पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। ६२९ यथोकमानमिश्याकुमवाप्य चतुर्गुणपानीयं दत्वा क्षीरं भवन्ति वेन यथासंख्यमदनफलादीनां पण्णां कपाये आसु ताः साधनीयम् ॥ ४॥ सन्तो विदिताः पातव्याः अन्ये तु दशवीजादारभ्य पश्चा- पुप्पादिपु च चत्वारः क्षीरे जीमूतके यथा । शवीजपर्यन्तं दोपाद्यपेक्षया पातव्यम् । ता मदनादि- योगा हरितपाण्डनां सुरामण्डेन पञ्चमः ॥५॥ कपायमेदादेव योगमेद इलाहुः ॥ १२ ॥ फलस्वरसभागं च त्रिगुणक्षीरसाधितम् । यष्ट्याहकोविदाराद्यैर्मुष्टिमन्तनखं पिवेत् । उरःस्थित्ते कफे दद्यात्स्वरभेदे सपीनसे ॥६॥ कपायः कोविदाराद्यैर्मात्राश्च फलवत्स्मृताः ॥१३॥ हृतमध्ये फले जीणे स्थितं क्षीरं यदा दधि । बिल्बमूलकपायेण तुम्बीवीजाजलिं पिबेत् । जातं स्यात्कफजे काले श्वाले वम्यां च तां पिवेत्॥ पृतस्यास्य त्रयोभागाश्चतुर्थः फाणितस्य तु ॥१४॥ मस्तुना वा फलान्मध्यं पाण्डुकुष्टत्रिपार्दितः। सघृतं बीजभागं च पिष्टमर्धाशिकांस्तथा । तेन तनं विपकंचा सक्षौद्गलवणं पिबेत् ॥ ८ ॥ महाजालिनिजीमूतकृतवेधनवत्सकान् ॥ १५ ॥ अजाक्षीरेण वीजानि भावयेत्पाययेत च । तं लेहं साधयेा घट्येन्मृदुनाग्निना। विषगुल्मोदरनन्थिगण्डेपु क्लीपदेषु च ॥ ९ ॥ यावत्स्यात्तन्तुमत्तोये पतितं च न शीर्यते । पुष्पादियित्यादिना चतुरक्षीरयोगानाह । जीमूतके यथा--- तं लिह्यन्मात्रया लेहं मन्थं चापि पियेदनु ।। १६ ॥ “पयः पुप्पेऽस्य निवृत्ते फले पेया पयस्कृता । रोमशे क्षीर-कल्प एपोऽग्निमन्थादौ चतुप्के पृथगुच्यते । सन्तानं दध्युत्तरमरोमशे" इलनेनोक्तम् । सहापि योग यथ्याहेत्यादिना नपकपाययोगानाह--तत्र यष्ट्याह- चतुष्टयं कारणीयम् । हरितेत्यादिना मुरायोगमाह-हरित- मेकम् । कोविदारादयो मदनकल्पोत्ता अष्टौ कपायरियादिना पाण्डूनामिक्ष्याकुफलानां सुरामण्डे जीमूतकवद्योगः कर्तव्यः । मदनफलसदृशविधा अष्टौ मात्रा लक्षिताः प्रयोगा उच्यन्ते । जीमूतकविधानातिदेशेन “आमुत्य वा सुरामण्डे मृदिला विल्वेलादिना एको लेहः, तथा कल्प इत्यादिना चखारो प्रती पिवेत्" इति अन्धोचाविधानमिहापि भवति । फल- लेहा अन्ते इष्टव्याः, एवं पत्र लेहाः अअलिः पलचतुष्टयः । सरसेलादिना पटः क्षीरयोगोऽभिधीयते । त्रिगुणक्षीरसाधित- मत्रच "ततश्च कुटवं यावत् तोयमष्टगुणं भवेत्" इति निति, त्रिगुणेन क्षीरेण साधितम् । तय चतुर्गुणेन तोवेन | पचनात् । विल्बमूलकपायस्याप्टावालयो देयाः ततश्चतुर्भा- ताधनीयम् । 'फल'शब्देन इक्ष्वाकुफलमुच्यते । जीर्ण इसा- गाविशेषेण कुडचद्वयम् । फाणितमर्द्धशत इक्षुरसः । 'चतुर्थः दिना सप्तमः क्षीरयोगः । मध्योद्भुत इत्युद्भुतमध्ये । अजा- फाणितसच' एतस्य स्थाने 'त्रयस्त्रिकटुकस्य च' इति पठन्ति क्षीरेणेत्यादिनाऽष्टमः क्षीरयोगः । तेन तक्रमित्यादिना तक- सघृतो पृतस्यको भागः अशिकानिति एकभागार्द्धमानान् योगः । देनेति तुम्योफलमध्येन ॥ ५-६ ॥ प्रत्येक महाजालिन्यादीन् । महाजालिनी पीतकोपातकी कृत- तुम्च्या फलरसैः शुष्कैः सपुष्पैरवचूर्णितम् । वेधनो घोपकमेदः । ज्योत्मिकेति ख्यातः। यावत् स्यात्तन्तु- छर्दयेन्माल्यमावाय गन्धसंपत्सुखोचितः ॥ १०॥ मदित्यादिना लेहपाकलक्षणमाह एतच लक्षणं लेहान्तरेष्वपि भक्षयेत्फलमध्यं वा गुडेन पललेन च । योजनीयं ज्ञेयम् । न शीर्यते न विस्तीर्यते प्रमध्यां च पिवेद- इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ववद्धृत्तम् ॥ ११ ॥ न्विति अतीसारचिकित्सिते "पिप्पलीनागरं धान्यम्" इत्या- दिनोकामथ्यानां मध्ये अन्यतमप्रमथ्याकृतं कपाय पिवे. तुम्च्या इत्यादिना प्रेययोगमाह । गन्धसम्पत्सुखोचित दित्यर्थः । 'प्रमथ्यां च' स्थाने केचित् 'मन्थं चापि' पठन्ति । इति गन्धसम्पत् सौगन्धयत्त्वम् । तया गन्धसम्पदा सुख- अग्निमन्यादाविति प्रत्येकममिमन्थस्योनाकपाटलागाम्भारी- मुचितमभ्यतं येन सः अवचूर्णितमिक्ष्वाकुफलरसभावितं माल्यं चानायैव वमत्यनभ्यस्तदुर्गन्ध इति भावः । भक्षये- मूलचतुष्कं पञ्चमूलकथनप्रस्ताव रसायने कथितम्॥१३-१६॥ दित्यादिना वमनयोगगेकमाह 1 फलमध्यमिक्ष्वाकुफलमध्यम् । शक्तुभिर्वा पिधेन्मन्थं तुम्वीस्वरसभावितैः इक्ष्वाकुफलकल्कसाधितं तैलमिक्ष्वाकुफलतैलम् । अयमेक कफजेऽथ ज्वरे कासे कण्ठरोगेवरोचके ॥ १७ ॥ एव तैलयोगः । पूर्ववदिति जीमूतकवत् , तेन "तथा जीभूत- गुल्मे मेहे प्रलेके च कल्पं मांसरसैः पिवेत् । कक्षीरात्” इत्यादिनोक्तविधानेन जीमूतकस्थाने इक्ष्वाकुफलं नरः साधु वमत्येवं न च दौर्वल्यमश्नुते ॥ १८ ॥" दत्त्वेह धृतं साधनीयम् ॥ १० ॥११॥ तन श्लोकाः। पञ्चाशदशवृद्धानि फलादीनां यथोत्तरम् । पयस्यष्टौ सुरामण्डमस्तुतकेषु च त्रयः। पिचेद्विमृद्य बीजानि कपायेष्वासुतं पृथक् ॥ १२॥ यं सपललं तैलं वर्धमानासवेषु षट् ॥ १९ ॥ पञ्चाशदित्यादिना पवर्द्धमानकयोगानाह–पञ्चाशदारभ्य घृतमेकं कपायेषु नवान्ये सधुकादिपु । दशकेन वृद्धानीक्ष्वाकुवीजानि शतं पूर्यम् । तेन पयोगा अप्टो पर्तिक्रिया लेहाः पञ्च मन्थो रसस्तथा ॥