पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। ६२५ चानि सीम्यानि तेषां मूलानि शिशिरे ग्राहाणीति व्यवस्था वमनद्रव्याणागित्यादिना मदनफलस्य प्राधान्योपदर्शनपूर्वक सूत्रयति, उक्त हान्यत्र-सौम्यायापधानि सौम्येषु | प्रयोगविधिमाह । अनपायित्वादिति वमनद्रव्यान्तरापेक्षयाऽल्प- भादीत, आमेयान्यानेयपु” इति । भपजग्रहणविधान- व्यापत्तिकलात् । अन्तर इति मध्ये, स च प्रीष्मवसन्तयोर- माह-मालेलादि 1-भाजनसम्पदमाह-अनुरुपेत्यादि ।-न्तर्वतिकतिपयदिनान्येव मध्यो ज्ञेयः । अश्वयुक् अश्विनी । अनुरूपगुणवद्भाजनस्थमिति अनुरूपगुणवत्ता च भाजनन्य मैने मुहूर्त इति शिचभुजगमित्रादीनां मध्ये मित्रदेवताक भेषजसमानगुणतयैव । खवच्छन्नादानीति सम्पपिहि- एवं मैने मुहूर्ते पलानामिति राशीनाम् । मधुवदिष्टगन्धो तानि ॥१२॥ येषां तानि, यानि भविष्टगन्धानि भवन्ति, तानि ग्राह्याणीति गृहीत्वा चानुरूपगुणवन्द्भाजने संस्थाप्यागारेषु दर्शयति । फलपिप्पलीरिति मदनफलमध्यगतानि पिप्पली- मागुदद्वारेपु निवातप्रवातैकदेशेषु नित्यपुप्पोप- संस्थानि बीजानि । पूर्ण तासामिति 'पूरण' शब्दयोगात्करणे हारबलिकर्मवत्सु अग्निसलिलोपस्वेधूमरजोमू- पष्टी। खनुगुप्तमिति कृतरक्षाविधानम् ॥ १४ ॥ पिकवतुप्पादामनभिगमनीयानि स्ववच्छन्नानि ग्राम्यानूपौदक मांसरसक्षीरदधिमापतिलशा- शिक्ये चासज्य स्थापयेत् । तत्तानि च यथादो कादि मुत्क्लेशितश्लेष्माणं व्युपितं जीर्णाहार प्रयुञ्जीत ॥ पूर्वाहे कृतवलिहोममङ्गलप्रायाश्चित्तं निरन्नमनति- सुरासौवीरकतुपोदक-मैरेयमेदकधान्याम्बुफ- स्निग्धं यवाग्वा धृतमानां च पीतवन्तम्, तासां लाम्बुदध्यम्लादिभिर्वाते ॥ फलपिप्पलीनामन्त खमुष्टिं यावद्वा साधु मन्ये- मृद्धीकामलकमधुकपरूपकफलफाणितक्षीरा- त जर्जरीकृत्य यष्टिमधुकपायेण कोविदारकर्व- दिभिश्च पित्ते ॥ दारनीपचिदुलविम्बीशणपुप्पीसदापुप्पीप्रत्यकपु. श्लेष्मणि तु मधुमूत्रकपायादिभिर्भावितानि आ- प्पीकपायाणामन्यतमेन वा रात्रिमुपितं विमृद्य लोडितानि च इति उद्देशः ।। पूतं मधुसैन्धवयुक्तं सुखोपणं कृत्वा पूर्ण शरावं तं विस्तरेण द्रव्यदेहदोपसात्म्यादीनि प्रविभज्य मन्त्रेणानेनाभिमन्त्रयेत् ॥ १५ ॥ व्याख्यास्यामः॥१३॥ यहं त्र्यहं वा मेहस्वेदोपपन्नमित्यनेन, अभ्यने क्रिय- माणे नेहसहचरितस्वेदोपपादनं ब्यहं व्यहं वा विधीयते, संक्षेपेण मदनफलादीनां वातादिभेदेन भावनालोडनद्रव्या. यहावरं सप्तदिनं परंतु स्निग्धो नरः स्वेदयितव्य इष्टः" प्याह--तानि य यथादोपं प्रयुक्षीतेत्यादि । धान्याम्ल इलनेन तथाप्रयुज्यमाननेहस्य सप्तरात्रं निरात्रं वा प्रकर्ष काजीकम् । फलाम्लं दाडिमरतादि । लेप्मणीलादी 'कपाय' उच्यते इति न विरोधः । एतत्याभ्यनस्वेदसहितनेहस्वेद- शब्देन लेप्महरद्रव्यकाथोऽभिप्रेतः । उद्देश इति संक्षेपाभिः करणं पानमहान्तदिवसमारभ्य क्रियते । तेन, स्नेहपान- धानमिति । द्रव्यदेहदोपसाम्यादीमित्यत्र 'थादि'शब्देन विधामदिनेन समं तदन्तपूरणमभ्यम स्नेहसहितस्वेदप्रयो- प्रकृतिवलादीनां ग्रहणम् ॥१३॥ गस्य भवति । स्नेहपानाच यद्विश्रामदिनम्, “एकाहात् पर- वमनद्रव्याणां मदनफलानि श्रेष्ठतमानि आचक्षते । तस्तद्वद्धक्ला प्रच्छर्दनं पिवेत्" इसनेनोक्तम्, तथैचैहापि । अनपायित्वात्, तानि बसन्त ग्रीष्मयोरन्तरे पुष्या- कफोल्लेशकारि भोजनमाह-छर्दयितव्यमित्यादिना । श्व इति श्ययुग्भ्यां मृगशिरसा घा गृह्णीयात् मैत्रे | परस्मिन्नहि। ज्युपितमिति रात्रिमतिकान्तम् । निरन्नमिति मुहर्तकरणे च । यानि पक्कानि हरितानि पा- पक्षच्छेदः । अनतिस्निग्धमित्यादिना धमनदिन एव घृत- ण्डूनि अक्रिमीणि अकृशानि अह्रस्वाणि अज-मानायुक्तयवागूपानपूर्वकं चमनमनतिस्निग्धपुरुपविषयं ब्रूते ग्धानि तादि प्रमृज्य कुशपुटे बच्चा मोमयेना- अन्ये तु पूर्वदिन एवानतिस्निग्धस्य धृतमात्रां पीतंवत लिप्य यवतुपमापशालिकुलत्थमुद्गपर्णीनामन्यतमे एव यवाग्वाः । पानमाहुः,-"खिग्धखिन्नाय वमनं निदध्यादष्टरात्रम् । अत ऊर्ध्व मृदुभूतानि तानि | दत्तं सम्यक् प्रवर्तते । अथापरेयुः पूर्वाह्ने साधारणे काले मध्विष्टगन्धानि उद्धृत्य शोपयेत् । सुशुपकाणां | वमनद्रव्यकषायकल्कचूर्णनेहानामन्यतमस्त्र' इत्यादि सुश्रु- फलानां पिप्पलीरुद्धरेत् । तासां घृतदधिमधु- तोक्तेः अन्तर्नखमुष्टिमिति अन्तरीकृतनखमुष्टिपरिमाणम्, पललविमृदितानां पुनः शुष्काणां तासां नवक- यावद्वा साधु मन्येत इत्यनेन, मात्रायाः बलदोपादिभेदेना- लशं सुप्रष्टवालकमरजस्कमाकण्ठं पूरयित्वा | स्थिरत्यमित्याह; यष्टीमधुकरा कोविदारादिमु विच्छेदपाठ स्ववच्छन्न स्त्रनुगुप्त शिक्ये आसज्य स्थापयेत् ॥ उत्तरप्रयोगेषु कोविदारादेर्यष्टीमधुविरहितस्य ' अहणार्थः । अथ च्छर्दनीयमातुरं म्यहं व्यहं वा स्नेह स्वेदो- | कोविदारः खनामख्यातः, स शरदि पुष्पति कर्बुदारस्तु पपन्नं च च्छईयेदिति ॥ १४ ॥ काशनारः स वसन्ते पुष्पति । नीपः कदम्बः । विदुलो