पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२४ चरकसंहिता। [ कल्पस्थानम् ववखाचेति 1 अयार्थः--यस्मान्नानाविधदेशकालसंभवाः, नभूमिभागः, स्निग्धतरुपतानोपगूढोहंसचक्रवा- नानाविधाखादाः, नानाविधवीर्याः, नानाविधविपाकाः, कवलाकानन्दीमुखपुण्डरीककादम्बमभृङ्गराज- नानाविधप्रभावाश्च मदनफलादिका ओषध्यः, तथा तत्सं. शतपत्रमत्तकोकिलमुदिततरुणविटपः; सुकुमारपु- स्कारकाः कोविंदारादिका ओपध्य उपलभ्यन्ते, पुरुषाश्च | रुषः पवनकफप्रायो शेयः ॥९॥ देहदोषप्रकृतिवयोवलामिभक्तिसात्म्यरोगावस्थाभिना नाना- अनयोरेव योदेशयोचीरहनस्पतिवानस्पत्य- विधा दृश्यन्ते, तेन नैकद्रव्यं सर्वस्मिन् देहदोपादौ यौगिक सर्वत्र काले वा प्राप्यते सर्वत्र देशे वा । तस्माद्देहदोपा- शकुनिमृगगणयुतः स्थिरसुकुमारवर्णसंहननोप- दिना भेदवति पुरुषे वहून्येव द्रव्याणि बहुभिश्च प्रयोगैहप- पन्नसाधारणगुणयुक्तपुरुषः साधारणो शेयः ॥१०॥ कल्पितानि यथायोग्यतया यथाप्राप्ति च प्रयोक्तुं शक्यन्ते । तत्र देशे जाङ्गले साधारणे वा यथाकालं अतो बहूनामेव मदनादिद्रव्याणां बहुप्रकारप्रयोगाणामुप- शिशिरातपपवनसलिलसेविते सभे शुचौ प्रदक्षिणे न्यासो युक्त इति भावः । ग्रहणादुपलम्भनात् । देहो नाना श्मशानचैत्यदेवयजनागारश्वभ्रारामवल्मीकोषरवि स्थूलकृशादिभेदेन । भक्तिरिच्छा । 'अवस्था' शब्देनेह | रहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णसुवर्णवर्णम- रोगावस्थैव प्राथा । 'आदि'शब्देनेह सत्याहारयोर्ग्रहणम् । धुरमृत्तिके मृदावफालकृष्टेऽनुपहतेऽन्यैर्वलवत्तरै- भूरिविरेचनप्रयोगोपदर्शनप्रयोजनान्तरमप्याह,-विचिन्नेल्या- द्रुमैरोषधयो जाताः प्रशस्यन्ते ॥ ११ ॥ दि ।-नानाविधगन्धवर्णरसतयाऽनुपयोगे तत्कालमुत्तर सम्प्रति चमनविरेचनद्रव्याणां देशादिसम्पत्त्या गुणोत्कर्ष कालं च सुखानुवादार्थ चेत्यर्थः । अथ प्रभेदान्मदनफलादीनां दर्शयन्नाह, तानीत्यादि ।-देशादिभिश्चतुर्भिः 'सम्पत्' षट्प्रयोगशतानि भवन्ति । येन नाधिक्यं प्रयोगाणागभि- शब्दः प्रत्येकमभिसंबध्यते । भाजनं भेषजस्य स्थानम् धीयत इति शयाह,-असंख्येयेत्यादि । विकल्पमा-| वीर्यस्य वलं वीर्याधिकलमेव । देशादि सम्यक् व्याकुर्वन्नाह पदर्शनार्थमिति अधिकप्रयोगकल्पनार्थमभिधीयते, एतत् तत्र त्रिविध इत्यादि । तन केचिजालादिदेशलक्षणग्रन्थ षटप्रयोगशतोपदर्शनं कर्तव्याधिकप्रयोगकल्पनामार्गोपदर्श- न पठन्ति, तत्तु जनपदोध्वंसनीये पठितमिति कृत्वेहानार्य कम् । तेनाऽपरेप्यन्त्र प्रयोगाः कल्पनीयाः, अन्थे निःशेप- वदन्ति । यैस्तु जनपदोध्वंसनीयजाशलादिलक्षणं न पठ्यते प्रयोगानभिधानं प्रयोगाणामसंख्येयत्वेनाशक्यखादेव । तैरन पठनीय एवायं ग्रन्थः । यथाकालमिति, यथाकालं. अनतिविस्तरपदप्रयोगशताभिधानं मन्दबुद्धिसंव्यवहारार्थ- शिशिरादिभिः सेविते देशे । श्मशानादिभिः प्रत्येकं 'विर- मितिभावः । उक्तं ह्यन्यत्र-"एतावन्तो ह्यल्पबुद्धीनां व्यव- हित' शब्दः संवध्यते । सभा जनमेलकस्थानम् । न फालेन हाराय बुद्धिमतां च खाक्षलण्यानुमानयुक्तिकुशलानामनुकार्थ- कृष्ट इत्यफालकृष्टे ॥ ७-११॥ ज्ञानाय" इति ॥ ६॥ तत्र यानि कालजातानि उपगतसंपूर्णप्रमाणरस-... तानि तु द्रव्याणि देशकालगुणभाजनलंपद्धीर्य- | वीर्यगन्धानि कालातपाग्निसलिलपवनजन्तुभिः बलाधानात् क्रियासमर्थतमानि भवन्ति ॥ ७॥ अनुपहतगन्धवर्णरसस्पर्शप्रभावाणि प्रत्यत्राणि- त्रिविधः खलु देशो जङ्गलोऽनूपः साधारणश्चे- उदीच्यां दिशि स्थितानि तेषां शाखापलाशम- ति । तत्र जाङ्गलः पर्याकाशभूयिष्ठः। तरुभिरपिक चिरमरूढं वर्षावसन्तयो ह्यं त्रीमे मूलानि शिशि- दरखदिराशनाश्वकर्णधवतिनिशशल्लकी सालसो- रे वा शीर्णप्ररूढपर्णानां शरदि त्वक्कन्दक्षीराणि मवल्कबदरीतिन्दुकाश्वत्थवटामलकीवनगहना, हेमन्ते साराणि पुष्पफलमिति मङ्गलाचारः कल्या. अनेकशमीककुशिशपामायः स्थिरशुष्कपवनव- णवृत्तः शुचिः शुक्लवासाः संपूज्य देवतामश्वि- लबिधूयमानमनृत्यत्तरुणविटपः, प्रततमृगतृष्णा- नौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उद- कूपोपगूढस्तनुखरपरुषसिकताशर्कराबहुल: ला- ड्मुखो वा गृह्णीयात् ॥ १२ ॥ वतित्तिरिचकोरानुप्रचित्तभूमिभागों वातपित्तबहु तत्र यानि कालजातानीत्यनेनैव कालसम्पदुच्यते, लस्थिरकठिनमनुष्यप्रायो जाङ्गलो ज्ञेयः ॥ ८॥ कालजातानीति वकालभूतानि । 'उपागतसम्पूर्ण' इत्या- अथानूपो हिन्तालतमालनारिकेलकदलीवनग- | दिना प्रत्याणि' इत्यन्तेन गुणसम्पदुच्यते । प्रत्यग्राणीति हना, सरित्समुद्र पर्यन्तप्रायः, शिशिरपवनबहुलो सम्पूर्णगुणतया निष्पन्नानि । तेषां शाखापलाशमित्यादिना वंजुलवानीरोपशोभिततीराभिः सरिद्भिरुपगतभू- कालसम्पदमुक्ता प्रपश्चयति । शाखाग्रहणेनैव लगादीनामपि मिभागः क्षितिधरनिकुंजोपशोभितो मन्दपवनोनु- ग्रहणम् । शीर्णप्ररूढपर्णानामितिच्छेदः । श्रीमे मूलानि वीजितक्षितिरुहगहनोऽनेकवनराजीपुष्पितवनगह | शिशिरे चेति कथनेन यान्यामेयानि तेषां मूलानि ग्रीष्मे।