पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय ३०]. चक्रदत्तव्याख्यासंवलिता। पाययेद्धि रसक्षीरी द्राक्षामधुकशारिवाः । पूर्ववत् जीविकायमित्यत्र जीवकार्य जीवनीयं । एवं दुष्ट- लक्षणपिष्टां पयस्यांच समालोड्य सुखाम्बुना २४२ क्षीरे उत्पन्नयात विकाराणां: रूपं दर्शयिखा यथाकर्तव्य पञ्चकोलकुलत्थैश्च पिरैरालेपयेस्तनौ । भेषजमाह ॥ दोपा वातादयः। दूष्याणि रक्तादीनि । मल- शुप्को प्रक्षाल्य निर्दुह्यात्तथा स्तन्यं विशुध्यति २५० | मूत्रस्वेदादयः । एते दोपादयो महतामिव बालानामपि फेनसङ्घातयक्षीरं यस्यास्तां पाययेत च । भवंति । किंतु तेषां दोपादीनां मात्रा तु अल्पतरा इति पाठानागरशाईप्टामूर्वाः पिष्ट्वा सुखाम्बुना ॥२५१॥ | विशेषः। तेन दोपादिमानापेक्षया मेपजमात्राप्यल्पा भवतीति अजनं तगरं दारु विल्वमूलं प्रियङ्गवः। भावः ॥२५५-२६७ ।। स्तनयोः पूर्ववत्कार्य लेपनं क्षीरशोधनम् ॥ २५२॥ | निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रता । किराततिक्तकं शुण्ठी सामृता वाथयेद्भिपक् । केकचेष्टयोरसामर्थ्य वीक्ष्य घालेपु शास्त्रवित् । तं क्वार्थ पाययेद्धात्री स्तन्यदोपनिवर्हणम् ॥ २५३ ।। | भैपजं चाल्पमानं तु यथाव्याधि प्रयोजयेत् २६८ स्तनौ चालेपयेत्पिर्यवगोधूमसर्पपैः । मधुराणि कपायाणि क्षीरवन्ति मृदूनि च । पतिरेकाश्रितीयोक्तैरौपधैः स्तन्यशोधनैः ।। २५४ ॥ प्रयोजयेद्भिपग्वाले मतिमानप्रमादतः ॥ २६९ ॥ काथं चैव सनागरं इत्यत्र नागरकृत एव क्वाथो हेयः ॥ | अत्यर्थस्निग्धरूक्षोष्णमम्लं कटु विपाकि च । ॥२२१-२५४ ॥ गुरु चौपधपानान्नमेतद्वालेपु गर्हितम् ॥ २७० ॥ समासात्सर्वरोगाणामेतद् वालेषु भेपजम् । रुक्षक्षीरा पियेत्क्षीरं तैर्वा सिद्धं धृतं पिबेत् । निर्दिष्टं शास्त्रविद्वैद्यः प्रविविच्य प्रयोजयेत् २७१ पूर्वरजीवकाद्यं च पञ्चमूलं प्रलेपनम् । स्तनयोः संविधातव्यं सुखोणं स्तन्यशोधनम् २५५ इति स्तन्यदोपवालरोगौ। यष्टीमधुकमृद्धीकापयस्याः सिन्धुवारिकाः। निवृत्तिर्वमनादीनामित्यादि द्विविधा वाला भवति स्वतंत्र- शीताम्बुना पिवेत्कल्क क्षीरवैवर्ण्यनाशनम् २५६ वृत्तयः परतंत्रवृत्तयश्च । तत्र परतंत्रवतां वालानां वमना- द्राक्षामधुककल्केन स्तनौ वास्याः प्रलेपयेत् । दीनां निवृत्तिः कर्तव्या वाक्चेष्टयोश्च वालकस्य सामर्थ्य वीक्ष्य प्रक्षाल्य वारिणा चैव निर्दुवात्तौ पुनःपुनः॥२५७॥ | स्वतंत्राणां वमनादीनां मृदुत्वं । शास्त्रविद्वैयः प्रयोजयेत् । बिपाणिकाजशृङ्गौ च त्रिफला रजनीं वचाम्। तथा संशमनमपि भेपनं अल्पमानं यथाव्याधि प्रयोजयेत् । पिवेत्क्षीराम्बुना पिष्ट्वा क्षीरदोर्गन्ध्यनाशनम् २५८ | किंवा बालेषु मृदुतां परतंत्रतां च वीक्ष्य वमनादीनां नियु- लिह्याद्वाप्यभयाचूर्ण सच्योपं माक्षिकप्लुतम् । त्तिर्विधातव्या । वाक्चेष्टयोश्च वालेषु सामर्थ्य वीक्ष्य क्षीरदौर्गन्ध्यनाशार्थ धात्री पथ्याशिनी तथा २५९ | संशमनं भेषजमल्पमात्रं यथाव्याधि प्रयोजयेदिति योज- शारिवोशीरमञ्जिष्ट्रारलेष्मातकसचन्दनैः । नीयम् । मधुराणीत्यादिना पालेषु कर्तव्यं मेषजमाह-अत्य- पत्राम्बुचन्दनोशीरैः स्तनौ चास्याः प्रलेपयेत् २६० विच्य निर्दिष्टं प्रयोजयेदिति ॥ २६८-२७१ ॥ धमित्यादि । वालेषु निषिद्धमेपजमाह-शास्त्र विद्वैद्यः प्रवि- सिग्धक्षीरा दारुमुस्तपाठाः पिष्ट्वा सुखाम्बुना । पीत्वा ससैन्धवाः क्षिप्रं क्षीरशुद्धिमघामुयात् २६१ इति स्तन्यदोपवालरोगी । पाययेत्पिच्छिलक्षीरां शाइप्टामभयां वचाम् । सलिङ्गव्यापदो योनेः सनिदानचिकित्सिताः । मुस्तनागरपाठाश्च पीताः स्तन्यविशोधनाः॥२२॥ उक्ता विस्तरशः सम्यग्मुनिना तत्त्वदर्शिना || २७. तफारिष्टमपि पिबेदर्शसां यन्निदर्शितम् । इति सर्व विकाराणामुक्तमेतचिकित्सितम् । विदारीविल्बमधुकै स्तनौ चास्याः प्रलेपयेत् २६३ स्थानमेतद्धि तन्त्रस्य रहस्यं सारमुत्तमम् २७३ त्रायमाणामृतानिम्बपटोलत्रिफला शंतम् । गुरुक्षीरा पिबेदेतत्स्तन्यदोपविशुद्धये ॥ २६४॥ सर्व विकाराणां चिकित्सास्थानोक्तं उपसंगृहाति । सबै पिवेद्वा पिप्पलीमूलचव्यचित्रकनागरम् । विकाराणामिति . वचनेन अनुक्तानामपि---विकाराणामेतत् बलानाग़रशाष्टिामूर्वाभिलेपयेस्तनौ । चिकित्सावीजसूत्रमिति - दर्शयति । रहस्यपदेन न कस्मैचित् पृश्निपर्णोपयस्याभ्यां स्तनौ चास्याः प्रलेपयेत् २६५ पापिष्ठाय प्रकाशनीयमिति द्योतयति ॥ २७२ ॥ २७३ ॥ अष्टावेते क्षीरदोषा हेतुलक्षणभेषजैः। अस्मिन् सप्तदशाध्यायाः कल्पाः सिद्धय एव च। निर्दिष्टाः क्षीरदोषोत्थास्तथोक्ताः केचिदामया:२६६ नासाद्यन्तेऽग्निवेशस्य तन्ने चरकसंस्कृते ॥ २७ ॥ दोषण्यमलाश्चैव महतां व्याधयश्च ये ! तानेतान् कापिलवलः शेषान् दृढवलोऽकरोत् । त एव सर्वे चालानां मात्रा त्वल्पतरा मता ॥ २६७ | तन्त्रस्यास्य महार्थस्य पूरणार्थ यथातथम् ॥२७५॥