पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२८ चरकसंहिता। [कल्पस्थानम् जीमूतकं त्रिदोपनं यथास्त्रौपधकल्पितम्। स्युः" इत्यादिना अष्टौ मात्रायोगानाह । फलवदिति, मदन- प्रयोक्तव्यं ज्वरश्चासहिकाकोठामयेपु च ॥२॥ फले यथा अष्टौ मात्रायोगा उक्काः, तथा इहापि कर्तव्याः यथोक्तगुणयुक्तानां देशजानां यथाविधि । विशेषतस्तु एताः कोलसानाः कर्तव्याः, न तु फलबद्धहरी- पयःपुष्पेषु निर्वृत्त फले पेया शतां पयः ॥ ३॥ तक्यादिप्रमाणा कर्तव्या इत्यर्थः ॥ ८-९ ॥ लोमने क्षीरसन्तानं दध्युत्तरमलोमने । जीवकर्पभकेथूणां शतावर्या रसेन वा। शते पयसि दध्यस्लं जातं हरितपाण्डुके ॥ ४॥ पित्तश्लेष्मज्वरे दद्याद्वातपित्तज्वरेऽथवा ॥ १०॥ जीर्णानां च सुशुष्काणां न्यस्तानां भाजने शुचौ । तथा जीमूतकक्षीरात्समुत्पन्नं पचेद्धृतम् । चूर्णस्य पयसा शुक्ति वातपित्तादितः पिबेत् ॥ ५॥ फलादीनां कपायेण श्रेष्ठ तमनं मतम् ॥ ११ ॥ त्रिदोपन्नमिति यथावं वातहरादिद्रव्ययुक्तम् , तथा तत्र श्लोको। वातादिहरद्रव्यकल्पितं च सत् त्रिदोपन्नं भवति । हिकाये- पटू क्षीरे मदिरामण्डे एको द्वादश चापरे । विति 'आद्य'शब्देन कासादीनामामयानां हिफारोगगतदोप- | सप्त चारग्वधादीनां कपायेऽष्टौ च वर्तिषु ॥ १२ ॥. जन्यानां ग्रहणम् । यथोक्तविधानग्रहणगृहीतानां पयःपुष्प जीवकादिषु चत्वारो घृतं चैकं प्रकीर्तितम् । इत्येको योगः । निर्वृत्त इत्यादि द्वितीयो योगः। निर्वृत्त | कल्पे जीमूतकानां च योगास्त्रिंशन्नवाधिकाः॥१३॥ इत्युत्पन्नमात्रे फले, तन क्षीरं साधयिला तेन क्षीरेण पेया इति चरकसंहितायां कल्पस्थाने द्वितीयोऽध्यायः ॥२॥ साधनीया । रोमश इत्यादि तृतीयः। रोमश इति उपगत- रोम्णि फले, अत्रापि रोमशफलसाधितक्षीरात् सन्तानिका जीवकेल्लादिना चतुरो योगाः पानसाधनकपायभेदात् । ज्ञेया । दध्युत्तरमित्यादिकश्चतुर्थो योगः, अत्राप्युपगतरोमा- तथेत्यादिना घृतयोगमेकमाह । पदक्षीर इत्यादिना संग्रहार्थो वस्थफलसाधितक्षीरसम्भूतदधिसरं ज्ञेयम् । भृते पयसीत्यादि | व्याकृत एव यथास्थानम् ॥ १०-१३॥ पञ्चमः । मध्यम्लमित्यम्लावस्थं दधि जातम् । हरितपाण्डुक इति चरकचतुराननमहामहोपाध्यायश्रीमच्चक्रपाणिदत्त- शति हरितपाण्डवस्थाप्राप्ते जीमूतकफले । जीर्णानामित्यादिकः विरचितायां चरकतात्पर्यटीकायामायुर्वेददीपि- पष्टक्षीरयोगः। एते योगाः क्षीरसंवन्धेन विधीयमानलाद- कायां कल्पस्थानव्याख्यायां जीमूतक. क्षीराकारा अपि क्षीरप्रयोगत्वेनैव संग्रहे 'पक्षीरे' इत्यनेन कल्पव्याख्या। संग्रहीतव्याः ॥२-५॥ आसुत्य च सुरामण्डे भृदित्वा प्रत्रुतं पिबेत् । कफजेऽरोचके कासे पाण्डुरोगे सयक्षमणि ॥ ६॥ तृतीयोऽध्यायः। द्वे चापोथ्याथवा त्रीणि गुडूच्यामलकस्य वा। इक्ष्वाकुकल्पः। कोविदारादिकानां वा निम्बस्य कुटजस्य वा । कपायेवासुतं कृत्वा तेनैव विधिना पिवेत् ॥ ७ ॥ सिद्धं वक्ष्याम्यथेष्वाकुकल्पं येषां प्रशस्यते । आसुत्येत्यादि मदिरायोग एक उच्यते । आसुत्येति निशा- पञ्चचत्वारिंशदुक्ता योगा अस्मिन्महर्पिणा ॥ १ ॥ पर्युपितं कृत्ला । योगे पक्कजीमूतकफलमेवाधिकृतम् । तथा, "लस्वाथ कटुकालावू तुम्बी विम्यफला तथा । उत्तरयोगेष्वपि पक्कमेव फलमधिकृतम् ज्ञेयम् । “फलं पा इक्ष्वाकुः फलिनी चैव मोच्यते तस्य कल्पना ॥२॥ गतं ग्राह्यम्" इत्यौत्सर्गिकवचनात् । द्वे चेल्लादिना द्वादश-प्रताम्यति नरे चैव वमनार्थ तदिष्यते ॥ ३॥ कासश्चासविपच्छर्दिवरात कफकर्शिते । कपायभेदात् द्वादशयोगा उच्यन्ते । तेनैव विधिनेति सदन- कल्पोकेन साधन विधिना ॥६-७॥ उक्ताध्यायसंवन्धादिश्वाकुकल्पोऽभिधीयते । तेषां च अथवारग्वधादीनां सप्तानां पूर्ववरिपवेत् । शस्यते इक्ष्वाकुकल्पः, यान् वक्ष्यामीति योज्यम् । लम्बेलादि एकैकशः कपायेण पित्तन्लेप्मज्वरार्दितः ॥ ८॥ पर्यायकथनम् । तदिप्यते इति इक्ष्वाकुकल्पनमिप्यते वर्तयः फलवत्योऽप्टो कोलमानास्तु ता मताः! जीमूतकस्य वा कल्कं चूर्ण वा शिशिराम्बुना । अपुप्पस्य प्रबालानां मुष्टि प्रादेशसंमिताम् । ज्वरे पित्तभवे चातदुष्टे लेप्मणि चानुगे ॥९॥ क्षीरप्रस्थे शुतं दयात्पित्तोद्रिक्ते कफघरे ॥४॥ अथवेसादा भारग्वधादिसप्तद्रव्यफपायमेदात् सप्तयोगा अपुष्परस्येलादिना एकः क्षीरयोगः । अपुष्पस्येत्यनुत्पन्न- भवन्ति । आरवधादयः,-आरग्वधवृक्षकखादुकण्टकर पुष्पस्य मुष्टिं प्रादेशसंमितामिति, प्रदेशिग्धामूलपर्यन्तकृत- हामपालमाष्टमूर्वान्ताः पूर्वाध्यायोक्ताः । “मात्राः मुष्टिपरिमाणाम् । एवं च नात्रमुष्टिः 'पल'वचनः क्षीरमस्ये 1