पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ चिकित्सितस्थानम् रोगा येऽप्यन नोद्दिष्टा बहुत्वाम्नामरूपतः। गेनैव कृतम् । असात्म्यं उक्तसात्म्यविपरीतं सम्यग्योगो तेषामप्येतदेव स्याहोपादीन् वीक्ष्य भेषजम्॥२७६॥ | यथावत् प्रयोगः विपर्यये दोपमाह। अन्यथा खेपा प्रध्य- संप्रति दृढवलः खकीयस्थान विपयं दर्शयन्नाह-अस्मि- मपि अन्यथा भवेत् । एपां दोपादीनां......मेपर्ज नित्यादि । सप्तदशाध्याया इति चिकित्सास्थाने सप्तदशा- दोषादिविपरीतमपि अन्यथेति अपथ्यं भवति । यानि ध्यायांते यक्ष्मचिकित्सितांता अष्टौ अध्यायाः तथा अती- चापराणि बलसखादीनि दश विधदोपाद्यतरगतानि नेहो- सारविसर्पाद्विवणीयमदात्ययोकाः परिशिष्टसंस्कारस्य दृष्ट्वा | कानि तानि दोपादिप्वंतर्भवनीयानि।......उदाहरणमाह- अतिशयसंपादकलादात्मनो निर्दिष्ट्वा विषयमेव दर्शयन्नाह- आस्यादित्यादि । आस्यादित्यादौ तृतीयास्थाने पंचमी । तेन तत्र दृश्यमित्यादि । संप्रति उत्तानुक्तरोगचिकित्सातिदेशार्थ- थास्येन दत्तमौपधं वमनाद्यामाशयस्थान् गदानाशुतरा- माह-रोगा येऽप्यनेत्यादि । तचिकित्सास्थानोरा भेज निहंति ॥ २७८ ॥ २७९ ॥ तदेव हि भेषजं नामरूपादिना विशेषेणायुक्तानां सामान्यः | शरीरावयवोत्थेषु चीसर्पपिडकादिपु! तश्च वातादिजन्यतया दोपानपेक्ष्य तथायुक्तं सत् भेषजं यथादेशं प्रदेहादि शमनं स्याद्विशेषतः ॥२८० ॥ भवतीत्यर्थः ॥ २७४--२७६ ॥ एवं नासिकया दत्तमौषधं शिरोगतानिहति । गुदेन दत्त- दोषदूप्यनिदानानां विपरीतं हितं ध्रुवम्। .. मौषधं ......योगे देशापेक्षामाह-शरीरावयवेष्चित्यादि । उक्तानुकान् गदान सर्वान् सम्यग् युक्तं नियच्छति यथादेशमिति व्याधेर्देशे प्रदेहादीति । प्रदेहपरिपेकोपनाह- दोपादीनिति दोषदूष्यनिदानानि अने वक्ष्यमाणानि नादि देशसामर्थ्यकालमपेक्ष्य देयानीति । सोदाहरणं किंवा दोपभेपजदेशकालशरीरसत्त्वप्रकृतिवयांति सूत्रस्था- | कालविभागपूर्वकमाह ॥......यदि वायुः सर्वात्मना...... नोक्तानि अथ कथमेतद्भपजं अनुक्तानां गदानां भेपज तदा तस्य वायोः यद् विपरीतं तैलं तत्कर्तव्यम् । यदानु- भवतीत्याह-दोपदूप्येत्यादि ।दोपा चातादयः यूप्याणि शीतेन वायुर्बद्धः तदा सर्वात्मना वातविपरीतं तैलमुत्सृज्य रक्तादीनि निदानानि रूक्षादीनि एपा विपरीतं मेषजं हित- | यदेव शीत......हित वातस्य शैत्यं तस्येवंगुणस्य प्रशमाय मिति । ततः सम्यक् युक्तं सत्' उम्फानुक्तगदान ध्रुवं निय- | हेतुविपरीतमुणं भेषजं.........चोतं 'शीतेनोप्णकृतान् च्छति । उक्तानि नामरूपादीनि अनुक्तानि नामरूपादि- | रोगान् शमयंति भिपग्विद' इत्यादि । इह तु दोषादीनां व्य- विशेषेण अनुक्ताः ये । एतेन यदैव दोपादिविपरीततया | स्तसमत्तानां ब्रहणात् दोपदूष्यसमुदायात्मा व्याधिरपि प्रतिपादितं भेषजं तदेव अनुक्तानां गदानां दोपादिसमत्वं । लभ्यते तेन व्याधिविपरीतमपि मेषजमविरुद्धम् । विप- बुध्या भेपजं योज्यमिति ज्ञेयम् । यद्यपि च निदानविपरीत......मुच्यते न विपरीतगुणमात्रं तेन विपर्यस्तार्थ- रीत भेषजं तद्दोपविपरीतेनैव गृहीतुं पार्यते । यतो निदा- | कारिणामपि मेषजानां ग्रहणं भवति । यत्तु समानमेव नेपु दोषप्रकोपः क्रियते। तस्यच दोषाद्विपरीतं यत् यथा क्षीणानां दोषाणां धातूनां चा भेषजं भवति तदोषादिक्षयस्य क्षनिदानयुद्धे वायौ रूक्षरय विपरीता स्नेहाः स निदान- व्याधिवृद्धिजनकलात् तद्विपरीतमेव भवेत् । तत्र...... विपरीत एव . तथापि दोपस्यैव चैपरीत्येन भेपजप्रयोगो- इति कर्तव्या । किंतु तत्क्षयस्ते नक्षये दोपादिसमानमेवं पदर्शनार्थम् । निदानविपरीतोपादानमिह यथायथं संयो- विपरीतमिति न कश्चिदोपः ॥ २८० ॥ जनीयम् । औपधैरित्यादिना औषधं संस्कृतमनुपयुज्यते ... अलघु लघु वा तत्संभुक्तशब्देनोच्यते । ये तु प्रासे प्रासांतर दीनातुरौषधव्याधिजीर्णलिङ्गत्ववेक्षणम् । इति पठति तेन ग्रासे प्रासांतरे च भैषज्योपयोगेन कालद्वय- | कालं विद्यादिनापेक्षा पूर्वाह्ने वमनं यथा ॥ २८१॥ माहुः। संयुतामिति पदं संभोज्यमित्यस्यैव विशेषणं वर्णयति। औषधापेक्ष कालमभिधाय व्याध्यपेक्षं कालमाह ... भुक्तमिति ॥ तुपदं सर्वान्नकालेऽपि योजनीयं भेपजवि. | उत्सर्गविधिना ज्वरादारभ्य पडहे पडहे यथाक्रमं देयमिति शेषणमिति व्याख्यानयंति ।। २७७ ॥ उच्यते । पडहादिक्रमे पेयादिदानं न विरोधमावहति । देशकालप्रमाणानां सात्स्यासात्म्यस्य चैव हि । सामान्यविधिविशेषविधि न वाधते तस्य सर्वत्रैच अनुल्लं- सम्यक्योगोऽन्यथान्येषां पथ्यमप्यन्यथा भवेत् ॥ | घनीयलात् ।.........लक्षणशब्दः संवध्यते ।.........तन्त्र आस्यादामाशयस्थान हिरोगान् नस्ताशिरोगतान् | दिनापेक्षादिकालान् क्रमादुदाहरति । दिनापेक्षः रोग्यपेक्षेति गुदात्पक्वाशयस्थांश्च हन्त्याशु द्रवमौषधम् ॥ २७९ रोगिणो विशेषेण बलवत्त्वमवलत्त्वं चापेक्ष्य भवतीत्यर्थः । इदानीं तदोषादिभिः तत्रास्यौषधकालो दशविधः । औषधमुपयुज्यापि उपेक्षणं अ जानः औषधं ॥ २१ ॥ प्रमाणमौषधस्य निविधमल्पं बहु समं च । समं च द्विविधं रोग्यवेक्ष्म यथा प्रातर्निरन्नो बलवान् पिवेत् । देशशरीरयोः । ......कालगृहीतपक्षसव्यपेक्ष्य सम्यग्यो- [ भेषजं लघुपथ्यान्नैर्युक्तमधातु दुर्वलः ॥ २८२ ॥ 1