पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३० चरकसंहिता। [ कल्पस्थानम् योगा इक्ष्वाकुकल्पे ते चत्वरिंशच पञ्च च । उक्तं हि जतूकणे धामार्गवकल्पे "धामार्गवजीर्णशुष्कफलमध्येषु उक्ता महर्पिणा सम्यक्प्रजानां हितकास्यया ॥२०॥ सगुडोपिताः। कोविदारादिकपाया नव" इति । गुल्मिनां इति चरकसंहितायां कल्पस्थाने तृतीयोऽध्यायः ॥ ३ ॥ चावस्थायां चमनं हितमेव तेनेह गुल्मविपयतया वमनो- शक्तुभिरित्यादिनैको भन्थयोगः । गुल्मे ज्वर इत्यादिना पदर्शनं न विरोधि ॥ ३५ ॥ रसैकयोगमाह-कल्कमिक्ष्वाकुवीजकल्कम् । पयस्यष्टावित्या- दद्याहुल्मोदरातभ्यो ये चाप्यन्ये कफामयाः। दिसंग्रहार्थो व्याकृत एव अन्न फलेष्विति मदनफलादिण्विति दद्यादन्नेल वा युक्तं छर्दिहद्रोगशान्तये ॥६॥ घृतं यद्यपि वर्द्धमानपूर्वपठितम् । तथापि छन्दोनुरोधादिह चूर्णाप्युत्पलादीनि भावितानि प्रभूतशः। पश्चात् पठितम् ॥ १७-२०॥ रसक्षीरयवाग्वादितृप्तो प्रात्वा वमेत्सुखम् ॥ ७॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्त- दद्यादित्यादिना एकोऽनयोग उच्यते । अन्ने च धामार्ग- विरचित्तायामायुर्वेददीपिकायां चरकतात्पर्यटी- वस्य संयोगेन क्षीरेण योगः । चूर्णरित्यादिना ये एकयोग- कायां कल्पस्थानव्याख्यायां इक्ष्वाकु- माह-उत्पलादीनांचान भेदोऽविवक्षितः । उत्पलस्यैक एव प्रेययोगः अत्र 'आदि'शब्देन सौगन्धिकपमादीनां ग्रहणम् । कल्पव्याख्या। अभूतशचूर्ण वितानीति ज्ञेयम् ॥ ६ ॥ ७ ॥ चूर्णीकृतस्य पति वा कृत्वा बदरसंमिताम् । चतुर्थोऽध्यायः। विनीयाञ्जलिमाने तु पिचेद्गोशकृतो रसे ॥ ८॥ धामार्गवकल्पः। पृपतर्फकुरङ्गाश्वगजोष्ट्राश्वतरस्य च । कर्कोटकी कटुफला महाजालिनिरेव च । श्वदंष्ट्रखरखगानां चैव पेयां शकृद्रसे॥९॥ धामार्गवस्य पर्याया राजकोशातकी तथा ॥१॥ जीवकर्षभको वीरामात्मगुप्तां शतावरीम् । गरे गुल्मोदरे कासे वातश्लेषमामये स्थिते। काकोली श्रावणी मेदां महामेदां मधूलिकाम्॥१०॥ कफेच कण्ठवस्थे कफसंचयजेपु च । एकैकशोऽभिसंचूर्ण्य सह धामार्गवेण तु । रोगेवेषु प्रयोज्याः स्युःस्थिराश्च गुरवश्च ये ॥२॥ शर्करा मधुसंयुक्ता लेहा हृद्दाहकासिनाम् ॥ ११ ॥ उक्तसंवद्धधामार्गवकल्पोऽभिधीयते । तत्र कर्कोटकीया- सुखोदकानुपानाः स्युःपित्तोमसहिते कफे। दिना पर्यायकथनम् । धामार्गवः पीतघोपकः । स्थिराश्च धान्यतुम्बुरुयूपेण कल्कस्तस्य विपापहः ॥ १२॥ गुरवश्व य इत्यत्र गदा इति शेषः। विधिनेति भेषजग्रहणो. चूर्णीकृतस्येत्यादिना गोऽश्वशकृद्रस इति द्वौ योगौ तथा . तेन विधिना ॥१॥२॥ पृषतेत्यादिदशयोगा इति द्वादशशकृद्रसयोगसंबन्धाद्वादश- फलं पुष्पं प्रवालं च विधिना तस्य संहरेत् । शवयोगा उच्यन्ते पृषतो बिन्दुचित्रितहरिणः ऋष्यो नीलाण्डः प्रवालस्वरसंशुष्कं कृताश्च गुलिकाः पृथक् । कुरणश्चञ्चलगतिः । अश्वतरो वेगसरः। श्वदंष्ट्रचतुर्दष्ट्रो मृग- कोविदारादिभिः पेयाः कपायैर्मधुकस्य च ॥३॥ विशेपः । जीवकेत्यादिना दश लेहानाह-मधूलिका मर्कट पुष्पादिषु पयोयोगाश्चत्वारः पञ्चमी सुरा। इति ख्याता । अन्न लेहेषु धामार्गवादितरद्रव्यचूर्णस्य समान- पूर्ववजीर्णशुष्काणामतः कल्पः प्रवक्ष्यते ॥ ४ ॥ लम् । मधुशर्करयोश्च तावती माना यावत्या लेहत्वापत्ति- मधुकस्य कृषायेण चीज कण्टोद्धृतं फलम् । भवति। पित्तोष्मसहिते कफे इति उद्यतोष्मगुणेन पित्तेन. सगुडं व्युषितं रात्रि कोविदारादिमित्तथा ॥५॥ युक्त कफे। अन्ये तु 'पित्तोप्म'शब्देन पित्तोष्मणा कृतं अवालेल्यादिना नवयोगानाह-प्रवालस्य खरसः अन्न ज्वरमाहुः ॥ ८-१२ ॥ केचिदाहुः कषायैर्गुडिकाकरणं पानश्च ज्ञेयमिति । पुष्पादि-जात्याः सौमनसाचिन्या रजन्याश्चोरकस्य वा। वित्यादिना जीमूतककल्पविधानेन निर्दिष्टाश्चत्वारः क्षीर- वृश्चिकस्य सहाक्षुद्रसहाहैमवतस्य च । प्रयोगाः पञ्चमश्च सुरायोगोऽतिदिश्यते ते च पयः पुष्पेऽस्य' विम्ब्याः पुनर्नवाया वा कासमदस्य वा पृथक् ॥ इत्यादिनोक्ता ज्ञेयाः। पूर्ववदिति पूर्वेण सम्बध्यते । जीर्ण- एक धामार्गवं द्वे वा कपाये परिमृद्य तु । शुष्काणामित्यादिना नवकपाययोगानाह-तथां जाया इत्या- | तच्छ्रुतं क्षीरज सर्पिः साधितं चा फलादिमिः। दिना एकादश कषाययोगान् वक्ष्यति । एवं विंशतिकषाय- घृतं मनोविकारेषु पित्रेद्वमनमुत्तमम् ॥ १४ ॥" योगाः संग्रहे वक्ष्यमाणा पूर्यन्ते धीजकण्ठोद्धृतं फलमित्यत्र तत्र श्लोको। च पूर्वनिपातानियम आहितान्यादिपूर्वनिपातवद्वोध्यः एवंभूतं पल्लवेन च चत्वारः क्षीर एकः सुरासवे। व फलं कयायेण सगुडेन न्युषितं रात्रौ व्युषितं कर्तव्यम् । कषायविंशतिः कल्कैर्दश द्वौ च शकृद्रसे ॥ १५ ॥ 1