पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३०] चक्रदत्तव्याख्यातंवलिता। ६२१ नादर भैषज्यकालो भक्तादौ मध्ये पश्चान्मुहुर्मुहुः । दिना निदोपं च बहपीत्यंतेन तह देशः आतुररूप सामुद्नं भक्तसंभुक्तं ग्रासग्नासान्तरे दश ॥ २८३ ॥ एवोक्तः भूमिः ।। २८५-२८९ ॥ भैपज्यकाला इत्यादि । अत्र भक्कादावित्यनेन कालद्वय उपक्रमाणां करणं प्रतिपेधे च कारणम् । मुच्यते । यथा प्रातर्निपिद्धं तथा प्रात जनं च तथा पचा- व्याख्यातमवलानां सविकल्पानामवेक्षणे ॥ २९०॥ दित्यनेन च कालद्वयं प्रातभोजनोत्तरं । अपरतु सायं- 'मुहर्मुसुश्च रोगाणामवस्था आतुरस्य च । भोजनोत्तरम् । कालं च ......भुक्कं तु यध भुक्ला : अवेक्षमाणस्तु भिपक् चिकित्सायां न मुह्यति २९१ उपयुज्यते पश्चात्पुनरर्प भुज्यते । मुहुभुक्तं नाम यो- ' इत्येवं पड्विधं कालमनपेक्ष्य भिपजितम् । जनसमये प्रतिक्षणं योज्यम् । सामुद्दं नाम यदनस्य आदा- प्रयुक्तमहिताय स्यात्सस्यस्याकालवर्पबत् ॥२९२॥ वन्ते च समुद्यत् आचरण तत्सामुंद्गमभिधीयते । भुक्तामिति व्याधीनामृत्वहोरात्रवयसां भोजनस्य तु । पदं भुक्ता......श्लादिभिः प्रत्येकं संबध्यते । संभुक्तं विशेपो भिद्यते यस्तु कालापेक्षः स उच्यते ॥२९३ नाम यदनेन संयोगामिश्रितं भुज्यते । प्रासांतरे तु भुक्तं वसन्ते श्लेप्मजा रोगाः शरत्काले तु पित्तजाः। नाम यत् प्रासादनुभुज्यते अन्ये तु प्रासत्रासांतरेति पठति वर्षास् वाताजाश्चैव प्रायः प्रादुर्भवन्ति हि । एक मेपलकालं अतिभुतामिति ।.........कालांतरमभि- निशान्ते दिवसान्ते च वर्षान्ते वातजा गदाः२९४ धाय देशोषधकालपूरणं कुर्वति अतएव वायौ प्राणे दुष्टे तु ! प्रातःक्षपादौ कफजास्तयोर्मध्ये तु पित्तजा मासे ग्रासांतरे इप्यत इति वचनेन आचार्येण एक एव जीर्णान्ते वातजा रोगा जीर्यमाणे तु पित्तजाः। काल उक्तः । तत्र मासस्य प्रासांतरमध्ये यदौषधं तत् ग्रासां- लेप्मजा भुक्तमात्रे तु लभन्ते प्रायशो बलम् २९५ तरमुच्यते भुक्तभुक्तस्य .........उपेक्ष्य प्रासमपेक्ष्य भोजन- | नाल्पं हन्त्यौपधं व्याधि यथापोऽल्पा महानलम् । मिति योधनात् गृहीतकालः प विधः ॥ २८२ ॥ २८३ ॥ दोपवञ्चातिमात्रं स्यात्सस्यस्यात्युदकं यथा ॥२९६॥ अंपाने विगुणे पूर्व समाने मध्यभोजनम् । संप्रधार्य चलं तस्मादामयस्योषधस्य च । नैवातिबहुलात्यल्पं भैपज्यमवचारयेत् ॥ २९७ ॥ व्याने तुप्रातरसितमुदाने भोजनोत्तरम् ॥ औचित्याद्यस्य यत्सात्म्यं देशस्य पुरुपस्य च । एवं व्यवस्थिते अपाने विगुणेत्यादि पुनर्व्याक्रियते। अपथ्यमपि नैकान्तात्तत्यजंल्लभते सुखम् ।। २९८ ॥ एते च कालाः यद्यपि रोगविशेषविपयतया विहिताः तथा बाहीकाः पल्लचाश्चीनाः शूलीका यवनाशकाः।. भेपजस्यैवामी अन्नपानादिविधेयस्य काला भवति । अपान- मांसगोधूममाध्वीकशस्त्रवैश्वानरोचिताः ॥ २९९ ॥ वैगुण्यादयतु गदाः इह मेपज विशेषतयोपदर्शनार्थम् । यदौ-क्षीरसात्म्यास्तथाप्राच्या मत्स्यसात्म्याश्चसैन्धवाः पधं तस्य अर्थात्पूर्वकाल इत्यादि अर्थो बोद्धव्यः । यस्तु अश्मकावन्तिकानां तु तैलाड्यं सात्म्यमुच्यते३०० व्याध्यपेक्षः कालः स व्याध्ययस्थारूप इह वक्तव्य इति विशेषः । कन्दमूलफलं सात्म्यं विद्यान्मलयवासिनाम् । ॥ २८४ ॥ सात्म्यं दक्षिणतः पेया मन्थश्चोत्तरपश्चिमे ॥ ३०१ वायौ प्राणे प्रदुष्टे तु ग्रासे प्रासान्तरिष्यते । मध्यदेशे भवेत्सात्म्यं यवगोधूमगोरसाः। श्वासकासपिपासासुत्ववचार्य मुहुर्मुहुः ॥ २८५ ॥ तेषां तत्सात्म्ययुक्तानि भैपजान्यवचारयेत् ॥ ३०२ सामुद् हिकिने देयं लघुनान्नेन संयुतम् । सात्म्यं ह्याशु वलं धत्ते नातिदोपं च वह्वपि । संभोज्यं त्वौपधं भोज्यैर्विचित्रैररुचौ हितम् ॥२८६॥ योगैरेवं चिकित्सन् हि देशाद्यशोऽपराध्यति ३०३ ज्वरे पेयाः केपायाश्च क्षीरसर्पिविरेचनम् । उक्तप्रयोगैरेवं चिकित्सां कुर्वाणो दोयमाह-योगैरेवे- पडहे पडहें देयं कालं वीक्ष्यामयस्य तु ॥ २८७ ॥ त्यादि । दोषादित्यनेन दोषादि अज्ञानात् दोषादिविगुण- क्षुद्वेगमोक्षौ लघुता विशुद्धिर्जीर्णलक्षणम् । चिकित्साकारकं पुरुपं लक्षयति । अपराध्यतीति नेप्सितं तदा भेषजमादेयं स्याद्धि दोपवदन्यथा ॥ २८८ ॥ साधयति । देशाद्यज्ञेति चैत्रादिशब्देन वलादीनां वयोवल- चयादयश्च दोपाणां वयं सेव्यं च यत्र यत् । शरीरप्रकृतिसत्त्वानां ग्रहणं यस्मात् वयोवलादि । ऋतावपेक्ष्यं यत्कर्म पूर्व समुदाहृतम् ॥ २८९ ॥ ॥ २९०-३०३॥ 'अथ दोषांदिविपरीतं सम्यक् योगेन यद्गदान निय- वयोवलशरीरादिभेदा हि बहवों मताः। च्छतीत्युक्तं ततो येन सम्यक् योगेन......तमेव सभ्यग्यो- तथान्तः सन्धिमार्गाणां दोषाणां गूढचारिणाम् ॥ गमाह-देशकालेत्यादि । येषां तु देशाद्यपेक्षया योगानां भवेत्कदाचित्कार्यापि विरुद्धाभिमता क्रिया। उदाहरणानि आचार्येणैव दत्तानि आस्वादामाशयस्थानिया- अन्तर्गतं गूढपित्तं स्वेदसेकोपनाहनैः ॥ ३०५ ॥