पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। 7 1 द्रव्यप्रयोगाणाम् । क्रियाना इति कर्तव्यताया विधिः किया-उभयगुणलादिति अग्निवाय्वात्मकलात् सलिलपृथिव्यात्मक- विधिः खरसादिरूपतया करणानीति यावत् । तस्य क्रिया- साधिोभागप्रभावाशेवर्थ इति लक्षणोद्देश इति अनन्तर विधेविशेषणम्-'सुखोपायस्य' इति,-सुखार्थः सुखो वा अन्धेन यमनविरेचनतनव्यखरूपाभिधानं कृतमित्यर्थः । उपायो यस्य स सुखोपायस्तस्य । क्रियाविधेः सम्यगुपकल्प अन च प्रकरणे सामान्येनैव वमनविरेचनद्रव्याणाम् नामिति सम्यगुपदेशार्थम् ॥ ३ ॥ 'आग्नेयवाद्विष्यन्दयन्ति' इत्यनेनाग्नेयत्वं प्रतिपादितम्, तत्र दोपहरणमूर्षभागं घमनसंज्ञकमधोभागं पुनश्च विशेषेण, ‘अग्निवाय्वात्मकलाद्' इति पदेन वमन- विरेचनलंशकम् । उभयं वा शरीरमलविरेचना- द्रव्यस्यान्यात्मकत्वं प्रतिपाद्यते । तेन, सामान्ये विशेषे च वमनद्रव्याणामानेयलप्रतिपादनात् प्रकृष्टमाग्नेयत्वं भवति । द्विरेचनशब्दं लभते ॥ ४॥ विरेचनद्रव्याणां तु सामान्योक्ताग्नेयलसंवन्धात् विशेषगुण- चमनबिरेचनशब्दार्थ विभजते,-तनेत्यादि । कई कयनप्रस्तावे च सलिलपृथिव्यात्मकखामिधानाद्वमनद्रव्या- मुखेन दोपनिर्हरणं भजत इत्यूर्वभागम् । अधो गुदेन दोप- पेक्षयाऽपकृष्टमाग्नेयत्वं भवति तथाहि सुश्रुतेऽपि धमन- निर्हरणं भजत इत्यधोभागम् । वमनविरेचनयोरपि कदा- विरेचनयोरप्याग्नेयत्वम्-"लघुलसूक्ष्मतीक्ष्णोणविकाशित्व- चिद्विरेचनसंज्ञां पहविरेचनशताश्रितीयोक्तां दर्शयन्नाह,-विरेचनम् । वमनं च हरेद्दोपान् प्रकृया कृतमन्यथा" इत्यनेन । उभयमपीत्यादि !-न चैवं राति वमनविरेचनयनिरूहेऽपि ययात्रोच्यते---वमनं यदि ऊर्श्वभागहरलप्रभावावयति; विरेचनसंज्ञानसक्तिः संभावनीया, यतः पङ्कजशब्दवदियं तदाऽग्निवाय्वात्मकलादिति हेतुवर्णनं न युज्यते । यतः, यत् विरेचनसंज्ञा वमनविरेचनयोरपि योगरूया वर्तते ॥ ४ ॥ सोपपत्ति कार्यम्, न तत् प्रभावकृतमिति व्यपदिश्यते । उक्त तत्रोपणतीक्ष्णसूक्ष्मव्यवायिविकाशीनि औपधानि हि-"प्रभावोऽचिन्स उच्यते” इति । तत्र, यतः; स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य सम्यक् प्रभावस्यैवेह वमनकार्ये वाय्वन्यात्मकगुणतया बावन्न्या- युच्या स्थूलानुस्रोतोभ्यः केवलं शरीरगतं | मकवे हेतुरुपदृश्यते, न तु वाय्यान्यात्मकत्वं खतन्त्रो वमन- दोपसंघातं आग्नेयत्वात् विष्यन्दयन्ति तेण्यात् हेतुः। तथाहि सति यदन्यदपि वावग्न्यात्मकं ऊर्चभागदो- विच्छिन्दन्ति । पहरलप्रभावरहितम्, तदपि वमनकर स्यात् । यथा स विच्छिन्नः परिप्लवः स्नेहभाविते काये | कटुकरसे द्रव्य तत् स्यात् । तस्मात् प्रभावगुणतयैव हेतु- स्नेहाक्तभाजनस्थमिव क्षौद्रमसजन्नणुप्रवणभावात् | वर्णनं । एवं विरेचनद्रव्येऽपि पूर्वपक्षसिद्धान्तावनुस- आमाशयमागत्य उदानप्रणुन्नोऽग्निवाय्यात्मक- त्वात् ऊभागप्रभावात् औषधस्य ऊर्च उद्भिद्य- तत्र फलजीमूतकेक्ष्वाकुधामार्गवकृतवेधनानां, ते । सलिलपृथिव्यात्मकत्वात् अधोभागप्रभावाच | श्यामात्रिवृञ्चतुरङ्गुलतिल्यकमहावृक्षसप्तलाशलि- औपधस्य अधः प्रवर्तते, उभयनश्च उभयगुणत्वात् | नीदन्तीद्रवन्तीनां, च नानाविध-देश-काल-संभव- इति लक्षणोद्देशः॥५॥ स्वादुरसवीर्यविपाकप्रभावग्रहणानां, देहदोपप्रक- सम्प्रति द्वयोरपि वमनविरेचनद्रव्ययोः साधारणोष्णती- तिवयोवलाग्निभुक्तिसात्म्यरोगावस्थादीनां नाना- क्ष्णखादिगुणयोगकृतदोपविण्यन्दनादि-साधारणकार्यदर्शन त्मकत्वाच्च, विचित्रगन्धवर्णरसस्पर्शानामुपयोग- पूर्वकमग्निवाय्वात्मकलादिविशिष्टधर्मयोगादिकृतं विशिष्टं च | सुखार्थम् असंख्येयसंयोगानामपि च सतां द्र- कार्य वमन विरेचनं दर्शयन्नाह,-तत्रोणेत्यादि ।-उष्ण- व्याणाम्, विकल्पमार्गापदर्शनार्थ पविरेचनयोग मिति उष्ण वीर्यम् । खवीर्येणेति खप्रभावेण। धमनीरनु- शतानि व्याख्यास्यामः ॥ ६॥ मृत्येति . सकलदेहगतधमनीरनुसृत्य, सकलदेहगतधमन्य सम्प्रति कल्पस्थानस्य वक्तव्यतया पविरेचनप्रयोगशता- नुसरणं वीर्येण ज्ञेयम्, न साक्षात् । भाग्नेयवाद्विष्यन्द न्यनतिसंक्षेपविस्तरप्रयोगोपदर्शनपूर्वक प्रतिजानीते-'तत्र - यन्तीति विलीनं कुर्वन्तीति । विच्छिन्दन्ति छिन्नं कुर्वन्ति । फल' इत्यादिना "पविरेचनयोगशतानि व्याख्यास्यामः" परिप्लव इतस्ततोगच्छन् असजनिति न क्वचिदपि स# इत्यन्तेन । तत्र कृतवेधनान्तानां विच्छेदपाठे वमनप्रयोग- गच्छन् अणुप्रवणाभावादिति अणुलात् प्रवणभावाच्च, प्रव- प्रयोज्यलम्, श्यामादीनां विरेचनप्रयोगप्रयोज्यत्वं दर्शयति । णत्वमिह कोष्ठगमनोन्मुखलम् अणुत्वं च अणुमार्गसंचारि- अनव वमने विरेचने चैकैकेषां तु पुनर्वस्तूनां मदनफलादीनां खम् । उदानप्रणुन इति उदानवायुप्रेरितः अग्निवाय्वात्म- | श्यामादीनां च बहवः प्रयोगा अभिधीयन्ते, न पुनरेकैकमेव कलादिति अमिवायूत्कर्षवत्त्वात् । ऊर्ध्वभागप्रभावादिति | द्रव्यं वमनकारकं विरेचनकारकम् । खल्पसंख्याप्रयोगेण ऊर्ध्यभागदोषहरस्वरूपप्रभावात् । एवं सलिलपृथिव्यात्मकल-ग्रहणसुखता वमनविरेचनयोगस्य भवति, कार्य च सिध्यती- मपि व्याख्येवमू। उभयतश्चेति ऊर्ध्वमधश्च क्षियंत इत्यर्थः। त्याशझ्याह, नानाविध इत्यादि यावद्रोगावस्थादिनान प्रभा- तिव्यौ ॥ ५॥