पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [कल्पस्थानम् ! सहकारात्कपित्थाञ्च मध्यमम्लं च यत्फलम् । कुष्टार्श:कामलामेहगुल्मोदरभगन्दरम् ॥ ४० ॥ पूर्ववद्वहलीभूते त्रिवृचूर्ण च साधयेत् ॥ २७ ॥ ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते । त्वक्पत्रकेशरैलानांचूर्णं च मधुमात्रया। कल्याणका इति ख्याताः सर्ववृतुपु यौगिताः ४१ लेहोऽयं कफपूर्णानामीश्वराणां विरेचनम् ॥ २८ ॥ इति कल्याणकगुडः। शर्करा इत्यादिना सितायोगांश्चतुरोऽतिदेशानुगुण्यात् लेहानां विटल्ल मिल्लादिना द्वितीयो मोदकः॥३६-४१॥ मध्य एवाह-अत्र वादयोपि शर्कराकृता एव ज्ञेयाः। अनेन विधिनेति इक्ष्वादिरससंस्कारेण त्रिचूर्णयोगेन च । पिप्पली व्योपत्वपत्रमुस्तैलाविडङ्गामलकाभयाः। नागरमित्यादिना पष्ठो लेहः । मध्यमित्यम्लकपित्थस्य मध्यं | समभागा सिपग्दद्याद्विगुणं च मकूलकम् ॥ १२ ॥ भागम् । अम्लं च यत् मातुलज्ञादि । पूर्ववदिति कौडविकान् त्रिवृतोऽष्टगुणं भागं शर्करायाश्च पद्गुणम् । (कौडविकांशान्)मातुलमादिरसानां दर्शयति ।। २४-२८ ॥ चूर्णितं गुडिकाः कृत्वा क्षौद्रेण पलसंमिताः ॥४३॥ पानकानि रसोन्यूपान्मोदकारागखाण्डवान् । भक्षयेत्कल्यमुत्थाय शीतं चापिवेजलम् । अनेन विधिना कुर्याद्विरेकार्थे कफाधिके ॥ २९ ॥ सूत्रकृच्छ्रे ज्वरे वम्यां कासे श्याले भ्रमे क्षये ॥४॥ भृङ्गैलाभ्यां समं नीलं तैत्रिवृतैश्च शर्करा। तापे पाण्ड्वामयेऽल्पेऽनो शस्ता नियन्त्रिताशिनः । चूर्ण फलरसक्षौद्रशक्तुभिस्तर्पणं पिबेत् ॥ ३० ॥ योगः सर्वविपाणां च मतः श्रेष्टो विरेचने ॥ १५ ॥ वातपित्तकफोत्थेपु रोगप्वल्पानलेपु च । मूत्राणां च रोगाणां विधिज्ञेनावचारितः। नरेपु सुकुमारेषु निरपायं विरेचनम् ॥ ३१ ॥ नाशयेन्सूत्रजान्रोगान् कृष्णानेयेण भापितः ॥६॥ पानकानीत्यादिनातिदेशानुगुण्यात् पानकादिपञ्चयोगानाह। विवृत्पलं द्विप्रसृतं पथ्या धान्योरुबूकयोः । रागप्रधानः पाडवो रागपाटवः। अनेन विधिनेति पूर्वलेहोक्तवि- दशैतान्मोदकान्कुर्यादीश्वराणां विरेचनम् ॥ ४७ ॥ धिना। शृशैलाभ्यामित्यादिना तर्पणयोग प्रथममेवाह । द्विती- निवृद्धैमवती झ्यामा नीलिनी हस्तिपिप्पली।' यस्तु तर्पणयोगो भविष्यति इति । मृगुडलक् । तैश्च शर्करेति समूला पिप्पली सुस्तमजमोदा दुरालभा ॥४८॥ मृलानीलीनिवृद्धिः। फलरसो दाडिमरसः ॥२९-३१॥ कार्पिकं नागरपलं गुडस पलविंशतिम् । शर्करा त्रिफला श्यामा निवृन्मागधिका मधुः । चूर्णितं मोदकान्कुर्यादुदुम्बरफलोपमान् ॥ १९ ॥ सोदकः सलिपातोवरक्तपित्तज्वरापहः ॥ ३२॥ हिङ्गसौवर्चलव्योपयमानीविडजीरकैः । त्रिवृच्छाणामतास्तिस्रस्तिस्रश्च त्रिफलात्वचः। वचाजगन्धात्रिफलाचव्यचित्रकधान्यकैः ॥५०॥ विडङ्गपिप्पलीक्षारं समास्तिस्त्रश्च चूर्णिताः॥ ३३॥ मोदकान्वेष्टयेचूर्णैस्तान्ततुम्बुरुदाडिमैः। लिह्यात्सर्पिगंधुभ्यां च मोदकं वा गुडेन च । त्रिकवंक्षणहृद्वस्तिकोष्ठार्शलीहशुलिनाम् । भक्षयन्त्रिप्परीहारसेतच्छोधनमुत्तमम् ॥ ३४ ॥ हिकाकासारुचिश्वासकफोदावर्तिनां शुभाः ॥५॥ गुल्मं प्लीहोदरं श्वासं हलीमकमरोचकम् । कफवातकृतांश्चान्यान्व्याधीनेतापोहति ॥ ३५॥ व्योपेयादिना तृतीयो मोदकः। अयं मोदकस्तन्त्रांतरे- शर्करेलादिमोदकः प्रथमः । तत्र च 'मोदके द्विगुणो गुडः' ऽभयाद्य इति ख्यातः।मकूलकं दन्ती। अत्र भकूलादीनामेका इति वचनात गुडशर्करां चूर्णाद्विगुणामिच्छन्ति । त्रिच्छाणा ! द्रव्यापेक्षया द्वैगुण्यं भवति । मधु च तायन्मानं यावता मोदको इत्यादिकेनेह मोदकवचनाच यद्यपि पठ्यते योगः तथाप्यस्य | भवति । केचिदत्र व्योपादिमिलितचूर्णात् दन्यादीनां द्वैगुण्यं लेहेनैव ग्रहणादयमष्टमो लेहो भवति ॥ ३२-३५ ॥ शब्दान्मन्यन्ते । द्राक्षेत्यादिना चतुर्थः । त्रिवृद्धैमवतीत्यादिना विडङ्गापिप्पलीमूलनिकलाधान्यचित्रकान् । पञ्चममोदकः पूर्यते । वेष्टयेदित्यवचूर्णयेत् ॥ ४२-५१॥ मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः ॥ ३६॥ | निवृतां कौर वीज पिप्पली विश्वसेपजम् । लवणान्यजमोदाच चूर्णितं कार्पिकं पृथक् । क्षौद्रद्राक्षारसोपेतं वाखेतद्विरेचनम् ॥ ५२ ॥ तिलतैलनिवृचूर्णभागौ चाष्टपलोन्मितौ ॥ ३७॥ त्रिवृहुरालभा मुस्ताशर्करोदीच्यचन्दनम्। धानीफलरसमस्यास्त्रीन्गुडार्धतुला तथा।' द्राक्षाम्बुना सयष्ट्यावसातलांजलदात्यये ॥५३॥ पक्त्वा मृद्वग्निना खादेद्वदरोदुम्बरोपमान् ॥ ३८॥ | त्रिवृतां चित्रकं पाठामजाजी सरलं वचाम् । गुडान्कृत्वा न चास्यं स्याद्विहाराहारयन्त्रणा। स्वर्णदुग्धी च हेमन्ते पिष्ट्वा तूष्णाम्बुना पिबेत् ५४ मन्दाग्नित्वं ज्वरं मूछी मूत्रकृच्छ्रमरोचकम्। शर्करा निवृता तुल्या ग्रीष्मकाले विरेचनम् । अस्वप्नं गात्रशूलं च कासं श्वार्स भ्रमं क्षयम् ॥३९॥ | निवृत्रायन्तिहपुषां सातलां कटुरोहिणीम् ।। ५५ 11