पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३२ चरकसंहिता। [कल्पस्थानम् मदनफलं यथा यष्टीमधुकादिभिः पीयते; तथा एतदपि दश पिच्छाधृतं चैकं पट् च पर्तिक्रियाः शुभाः ॥ पातव्यमित्यर्थः । एतन्नवकपायप्रयोगेयु शेषविधिप्रत्ययकं लेहं | लेहेऽग्यौ सप्त मांसे च योग इक्षुरसेऽपरः। पठन्ति,-"क्वाथयित्वा रसं तस्य पूखा लेहं निधापयेत्” कृतवेधनकल्पेऽसिल्पष्टियोगाः प्रकीर्तिताः॥११॥ इत्यादि तच्च सद्भतार्थम् । उक्तं च जतूकर्ण-अन जीण- इति चरकसंहितायां कल्पस्थाने पष्ठोऽध्यायः ॥ ६ ॥ वीजाना मदनफलबत् कयायैर्लेहा भवन्ति नव" इति । पृथगित्यादिना त्रयोदश कपाययोगानाह-एवं द्वाविंशति श्वेडकसीमाह-श्वेडेसादि ।-सिद्धमिति इक्षुरसेनं कपाययोगा भवन्ति, आरग्वधादयत्रयोदश मदनकल्पे “आ- रग्वधवृक्षकेत्यादिना गुच्यन्तेनोक्ता ज्ञेयाः ॥३॥४॥ मिश्रितं नृतसाधितं पिवेदित्यर्थः ॥ ७ ॥११॥ इति चरकतात्पर्यटोकायां कृतवेधन कल्पव्याख्या । पृथक् चारग्वधादीनां त्रयोदशभिरासुतम् । शाल्मलीमूलवृन्तानां पिच्छाभिर्दशभिस्तथा । सप्तमोऽध्यायः। वर्तयः फलवत्षट्सु फलादीनां घृतं तथा ॥५॥ श्यामात्रिबृत्कल्पः। शाल्मलीत्यादिना दश पिच्छायोगानाह-शाल्मली मूल- "विरेचने निवृन्मूलं श्रेष्ठमाहुर्सनीपिणः । मादि येषांते शाल्मलीमूलाः शाल्मल्यादयो विमानपठिता तस्याः संज्ञागुणाः कर्स भेदः कल्पश्च वक्ष्यते ॥ १॥ दश,-"शाल्मलीशाल्मलकाभद्रपयेलापणूंपोदिकोद्दालध्वन- त्रिमण्डी निवृता चैव श्यामाकूटरणा तथा । नराजादनोपचित्रागोप्यन्ताः, एतैर्योगाः पूर्यन्ते । एपा | सर्वानुभूतिः सुवहा शब्दैः पर्यायवाचकैः ॥२॥ चूर्णानां पिच्छाभिर्युक्त्या कृतत्वेनैव योगा दश ज्ञेयाः । शाल्मलकः इवाल्मलीभेदः, रोहितको वा, भद्रपर्णी भादाली, विरेचनद्रव्येषु सुखविरेचनतया प्रधानलात् । निवृत्कल्प वमनार्थकल्पानानन्तरं विरेचनकल्पेषु वक्तव्येपु त्रिवृताया एलापर्णी नागवला अहिलेयन्ये राजादनक्षीरिका उपचित्रा एवाभिधीयते । निवृतो भेद एव च श्यामा। तेन श्यामाया- दन्ती । गोपीशारिवा ॥ स्त्रिवृतायाश्च कल्पः । यद्यपि चारुणमूलैव निवृत्रोत्कृष्टा वर्तिक्रियाः पट फलवदिति “फलपिप्पलीनां चूर्णानि पूर्व- | वक्तव्या तथाप्यध्यायसंज्ञायां श्यामाया आदौ पाठेनाशुदोष-' वत्" इत्यनेन ग्रन्थेन या वर्तिक्रिया उक्ता मदनकल्पे तद्व- | हन्तृतया श्यामायां प्रकपं दर्शयति । ये चात्र योगा वक्तव्याः दिहापि कृतवेधनचूर्णानां पद्वतिक्रियाः कर्तव्याः । फलादीनां तेऽरुणया वा श्यामया वा उभाभ्यां वा दोपशरीरादिवला- घृतं तथा इत्यनेन कृतवेधनसाधितक्षीरादुत्थितं नवनीतं वलमपेक्ष्य कर्तव्याः ॥ १-२ ॥ फलादिकपायेण साधनीय मदनफलघृतवदित्यर्थः ॥ ५ ॥ कपाया मधुरा रूक्षा विपाके कटुका च सा। कोशातकानि पञ्चाशत्कोविदाररलैः पचेत् । कफपित्तप्रशमनी रोक्ष्याचानिलकोपनी ॥ ३॥ तं कपायं फलादीनां कल्कैलेंहं पुनः पचेत् ॥ ६॥ सेदानीमौषधैर्युक्ता वातपित्तकफापहः। कोशातकानीत्यादि-अत्रैव क्वाथपादिककल्के कर्तव्ये कल्पे वैशिष्यमासाद्य सर्वरोगहरा सवेत् ॥ ४ ॥ क्ष्वेडस्य पूर्ण भागो देयः। फलादीनां च प्रत्येक वेडाद - विरेचन इत्यादी नियन्मूलशब्देन श्याममूलाया अरुण- भागिकलम् । कपायेष्वित्यदिना सप्त मांसयोगानाह-सम- मूलायाश्च सामान्येन मूलं गृह्यते । पर्यायत्वेन वाचकैः मिति कोपातकीतुल्यं मांसम् । अत्र पिवेदित्यन्तेन पण्मांस- पर्यायवाचकैः । सेदानी मिलादि । वातकफापहौषधप्रयोगेण रसाः, फलादीत्यनेन चैकः । “फलादिपिप्पलीतुल्यं तद्वत्" वातहतृत्वमविद्यमानं भवति । कफपित्तहन्तृत विद्यमान- इत्यनेन फलादिभिः समं मांसम् । तद्वदिति वचनात् कोशा- मधिकं भवतीति ज्ञेयम् । कल्पे वैशेष्यमिति कल्पनाविशेषम् । तक्याः कपायेण साधनीयम् ॥ ६॥ सर्वरोगहरेति व्यस्तसमस्त सर्वदोपारब्धरोगहरायाः॥३-४॥ श्वेडस्य तत्र भागः स्याच्छेपाण्यर्धाशिकानि च । मूलं तु द्विविधं तस्याः श्यामं चारुणमेव च । कपायैः कोविदाराद्यैरेवं पक्त्वा पचेत्पृथक् ॥ ७॥ तयोर्मुख्यतरं विद्धि मूलं यदुणप्रभम् । कपायेपु फलादीनामानूपं पिशितं पृथक् । सुकुमारे शिशौ वृद्ध मृदुकोष्ठे च तच्छुभम् ॥५॥ कोशातकीफलं पनत्वा तद्रलं लवणैः पिवेत् ॥८॥ मोहयेदाशुकारित्वाच्छयामा कण्ठं क्षिणोत्यपि । फलादिपिप्पलीतुल्यं तद्वत्स्वेडरसं पिवेत् । तैष्ण्याकर्पति हृत्कण्ठमाशु दोपं हरत्यपि । श्वेडं काथे पिवेत्तिद्धं मिश्रमिक्षुरसेन च ॥ ९॥" शस्यते बहुदोषाणां क्रूरकोष्टाश्च ये नराः ॥६॥ तन श्लोको। त्रिवृतयोर्भेदमाह--मूलं तु द्विविधमित्यादि । मुख्यतर- क्षीरे द्वौ द्वौ सुरा चैका काथा द्वाविंशतिस्तथा । मिति विरेचन क्रियायामेवाव्यापत्तिकखात् श्रेष्ठतरम् । सुकु-