पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१८ चरकसंहिता। [चिकित्सितस्थानम् योनीनां वातलाढ्यानां यदुक्तमिह भेषजम् । रूक्षं तत्पिवतो रौक्ष्यावलहासश्च जायते ॥ २३० ॥ चतुर्णी प्रदराणां च तत्सर्व कारयेद्भिषक् ॥ २१६॥ पित्तमुप्णादिभिः क्रुद्धं स्तन्याशयमभिप्लुतम् । ' रक्तातिसारिपायञ्च तथा शोणितपित्तिनाम् । करोति स्तन्यधैवर्ण्य नीलपीत सितादिकम् ॥२३१॥ रक्तार्शसां च यत्प्रोक्तं भपजं तच्च कारयेत् ॥ २१७॥ विवर्णगात्रः स्विन्नः स्यात्तृष्णालुभिन्न चिट् शिशुः। इति प्रदरचिकित्सा। नित्यमुष्णशरीरश्च नाभिनन्दति तत्स्तनम् ॥२३२॥ . नैकावस्थमिति नानावस्थं प्रसंगालक्षणमाह-नारीत्यादि पूर्ववत्कुपिते पित्ते दौर्गन्ध्यं क्षीरमृच्छति । पञ्चरात्रानुबंधीति पञ्चरात्रमनुवनातीति पश्चरात्रानुवंधी द्वादश पाण्ड्वामयस्तत्पिवतः कामला च भवेच्छिशोः २३३. रात्रकालस्य किं न निर्देशः द्वादशरात्रपर्यतं गर्भास्थमातंत्रस्य- क्रुद्धो गुर्वादिभिः श्लेष्मा क्षीराशयगतः स्त्रियः। प्रवृत्तिरिति ज्ञेयम् । गुजाफलसवर्णमित्यादिना वर्णभेदश्चातवे | स्नेहान्वितत्वात्तत्क्षीरमतिस्निग्धं करोति तु २३४. प्रकृतिभेदादेव भवति ॥ २१०-२१७ ।। छर्दनः कुन्थनस्तेन लालालुर्जायते शिशुः । अथ स्तन्यदोपचिकित्सा । नित्योपदिग्धैः स्रोतोभिर्निद्राक्लमसमन्वितः धात्रीस्तनस्तन्यसंपदुक्ता विस्तरतः पुरा। श्वासकासपरीतस्तु प्रसेकतमकान्वितः ॥ २३५-11 स्तन्यसंजननं चैव स्तन्यस्य च विशोधनम् ॥ २१८॥ अभिभूय कफः स्तन्यं पिच्छिलं कुरुते यदा । वातादिदुष्टे लिङ्गं च क्षीणस्य च चिकित्सितम् । लालालु शूनवक्त्राक्षिर्जडः स्यात्तु पिवन शिशुः ॥ तत्सर्वमुक्तं ये त्वष्टौ क्षीरदोपाः प्रकीर्तिताः ॥ २१९ ॥ कफः क्षीराशयगतो गुरुत्वाक्षीरगौरवम् । वातादिप्वेव तान्विद्याच्छास्त्रचक्षुभिषक्तमः । अतिस्नेहान्वितं पीत्वा वालो हृद्रोगमृच्छति । त्रिविधास्तु यतः शिष्यास्ततो वक्ष्यामि विस्तरम् ॥ | अन्यांश्च विविधान्रोगान्कुर्यात्क्षीरसमाश्रितान् ॥ संप्रति प्रेदरचिकित्सामभिधाय स्त्रीरोगाभिधानप्रसंगात् क्षीरे वातादिभिर्दुष्टे संभवन्ति तदात्मकाः। अपरमपि स्त्रीरोग स्तन्यदोपं अभिधित्सुराह-धात्रीस्तनस्तन्ये- | तत्रादी स्तन्यशुद्ध्यर्थ धात्री स्नेहोपपादिताम् । त्यादि । त्रिविधस्तु यतो शिष्या ततो वक्ष्यामीति त्रिविध- | संस्वेद्य विधिवद्वैद्यो वमनेनोपपादयेत् ॥ २३८ ॥ भेदेषु शिष्येषु मन्दबुद्धिशिप्याणां सुखप्रतिपत्त्यर्थ ॥ वाप्रियङ्गुयष्ट्याहफलवत्सकसप्पैः । ॥ २१८-२२०.॥ कल्कैनिम्बपटोलानां क्वाथैः सलवणैर्वमेत् ॥२३९ ॥ अजीर्णासात्म्यविपमविरुद्धात्यर्थभोजनात् । सम्यग्वान्तां यथान्यायं कृतसंसर्जनां ततः। लवणाम्लकटुक्षारप्रक्लिन्नानां च सेवनात् २२१॥ दोपकालवलापेक्षी स्नेहयित्वा विरेचयेत्॥ २४० ॥ मनःशरीरसन्तापादस्वप्नान्निशि चिन्तनात् । त्रिवृतामभयां वापि त्रिफलारससंयुताम् । प्राप्तवेगप्रतीधातादप्राप्तोदीरणेन च ॥ २२२ ॥ पाययेन्मधुसंयुक्तामभयां चापि केवलाम्। परमान्नं गुडकृतं कृशरं दधिमत्स्यकम् । पाययेन्सूत्रसंयुक्तां विरेकार्थ च शास्त्रवित् ॥२४१॥ अभिष्यन्दीनि मांसानि प्राम्यानू पौदकानि च ॥ अथ सभ्यग्विरितां च कृतसंसर्जनां पुनः । भुक्त्वा भुक्त्वा दिवास्वप्नान्मद्यस्यातिनिषेवणात्॥ ततो दोषावशेषघ्नैरन्नपानरुपाचरेत् ॥२४२ ॥ अनायासादभीघातात्क्रोधान्चातङ्ककर्शनैः ॥२२४ ॥ शालयो यतिका वा स्युः श्यामाका भोजने हिताः। दोषाः क्षीरवहाः प्राप्य शिराः स्तन्यं प्रदूष्य च। प्रियङ्गवः कोरदूषा यवा वेणुयवास्तथा ॥ २४३ ॥ कुर्युरष्टविधं भूयो दोषांस्तान मे निवोधत ॥२२५॥ वंशवेत्रकलायाश्च सस्नेहा यूषसंस्कृताः । वरस्य फेनसङ्घातं रौक्ष्यं चेत्यनिलात्मके । | मुद्गान् मसूरान्यूषार्थे कुलत्थांश्च प्रकल्पयेत् २४४ पित्ताद्वैवर्यदौर्गन्ध्ये स्नेहपैच्छिल्यगौरवम् । निम्ववेत्राग्रकुलकवार्ताकामलकैः शृतान् । कफाद्भवति रूक्षाद्यैरनिलः स्वैः प्रकोपणैः ॥ २२६ ) सत्योपसैन्धवान्यूषान्दापयेत्स्तन्यशोधनान् २४५ क्रुद्धः क्षीराशयं प्राप्य रसं स्तन्यस्य दूषयेत् । शशान् कपिञ्जलानेणान्संस्कृतांश्च प्रकल्पयेत् । विरसं वातसंसृष्टं कशीभवति तत्पिवन् । शाझंटासप्तपर्णत्वगश्वगन्धाशतं जलम् ॥ २४६ ॥ न चास्य स्वदते क्षीरं कृच्छ्रेण-च विवर्धते ॥ २२७ पाययेताथ वा स्तन्यशुद्धये कटुरोहिणीम् तथैव वायुः कुपितः स्तन्यमन्तविलोडयन् । , अमृतासप्तपर्णत्वक्वाथं चैव सनागरम् ॥ २४७॥ करोति फेनसङ्घातं तत्तु कृच्छ्रात्प्रवर्तते ॥ २२८ ॥ किराततिक्तककार्थश्लोकपादेरितान् पिबेत् । तेन, क्षामस्वरो वालो बद्धविण्मूत्रमारुतः। त्रीनेतान्स्तन्यशुद्ध्यर्थमिति सामान्यभेषजम् । वातिकं शीर्षरोग वा पीनसंवाधिगच्छति ॥ २२९ ॥ किर्तितं स्तन्यदोषाणां पृथगन्यं निवोधत ॥ २४८ ॥ पूर्ववत्कुपितः स्तन्ये स्नेहं शोषयतेऽनिलः । शालयो यष्टिका इत्यत्र शष्टिका इति साधु ।