पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७]] चक्रदत्तव्याख्यासंवलिता। ६३३ . . माराः शिशवश्च यद्यपि अविरेचनीया उक्ताः-तथापि क्षीरशुक्लां पयस्यां च यष्ट्याहं विधिना पिवेत् । तेषां विधीयमानं विरेचनं हितमिति ज्ञेयम् । मोहयेदित्या- | वातपित्तहितान्येतान्यन्यानि तु कफानिले ॥१६॥ दिना श्याममूलाया गुणकर्मणी ब्रूते--क्षिण्वीतेति धातुक्षयं क्षीरमांसेक्षुकाश्मयुद्राक्षापीलरसैः पृथक् । कुर्यात् ॥ ५॥ ६॥ सर्पिपा वातयोचूर्णमभयाधाशिकं पिवेत्॥ १७ ॥ गुणवत्यां तयोर्भूमौ जातं मूलं समुद्धरेत् । पिप्पलीलादिना पिप्पत्यादिद्रव्य मेदेन मूत्रेऽष्टादशयोगा- उपोप्य प्रयतः शुक्ले शुक्लवासा समाहितः॥ ७॥ नाह-मधुकेल्यादिनैकः प्रयोगः। अयं च संग्रहोक्तयोः यष्ट्या गम्भीरानुगतं श्लक्ष्णं न तिर्यग्विसृतं च यत् । द्वौ इत्यनयोरेकतरः । जीवकेत्यादिना चतुर्दशयोगान् तथा गृहीत्वा विसृजेत्काप्टं त्वचं शुप्का निधापयेत् ॥८॥ | यष्ट्याह मित्येकं वाह । अयं च संग्रहोकयोः यष्ट्या द्वौ इति यद्यपि मदनकल्प एव गुणवद्भमिजातलादिसामान्येन | द्वयोरन्यतरः। क्षुद्रा कोकिलाक्षः । क्षीरशुक्ला क्षीरविदारी । भेपजानामुक्कमेव तथापि गम्भीरानुगतलादिविशेपस्य तत्रा- पयस्याऽर्कपुप्पी । क्षीरेत्यादिना क्षीरादौ सप्तयोगगनाह । पील नुकत्येहाभिधाने सति तत्प्रसंगात् तत्किंचिदुच्यते-गुण- औत्तरपथिकं फलम् ॥ १२-१७ ॥ वत्येत्यादि । शुक्ल इति शुक्लपक्षे । गम्भीरानुगतमिति दूरात्प्र- लिहावा मधुसर्पिभ्यां संयुक्तं ससितोपलम् । विष्टम् । उद्धरेदगर्भमिति मूलस्यास्थि उद्धरेत् । निधापयेदिति अजगन्धा तुगाक्षीरी विदारी शर्करा निवृत् ॥१८॥ यथोकभैषज्यस्थापन विधानेन स्थापयेत् ॥ ७॥ ८॥ चूर्णितं क्षौद्रसर्पिा लीड्वा साधु चिरिच्यते । स्निग्धस्विन्नो विरेच्यस्तु पेयामात्रोपितः सुखम् । सन्निपातज्वरस्तम्भदाहतृष्णार्दितो नरः॥ १९ ॥ अक्षमात्रं तयोः पिण्डं विनीयाम्लेन ना पिवेत् ॥९॥ श्यामानिवृत्कपायेण कल्केन च सशर्करम् । गोऽव्यजामहिषीमूत्रसौवीरकतुपोदकैः । साधयेद्विधिवल्लेहं लियात्पाणितलं ततः ॥ २० ॥ प्रसन्नया त्रिफलया शतया च पृथक् पिवेत् ॥१०॥ लिह्याद्वा मध्वियादिना अष्टौ लेहानाह-लिह्याद्वेशादिना एकैक सैन्धवादीनां द्वादशानां सनागरम् । प्रथमो लेहः। अजगन्धा इत्यादिना द्वितीयः। अजगन्धा त्रिवृत्रिगुणसंयुक्तं चूर्णमुग्णाम्बुना पिवेत् ॥ ११॥ | अजामोदा । श्यामानिवृदियादिना तृतीयो लेहः । अत्र पेयामानोषित इति पूर्वदिने पेयामानाहारतया उपितः। शर्करात्रिपूर्णाभ्यां समाभ्यां काथपादिकाभ्यां लेहाः यद्यपि चान्यत्र विरेचनपूर्वदिनेषु तथैवाहारो नियमितः- कर्तव्याः॥१८-२०॥ 'लेहचद्वमुष्णं च व्यहं मांसरसौदनम्' इत्यनेन, तथापि | सक्षौद्रां शर्करां पक्त्वा कुर्यान्गाजने नो । निवृद्विरेचनप्रयोगे पूर्वदिने विशेपविधानात् पेयादानं ज्ञेयम् । क्षिपेच्छीते निवृचूर्ण त्यपत्रमरिचैः सह । किचेयमेव तद्वचनात् निग्धोप्णमांसरससाविता च क्रियमाणा | मात्रया लेहयदेतदीश्वराणां विरेचनम् ॥ २१ ॥ पूर्वोकनेहवद्वौप्णमांसरसौदनविरुद्धा भवति ॥ अक्षमात्र- कुडपांशावसानिक्षुद्राक्षापीलुपरूपकान् । मित्यादिना नवमिरम्लादिभिर्द्रव्यैर्नवयोगानाह-तयोरिति सितोपलात्पलं क्षौद्रात्कुडवाधं च साधयेत् ॥२२॥ श्यामानिदरुणनिवृतयोः । एतयोश्च मिलितयोः प्रत्येकं तं लेहं योजयेच्छीतं निवृवर्णन शास वित् । प्रयोगादि प्रागेव प्रतिपादितम् । अम्लेनेति कालिकेन । एतदुत्लन्नपित्तानामीश्वराणां विरेचनम् ॥ २३ ॥ एकैक्रमित्यादिना सैंधवादिभिर्द्वादशयोगानाह । सैंधवादयश्च सौमित्यादिना चतुर्थः । अत्र क्षौद्रपाकयोगमहिमा द्वादश रोगभिपग्जितीये लवणस्कन्धोका ज्ञेयाः । सनागरमिति | निवृचूर्णमानापादिकं बपत्रादीनां सौगन्धमात्र प्रयोजनवात्। नागरसहितं सत् प्रत्येकं सैंधवादीनो चूर्ण द्विगुणनिवृताचूर्णयुक्तं अन तु 'ईश्वराणां विरेचन' इति वचनेन सुकुमारलादस्निग्ध- पातव्यम् ॥ ९-११॥ विपयतामस्य दर्शयति । 'ईश्वरा हि प्रायेण सुकुमाराः पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली। स्निग्धाश्च भवन्ति' । कौडविकानित्यादिः पञ्चमः । अन्न सरलः किलिमं हिङ्गु भार्गी तेजोवती तथा ॥ १२॥ त्रिचूर्णमनिर्दिष्टमानं च प्रक्षेपन्यायात् लेहात्पादिकं कर्त- मुस्तं हैमवती पथ्या चित्रको रजनी वचा। व्यम् । उत्सन्नपित्तानामनुद्भूतपित्तानाम् ॥ २१-२३ ॥ स्वर्णक्षीर्यजमोदा च शृङ्गवेरं च तैः पृथकू । शर्करामोदकान्वर्तिगुलिकामांसपूपकान् । एकैकार्धाशसंयुक्तं पिबेगोमूत्रसंयुतम् ॥ १३ ॥ अनेन विधिना कुर्यात्पत्तिकानां विरेचनम् ॥ २४ ॥ 'मधूकाधीशसंयुक्तं शर्कराम्बुयुतं पिबेत् । पिप्पली नागरं क्षार श्यामानिवृतथा सह । जीवकर्पभको मेदां श्रावणी कर्कटाह्वयम् ॥ १४ ॥ लेहयेन्मघुना सार्ध श्लेष्मलानां विरेचनम् ॥ २५॥ मुद्गमाषाख्यपण्यौ च महती श्रावणी तथा । मातुलुङ्गाभयाधात्रीश्रीपर्णीकोलदाडिमात् । काकोली क्षीरकाकोली क्षुद्रां छिन्नरुहां तथा ॥१५॥ | सुमृष्टान्स्वरसांस्तैले साधयेत्तत्र चावपेत् ॥ २६॥ ८०