पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सध्याय २) चक्रदत्तव्याख्यासंवलिता। ६२७ ॥ २०॥२१॥ च फलपिप्पलीचूर्णानि पूर्ववत्कोविदारादीनां प. पूपयोः पृथक् पोडशयोगा भवन्ति । पोटा इक्षुगन्धा- ण्णाभन्यतमकपायनुतानि चर्तिक्रियाः कोविदा- दाण्डेरका गुन्द्राख्यगुल्मः, नलो वा ॥ २३ ॥ २४ ॥ रादिकपायोपसर्जनाः पेया इति समानं पूर्वेण यथा बदरखाण्डवरागलेहमोदकोत्कारिकात- ॥२०॥ २१॥ र्पणपानक-मांसरसयूप-मद्यानि मदनफालपाचि- फलपिप्पलीचूर्णानीलादौ फलादिपकपायमेदेन कृत- तानि तेनोपसंसृज्य यथादोपरोगविभक्तिदद्यात्तैः लात् पदवर्तिप्रयोगा ज्ञेयाः । पर्तिक्रियायां चतुर्गुणेन | साधु वमतीति ॥ २५॥" कायेन शलाकाकारवर्तिः कर्तव्या। मत्रापि च तथा लेहादी तत्र श्लोकाः। व सामान्योकेन मधुप्रक्षेपो युक्तः । तथैके मधुनः पाक- मदनः करहाटश्च राठः पिण्डीतकः फलम् । विरोधानानुमन्यन्ते । फलपिप्लीनामारग्यधेत्यादिना, भार- श्वसनश्चेति पर्यायैरुच्यते तस्य कल्पनाः" ग्वधादिविंशतिद्रव्यक्वाथमेदेन कृतवादिशतिर्लेहा तेयाः । नव योगाः कपायेषु वर्तिष्वष्टौ पयोमुझे। वृक्षकः कुटजः । स्वादुकण्टको विकहतः । शाज्ञेष्टा गुआ। पञ्च फाणितचूर्णे द्वौ प्रेये चर्तिक्रियासु पट् ॥२६॥ सुपुत्री कारवाचकम् । द्वीपिका हिंसा, कण्टकारीयन्ये ॥ विंशतिविशतिलेहमोदकोत्कारिकासु च । शकुलीपूपयोश्चोक्ता योगाः पोडश पोडश ॥ फलपिप्पलीपु आरग्वधकुटजस्वाटुकण्टकपा- दशान्ये खाण्डवाद्येषु त्रयस्त्रिंशदिदं शतम् । ठापाटलिशान्टिामूर्वासप्तपर्णनक्तमालपिचुमर्दप-योगानां विधिवदृष्टं फलकल्पे महर्पिणा ॥ २७ ॥ टोल-सुपवी-गुडूचीसोमवल्कदीपिकानां पिप्पली- इति चरकसंहितायां कल्पस्थाने प्रथमोऽध्यायः॥१॥ पिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गराणां अन्यतमकपायेण सिद्धो लेह इत्ति समानं पूर्वेण ॥ तथा वदरपाडवेत्यादिना दशंयोगाः बदरकृतपाडवो फलपिप्पलीपु एलाहरेणुकाशतपुप्पाकुस्तुम्बु- वदरपाडवः । मदनस्य व्यवहारार्थ पर्यायानाह-मदनः रुतगरकुष्टत्वाचोरकमरुवकगुग्गलु-वालुकश्रीवे- करहाट इलादि । तस्य कल्पनेति य एवंभूतैः पर्याया- प्टकपरिपेलबमांसीशैलेयकस्यौणेयकसरलपाराव- ख्यातः तस्येयं कल्पना । अस्य च पर्यायाभिधानं भूरि- तपद्यशोकरोहिणीनां विंशत्तेरन्यतमस्य पायेण योगेषु विहितत्वेनाभ्यहितखाज्ज्ञेयम् । एवमन्यात्रापि पर्या- साधितोत्कारिकाकल्पेन यथा मोदको वा मोदक- याभिधाने प्रयोजनं वर्णनीयम् । मदनयोगस्य नवादिसंख्यो- कल्पेन यथादोपरोगविभक्तिप्रयोज्या इति समान / कर्पनिरासार्थ सुखस्मरणार्थ च संग्रहेणाह-नवयोगा पूर्वेण ॥२२॥ इत्यादि । अस्य चार्थों यथास्थाने व्याहृतः ।। २५-२५ ॥ फलपिप्पलीवित्यादिनोत्कारिका मोदकाच. प्रत्येक इति महामहोपाध्यायचरकचतुराननधीमचक्रपाणिदत्त- विंशतिः । चोरको गन्धद्रव्यं खनामख्यातम् । परिपेलवं विरचितायां चरकतात्पर्यटीकायामायुर्वेदीपि- कैवर्तमुत्तकम् । स्थौणेयको अन्थिपर्णकम् । पारावतपदी कायां कल्पस्थानव्याख्यायां मदन- ज्योतिष्मती । अशोकरोहिणी अशोकसदृशपलाशलता, कल्पव्याख्या। कटुरोहिणीलन्ये । केचिंदन स्थौणेयकं परित्यज्याऽपाकोपाचा विंशति पूरयन्ति, अपाकीपादी खनामख्याता । उत्कारिका कल्पेनेति सूदशास्त्रोक्तोत्कारिकाविधानेन ॥ २२ ॥ द्वितीयोऽध्यायः। फलपिप्पलीस्वरसकषायपरिभावितानि तिल- जीमूतकल्पः। शालितण्डुलपिष्टानि तत्कषायोपसर्जनानि शकु- कल्पं जीसूतकस्येमं फलपुष्पाश्रयं शृणु। लीकल्पेन वापूपा इति समानं पूर्वण ॥ २३ ॥ खरागरी च वेणीच तथा स्याद्देवताडकः॥१॥ एतेनैव च कल्पेन सुमुखसुरसकुठेरकगण्डीर मदनकल्पानन्तरमनपायिनादेवेक्ष्वाकादिद्रव्यप्राधान्याजी- कालमालकपर्णासकक्षवकफणिजकशृङ्गवेरगृञ्जन- मूतकस्य, जीमूतकल्पोऽभिधीयते । एवं यथायथमनपायित- भूस्तृणककासमर्दभृङ्गराजानामिक्षुवालिकेक्षुका-प्रकर्षः, तथा पूर्वनिवेशनं ज्ञेयम् । ततोऽवसरन्यायेनाध्याय- ण्डेशूणां चान्यतमस्य कषायेण कारयेत् ॥ २४ ॥ संवन्धोऽनैवोक्तो ज्ञेयः। मदनफलख नेहखेदादिपूर्वकल. फलपिप्पलीखरसेनेत्यादिना, एतेनैव च कल्पनेत्यादिना वदिहापि क्रमोऽतिदेशादुनेंतव्यः । फलपुष्पाणामिति वचनेन च . सुमुखादिपञ्चदशद्रव्यकषायेण पृथत शकुल्यपूपयोः जीमूतस्य पन्ननालादियु वमनप्रयोग निषेधति । गरामरी कारणात् पञ्चदश योगा भवन्ति । एवं मिलिला शकुली- चेत्यादि पर्यायकथनम् । जीमूतः पीतघोपकः ॥ १॥