पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२२ चरकसंहिता। [ कल्पस्थानम् नीयन्ते वहिरुणैर्हि तथोष्णं शमयन्ति तम् । कल्पस्थानम् । वायैश्च शीतैः सेकाधैरूप्मान्तर्याति पीडितः॥३०६ सोऽन्तगूढं कर्फ हन्ति शीतं शीतैस्तथा जयेत् । लक्षणपिष्टो घनो लेपश्चन्दनस्यापि दाहकृत् ॥ ३०७ प्रथमोऽध्यायः। त्वग्गतस्योष्मणो रोधाच्छीतकृञ्चान्यथा गुरोः । छर्दिना मक्षिकाविष्ठा मक्षिकैव तु चामयेत् ॥ ३०८ मदनकल्प:1 द्रव्येपुस्विन्नदग्धेषु चैव तेवेच विकिया। अथातो भदनकल्पं व्याख्यास्याम इति ह साह ॥१॥ तस्माद्दोषोपधादीनि परीक्ष्य दश तत्त्वतः। भगवानात्रेयः॥२॥ कुर्याञ्चिकित्सितं प्राशो न योगैरेव केवलैः॥३०९ ॥ चिकित्सितस्थाने तु तत्र तत्र विहितवमनविरेचनयोः प्रयो- निवृत्तोऽपि पुनर्व्याधिः स्वल्पेनायाति हेतुना। गान् विस्तरेणाभिधातुं चिकित्साधिकृतयोगस्थानरूपकल्पस्था- क्षीणे मार्गीकृते देहे शेषः सूक्ष्म इवानलः ॥ ३१० ॥ नमुच्यते यद्यपि चिकित्सायां वस्तेरपि प्रतिपादितलावस्त्य- तस्मात्तमनुवटीयात्प्रयोगेणानपायिना ! भिधायक सिद्धिस्थानमपि चिकित्साऽजतयाऽमिधातव्यम् सिद्धयर्थं प्राक् प्रयुक्तस्य सिद्धस्याप्यौपधस्य तु ।। तथापि पशकर्मणामौत्सर्गिकप्रवृत्ती वमनविरेचनपूर्विकैव काठिन्यादूनभावाद्वा दोपोऽन्तः कुपितो महान् । वस्तिकर्मप्रवृत्तिर्भवतीति कृला वमनविरेचनाभिधायकं कल्प- पथ्यैर्मेद्वल्पतां नीतो मृदुदोपकरो भवेत् ॥ ३१२ ॥ स्थानमेव वस्त्वभिधायकसिद्धिस्थानादग्रेऽभिधीयते । वमन- पथ्यमप्यनतस्तस्माद्यो व्याधिरुपजायते । विरेचनानां कल्पस्तिष्ठलस्मिन्निति कल्पस्थानम् । फल्पाभि- ज्ञात्वैवं वृद्धिमभ्यासमथवान्यस्य कारयेत् ॥ ३१३ धानेऽपि विरेचनस्यौत्सर्गिकप्रवृत्ती वमनपूर्विकैव प्रवृत्ति- सातत्यास्यादभावाडा पथं द्वेप्यत्वमागतम् । र्भवतीति विरेचनाद्वमनस्य पूर्वबादमनकल्पा एवाग्रेऽभि- कल्पनाविधिसिस्तैस्तैः प्रियत्वं गमयेत्पुनः ॥ ३१४ ॥ धातव्याः । वमनकल्पेष्वपि चमनद्रव्यश्रेष्ठलान्मदनफलस्यै- मनसोऽर्थानुकूल्याद्धि तुष्टिकर्जारुचिर्वलम्। वादो कल्पोऽभिधीयते, श्रेष्ठत्वं च मदनफलस्य, “वमन- सुखोपभोगता च स्यायाधेश्चातो वलक्षयः ३१५ द्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षतेऽनपायिलात्" लौल्याहोपक्षयाहत्याधेधाच्चापि या रुचिः । इत्यनेनाऽत्रैव वक्ष्यति ॥ १॥२॥ तासु पथ्योपचारः स्याद्योगेनाधं विकल्पयेत् ३१६ विंशतिप्पदो योनेर्निदानं लिङ्गमेव च । "अथ खलु वमनविरेचनार्थ मदनफलादित्रि- चिकित्सा चापि निर्दिष्टा शिष्याणां हितकाम्यया वृतादीनां वमनविरेचनद्रव्यणां सुखोपभोग्यतमैः शुक्रदोषास्तथा चाप्टौ निदानाकृतिभेपः। सहान्यैद्रव्यैः विविधैस्तद्योगानां च क्रियाविधेः क्लव्यान्युक्तानि चत्वारि चत्वारः प्रदरास्तथा ३१८ सुखोपायस्य सम्यगुपकल्पनार्थ कल्पस्थानमुप- तेपां निदानं लिङ्गं च भैपज्यं चैव कीर्तितम् । देश्यामोऽग्निवेश ॥३॥ क्षीरदोषास्तथा चाप्टौ हेतुलिङ्गभिपग्जितैः ३१९ कल्पार्थ दर्शयन्नाह-अथ खल्वित्यादि । -'अर्थ' शब्दः तेपां चिकित्सा निर्दिष्टा समासव्यासतो मया। प्राक्प्रस्तुते । 'खलु' शब्दः प्रकाशने । वमनविरेचनार्थमिति रेतसो रजसश्चैव कीर्तितं शुद्धिलक्षणम् ॥ ३२० ॥ वमननिमित्तं विरेचननिमित्तं च । वमनविरेचनद्रव्याणामिति उक्तानुक्तचिकित्सा च सम्यग्योगस्तथैव च । मदनफलादित्रिवृदादीनाम् । अन्यैरिति सुरासौचीरकाद्यैः देशादिगुणशंसा च कालः पविध एव च ॥३२२॥ | कोविंदारादिप्रकारैश्च । अन्यैरित्यस्य विशेषणम्-'सुखोप- देशे देशे च यत्सात्स्यं यथा वेद्योऽपराध्यति । भोग्यतमैः' इति । अत्र सुखायोपभोगो येषां ते सुखोप- चिकित्सा चापि निर्दिष्टा दोपाणां गूढचारिणाम् ॥ | भोगाः । तेन, तदाबसुख उपभोगो येषां ते 'सुखोपभोगाः। यो हि सस्यन जानाति शास्त्रं शास्त्रार्थमेव च । तथाहि तदालसुखोपभोगानां कोविदारादीनां ग्रहणं स्यात् । न कुर्यात्स क्रियां चित्रमचक्षुरिव चित्रकृत् ३२३ कल्पनार्थमिति यदस्य क्रियया सम्बन्धमदर्शयित्वैव भवितु- इति योनिव्यापश्चिकित्सितं समाप्तम् । सकारि, तथ्याख्यानप्रत्ययनार्थ व्याकरोति,-भेदार्थ विभा- अग्निवेशकृते तन्ने चरकप्रतिसंस्कृते । गाथं चेत्यर्थ इति । तत्र भेदार्थमिति वमनविरेचनद्रव्यप्रयोग- चिकित्सितमिदं स्थानं षष्ठं परिसमापितम् ॥३२॥ इत्यादिकाः । विभागार्थमिति 'अन्न फलपिप्पलीनां द्वौ भागौ भेदार्थम्, ते च प्रयोगभेदाः 'त्रिंशद्योगशतं मदनफलेषु' इति श्रीचरकसंहितायां चिकित्सितस्थान समाप्तम् । कोविदारकषायेण इत्यादिवश्यमाणद्रव्यविभागार्थम् । उपो- द्वातं समाप्य प्रकृतमाह-तयोगानामिति चमनविरेचन