दिष्ट क्लैब्यानां भेषजं मया ॥ १९५ ॥ योनिरसग्दररूपा व्याकृता तेनेह पुनः असग्दरं लक्षणा- इति लैव्यचिकित्सा। भिधानं पूर्वटीकाकृतामपि समानम् । येसादिग्रंथं पठति ते तस्यैवायं प्रमेदः प्रपंचो वा कियत इति वर्णयति । वयं तु पलाशैरंदमुस्तायैरिति । तत्र एरंडपत्रादि एरंडमूलत्रिफ- | भूरिपुस्तकेयु पाठदर्शनादस्य व्याख्यानं कुर्मः । गर्भाशय- लादि अन्धे वक्ष्यमाणा गुस्तादिसिद्धी वक्ष्यमाणाः । वस्ति-गता इति गर्भाशयसंवद्धाः । असृक्दरमाव्दव्युत्पत्तिमाह- येऽप्यत्र बहुवचनं व्यक्तिसद्भाचापेक्षया ज्ञेयम् ॥ १८९॥ कुपितोऽनिल इति । रक्तं प्रमाणमुत्क्रम्य इति रक्तं प्रमाणा- ॥ १९५॥ धिकं कृला रंफमादाय तद्रजो यस्माद्विवर्धयति वृद्धेन रक्तन इति क्लैव्यचिकित्सा। योजयिता रजो विवर्धयति यस्मात्तस्मात् असुजो गेलक- यः पूर्वमुक्तः प्रदरः शृणु हेत्वादिभिस्तु तम् । रूपखात् अयं व्याधिरसृग्दर इत्युच्यते । प्रदीयते इति यात्यर्थ सेवते नारी लवणाम्लगुरूंणि च । विस्तारयति असूक् प्रदीर्यते यस्मिन्निति असूकदर इत्येपा कन्यथ विदाहीनि स्निग्धानि पिशितानि च १९६ निरुक्तिरप्यत्र बोद्धच्या ॥ १९६-२०९ ॥ ग्राम्यौदकानि मेध्यानि कृशरं पायसं दधि । त्रिलिङ्गसंयुतं विद्यान्नैकावस्थमसृग्दरम् । शुक्तमस्तुसुरादीनि भजन्त्याः कुपितोऽनिलः ॥१९७ नारी त्वतिपरिक्लिष्टा यदा प्रक्षीणशोणिता। रक्तं प्रमाणमुत्क्रम्य गर्भाशयगताः शिराः। सर्वहेतुसमाचारादतिवृद्धस्तदानिलः ॥ २१० रजोवहाः समाश्रित्य रक्तमादाय तद्रजः। रक्तमार्गेण सृजति प्रत्यनीककरं कफम् । यस्माद्विवर्धयत्याशु रक्तपित्तं समारुतम् ॥१९८ ॥ दुर्गन्धं पिच्छिल पीतं विदग्धं पित्ततेजसा ॥ २१ ॥ • तस्मादसकदरं प्राहुरेतत्तन्नविशारदाः। वसां मेश्च यावद्धि समुपादाय वेगवान् । रजा प्रदीर्यते यस्मात्प्रदस्तेन स स्मृतः ॥ १९९ ॥ | सुजत्यपत्यमार्गेण सर्पिर्मजवसोपमम् ॥ २१२ ॥ सामान्यतः समुद्दिष्टं कारणं लिङ्गमेव च । शश्वत्नवत्यथास्रायं तृष्णादाहज्यरान्विताम् । चतुर्विधं व्यासतस्तुं वाताद्यैः सन्निपाततः। क्षीणरक्तां दुर्वलां च तामसाध्यां विवर्जयेत् ॥२१३॥ अतःपरं प्रवक्ष्यामि हेत्वाकृतिभिपग्जितम् ॥ २०॥ मासान्निप्पिच्छदाहाति पञ्चरावानुवन्धिं च । । रूक्षादिभिर्मारुतस्तु रक्तमादाय' पूर्ववत् । नैवातिवहुलात्यल्पमार्तवं शुद्धमादिशेत् ।। २१४ ॥ कुपितः प्रदरं कुर्याल्लिङ्गं तस्य च मे शृणु ॥ २०१॥ गुलाफलसवर्ण च पद्मालतकसन्निभम् । फेनिलं तनु रूक्षं च श्यावमारुणमेव च । इन्द्रगोपकसङ्काशमार्तयं शुद्धमेय तत् ॥ २१५ ॥ .