पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२६ चरकसंहिता। [ कल्पस्थानम् वेतसः । शणपुष्पी घण्टारवा । सदापुप्पी अर्कपुष्पिका । रकमिति सरम् । सन्तानिका क्षीरोपरिस्थस्त्यानो भागः ॥ प्रत्यकपुष्पी अपामार्गः । रानिमुपितं पर्युपितसिति ऋत ॥ १६॥१७॥ कषायात् कपायान्तरोपदर्शनं पक्षान्तरम्, किंवा, कपायपान एक शीतकपायविधानमिहोच्यते । चूर्ण शरावमिति मालार्थ नेषु विदध्यात्। न चोष्णाविरोधो मधुनश्छदनयो- सर्वेषु तु मधुसैन्धवं कफविलायनच्छेदार्थ वम- पूर्णकुम्भवत् । पुनः पुनरिति यावत् पित्तागमनं न भवति, गयुक्तस्याविपक्कप्रत्यागमनादोपहरणाच्च ॥ १८ तावत् पुनःपुनः कपायं पिवेदित्यर्थः । अन्यत्राप्युक्तम्-- "पित्तान्तमिष्टं वमनं विरेकादर्द्धम्" इत्यादि ॥१५॥ फलादीनि फलजीमूतकेश्वाकुधामार्गवकुटजकृतवेधनानि ॐब्रह्मदक्षाविरुद्रेन्द्रभूचन्द्राकोनिलानलाः। पद । एते क्षीरयोगचतुष्टयेन घृतयोगेन च समं पञ्च योगा- अध्यायसंग्रहे वक्तव्याः ॥ १८॥ ऋपयः सौषधिनासाभूतसङ्घाश्च पान्तु ते ॥ोमा रसायनमिवीणां देवानाममृतं यथा । फलचिप्लीनां नौ द्वौ भागौ कोचिदारादिकपा- सुधेवोत्तमनागानां भैपज्यमिदमस्तु ते॥१६॥ येण निःसप्तकत्वः भावयेत् तेन रसेन तृतीयं भाग इत्येवमभिमन्योदङ्मुखमातुरं पाययेत्। श्लेष्मज्वर- पिष्ट्वा हरीतकीभिर्विभीतकैरामलकै तुल्यवर्तयेत्। गुल्मप्रतिश्यायवन्तं विशेषेण पुनरापित्तागमनात् तासामेका द्वे वा पूर्वोक्तानां कपयाणामन्यतम- तेन साधु वमति॥ स्याञ्जलिमात्रेण विमृद्य बलवच्छ्रेष्मप्रसेकनन्थिज्व- हीनवेगं तु पिप्पल्यामलकसर्पपकल्कलवणो- रोदग्रुचिषु पाययेदिति समान पूर्वेण ॥ पणोदकैः पुनः पुनः प्रवर्तयेत्, आपित्तदर्शनातू फलपिप्पलीक्षीरं तेन चा क्षीरयवागूमधोभागे इत्ययं सर्चच्छर्दनयोगविधिः ॥ १७ ॥ रक्तपित्ते हृद्दाहे च तृपितस्य वा दन उत्तरक वमनाऽयोगकारकहीनवेगप्रवृत्तिप्रतिकारार्थमाह,-हीनवे. कफच्छदिस्तमकालेकेषु तस्यैव पयसः शीतस्य गमित्यादि । यद्यपि चोष्णलाद्वमनयोगेपु मधुसैन्धव- सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरकण्ठहृदये थोगो न भवति, तथापि 'सर्वेषु' इति पदं बाहुल्यार्थ वम- च तनुकफोपदिग्धे इति समानं पूर्वेण ॥ नार्थकषाये उष्णे मधुप्रक्षेपविरोधिखान्न युज्यते, उक्त हि फलपिप्पलीश्तक्षीरान्नवनीतमुत्पन्नं फलादिक- "मधूष्णमुष्णार्तमथवा' इत्यादि, एवमाशय समाधानमाह- ककपायसिद्धं कफाभिभूताग्निं विशुष्कदेहं च न चोष्णविरोधो मधुन इत्यादि ।-अविपक्कप्रत्यागमना- माव्या पाययेदिति समानं पूर्वेण ॥ दित्यनेन, पच्यमानं मधूष्णयुक्तं विरुध्येतेति दर्शयति । मामा- फलपिप्पलीनां फलादिकपायेग निःसप्तकृत्वः दोपाभिहरणाचेत्यादि, मधूष्णविरुद्धमपि वमनयोग उणे इष्यते, तस्य दोपनिर्हरणादेव न विरोधो भवतीति दर्श परिभावितेन पुष्परजःप्रकाशेन चूर्णन सरसि बृ. यति । एवं बस्तियोगेऽपि मधुन टप्णाविरोधो वर्णनीयः । हत्सरोरुहं सायाह्नेऽवचूर्णयेत् । तद्रात्रिव्युपितं एतेन, यष्टीमध्चादिनवद्रव्य कृतेर्नवभिः कपायैवयोगाः ॥ प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृसरक्षीरयवा- फलपिप्पलीनां द्वौ भागावित्यादौ फलपिप्पलीनां भाग- वन्तमाघ्रापयेत् सुकुमारमुक्लिष्टपित्तकर्फ औषध- गूनामन्यतमं सैन्धवगुडफाणितयुक्तमाकण्ठं पीत- अयं कर्तव्यम् , तत्र भागद्वयं षड्गुणेन कोविदारादिकपा-पिणमिति समानं पूर्वेण ॥ येण क्षारपरिक्षावणविधिवदेकविंशतिवारान् परिस्रावणी-गल्याण- यम् । कोविदारादीनां चाष्टानामष्टौ कपायाः पृथक्परिसावणे 'फलपिप्पलीना भल्लातकविधिपरिचुतं स्वरसं प्रयोक्तव्याः । येन कपायेण च परिस्राव्य फलपिप्पलीभाग- पक्त्वा फाणितेनातन्तुलीभावाल्लेहयेत् ॥णाम द्वयं हरीतक्यादिमात्रा तृतीयभागफलपिप्पलीकल्कस्य तापशुष्कं वा चूर्णीकृतं जीमूतादिकषायण क्रियते, तेनैव कषायेण मात्रायोगाः, एवमष्टौ हरीतक्यादि- पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण मानया निर्दिष्टः फलपिप्पलीयोगा भवन्ति । भानाविकल्पश्च ॥ १९ ॥ दोपवलादिविकल्पकृतो ज्ञेयः। समानं पूर्वेणेति पूर्वयोगव- फलपिप्पलीनां फलादिकपायेणेत्यादिना एक प्रेययोग- दिह स्नेहस्वेदाभिमन्त्रणादिविधानं कर्तव्यमित्यर्थः । एव- मन्यत्रापि पूर्ववच्छब्दार्थो ज्ञेयः ।। माह ।-पुष्परजःप्रकाशमिति पुष्पधूलिसदृशम् हरिद्रा- भिधानकृशरः हरिद्राकृशरः । भल्लातकविधिचुतमिति रसाय- . फलपिप्पल्या क्षीरपाक़विधिना साधितं क्षीरं फलपिप्प- नोक्तभल्लातकस्नेहग्रहणविधानेन , परितं खरसं पेयम् । लीक्षीरम् ।-अयमेको योगः। तेनेति', फलपिप्पलीसाधित- फाणितयोगोयमेकः । तदातपशुष्कं चेत्यादिना चूर्णयोगो- क्षीरेण । तन्जस्येति फलपिप्पलीक्षीरजातस्य दन्नः। उत्त- प्येकः ॥ १९ ॥