पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] चक्रदत्तव्याख्यासंवलिता। स्वर्णक्षीरी च संचूर्ण्य गोमूत्रे भावयेत्यहम् । यवैः श्यामात्रिवृत्वाथस्विन्नैः कुल्माषमम्भसा । एप सर्वर्तुको योगः स्निग्धानां मलदोपहृत् ॥५६॥ आसुतं पडहं पर्ण जातं सौवीरकं पिवेत् ॥६७ ॥ दुरालभा त्रिवृच्छ्यामा वत्सकं हस्तिपिप्पली । भृष्टान्मासतुपान्शुद्धान्यवांस्तचूर्णसंयुतान् । नीलिनी त्रिफला मुस्तं कटुका च सुचूर्णिता ॥५७॥ | आसुतानम्भसा तहत्पिवेजातं तुपोदकम् ॥ ६८ ॥ यवैरियादिना सौवीरकतुपोदके प्राह । एतौ द्वौ कांजिक- सर्पिर्मासरसोप्णाम्बुयुक्तं पाणितलं ततः। योगी। कुल्माष उत्स्विन्नयवपिष्टकम् । पछ इति धान्यादिराशौ। पिबेत्सुखतमं लेतद्रूक्षाणामपि शस्यते ॥ ५८ ॥ तचूर्णसंयुतानिति त्रिचूर्णसंयुतान् । तद्वदिति षडहपाले यूपणत्रिफलाहिङ्गुकार्पिकं त्रिवृतापलम् । स्थितान् ।। ६७ ॥१८॥ सौवर्चलार्धकर्प च पलार्ध चाम्लवेतसात् ॥ ५९॥ तथा मदनकल्पोक्तान्खाण्डवादीन्पृथग्दश । तच्चूर्ण शर्करातुल्यं मद्येनाम्लेन वा पिवेत् । | त्रिवृचूर्णेन संयोज्य विरेकार्थ प्रयोजयेत् ॥ ६९ ॥ गुल्मपाार्तिनुत्सिद्धं जीर्ण चाद्याद्रसौदनम्॥३०॥ तथेत्यादिना पाडवादियोगान् दशाह । दश पाडवादयो त्रिवृतां कौटजमित्यादिना पद्धृतुविहितान्योगान् “रूक्षाणा- वदरपाडवलेहं मोदकोत्कारिका तर्पणं शाकमांसरसयूपम- मपि शस्यते” इत्यन्तेनाह । सातला चर्मकशा । जलदासये द्यानां इति ग्रंथेन मदनकल्पोक्ताः ॥ ६९ ॥ शरदि हेमन्ते यद्यपि प्रवलशीतवाते विरेचनं निपिद्ध त्वक्केशराम्रातकदाडिमैला तथापि विधेयविहितं विरेचनमेव ज्ञेयम् । सर्वर्तुयोगौ सितोपलामाक्षिकमातुलुङ्गैः। दसते वसंतादौ च ज्ञेयो । निवृत्श्यामामित्यादिकोपि सर्व मद्यैस्तथान्यैश्च मनोनुकूलै- तुको योगः । त्र्यूषणमित्यादिचूर्णयोगो द्वितीयः ॥ ५२-६० ॥ र्युक्तानि देयानि विरेचनानि ॥ ७० ॥ सप्तलां त्रिफलां दन्ती निवृतां व्योपसैन्धवम् । शीताम्बुना पीतवतश्च तस्य कृत्वा चूर्ण तु सप्ताहं भाव्यमामलकीरसे। सिञ्चन्मुखच्छदि विघातहेतोः । तद्योज्यं तर्पणे यूपे पिशिते रागयुक्तिषु ॥ ६१.॥ हृद्यांश्च मृत्पुप्पफलप्रवाला- नम्लं च दद्यादुपजिघ्रणार्थम् ॥ ७१॥" निवृतां त्रिफलामित्यादिकस्तर्पणयोगः । एवं सर्वत्कयोगेन समं द्वौ तर्पणयोगौभवतः॥ ६१॥ संप्रति दशोत्तरं योगशतमभिधाय वांतिनिरासार्थ कृत्यत्रयेण समं विरेचनप्रयोगानाह-खकेशरेत्यादि ॥ ७० ॥ ७१॥ तुल्याम्लं निवृताकल्कसिद्धं गुल्महरं घृतम् । तत्र श्लोकाः। मूलं श्यामात्रिवृतयोः पचेदामलकैः सह । जले तेन कपायेण पक्त्वा सर्पिः पिबेन्नरः ॥ ६२ ॥ एकोऽम्लादिमिरष्टौ च दश हौ सैन्धवादिभिः । मूत्रेऽष्टादश ययौ द्वौ जीरकादौ चतुर्दश ॥७२॥ नियूहेण तयोर्युक्त्या सिद्धसर्पिः पिवेत्तथा । क्षीरादौ सप्तलेहेऽष्टौ चत्वारः सितयापि च । साधितं वा पयस्ताभ्यां सुखं तेन विरिच्यते ॥६३ पानकादिषु पञ्चैव पड़तौ पश्चमोदकाः ॥ ७३ ॥ तुल्याम्लमित्येकं घृतं, श्यामेत्यादि द्वितीयं, श्यामानिवृत् चत्वारश्च घृतक्षीरे द्वौ चूर्ण तर्पणे तथा । कपायेगेल्यादि तृतीयं । साधितं चेत्यादि क्षीरयोगमेकमाह। द्वौ मद्ये काञ्चिके द्वौ च देशान्ये खांडवादिपु ७४ घृतेन क्षीरेण च घृतेन क्षीरेण वैकेन मिलिखा बलारि घृतक्षी- श्यामायास्त्रिवृतायोश्च कल्पेऽस्मिन्समुदाहृतम् । राणि भवंति ॥ ६२-६३ ॥ शतं दशोत्तरं सिद्धं योगानां परमर्पिणा ॥ ७५ ॥ निवृन्मुष्टींस्तु सनखानप्टौ द्रोणे जले पचेत्। इति चरकसंहितायां कल्पस्थाने सप्तमोऽध्यायः॥७॥ पादशेपं कपायं तं शीतं गुडतुलायुतम् ॥ ६८ ॥ एकोम्लादिमिरियादिसंग्रहो व्यक्तार्थः। यष्टथाद्वाविति द्वयो- स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः। यष्ट्यावं निधिनेति जीवकादावेको मधुकेत्यादिना वापरः प्रलिप्ते विधिना मासं जातं तन्मात्रया पिवेत् ॥६५॥ ॥ ७२-७५ ॥ ग्रहणीपाण्डुरोगनं गुल्मश्वयथुनाशनम् । इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्ते सुरां वा विवृतापादकल्का तत्काथसंयुताम् ॥६६॥ विरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां अले द्रोण इलादिना प्रथमा सुरासुराम्लेत्यादिना द्वितीया कल्पस्थानव्याख्यायां श्यामानिवृत्कल्प- एवं द्वौ सुरायोगी भवतः । निद्योगयुकं किण्वं यस्यां सा व्याख्यायां सप्तमोऽध्यायः ।। तथा ॥ ६४-६६॥