पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ कल्पस्थानम् अष्टमोऽध्यायः। तदेव दशमूलस्य कुलस्थानां यवस्य च । कषाये साधितं कल्कैः सर्पिः श्यामादिभिः पिबेत् चतुरडलकल्पः। "आरग्वधो राजवृक्षः शम्याकश्चतुरगुलः। तदेवेत्यादिना च द्वितीयं घृतम् । श्यामादिभिरिति मदन- कल्पपटितनयमिः झ्यामानिवृती इत्यादिना ॥ १२ ॥ प्रग्रहः कृतमालश्च कर्णिकारोऽवघातकः॥१॥ ज्वरहद्रोगवातासृगुदावर्तादिरोगिए । दन्तीकाथेऽञ्जलि मजज्ञः शम्पाकस्य गुडस्य च । राजवृक्षोऽधिकं पथ्यो मृदुसंधुरशीतलः ॥२॥ दत्त्वामासार्धमासस्थमरिष्टं पाययेत च ॥१३॥ वाले वृद्ध क्षते क्षीणे सुकुमारे च मानके। यस्य यत्पानमन्नं च हृद्यं स्वादपि वा कटु । योज्योमृद्धनपायित्वाद्विशेपाचतुरगुलः ॥ ३॥ | लवणं वा भवेत्तेन युक्तं दद्याद्विरेचनम् ॥ १४ ॥" फलकाले फलं तस्य ग्राह्यं परिणतं च यत् । दंतीखादिना अरिष्टयोगमाह ! गुडस्य चांजलिमिति संबंधः। तेषां गुणवतां भारं सिकतासु निधापयेत् ॥ ४॥ | मासार्धमासस्थमिति साधमासस्थम् । यस्य यदित्यादिनाऽनुक्त- सप्तराबात्समुद्धृत्य शोपयेदातपे मिपक् । मपरापरसाधनं विधत्ते । हृद्येन हि विरेचनयोगस्य प्रियता ततो मजानमुद्धृत्य शुचौ भाण्डे निधापयेत् ॥५॥ स्यात् । पानमन्नं चेति हृद्यमित्यादिभिः प्रत्येक संवध्यते श्यामात्रिबृत्कल्पानंतरं मृदुविरेचनवसामान्यात् चतु- ॥ १३ ॥ १४ ॥ रंगुलकल्पो अभिधीयते । व्यवहारार्थ पर्यायानाह-आरग्वध तत्र ग्लोकाः। इत्यादि । अधिकं पथ्य इति ज्वरादिषु विशेषेण विरेचनप्रयोगो द्राक्षारसे सुरासीध्वोर्दधि चामलकीरसे। हितः। फलकाल इति उचितफलकाले। तेपामिति मज्ज्ञा । जात- सौवीरककपायाभ्यां बिल्वशम्पाकयोस्तथा ॥१५॥ मिति भूरिद्रव्योपलक्षणम् । मजानमिति फलमज्जानम् ॥१-५॥ | लेहोऽरिष्टो घृते द्वे च योगा द्वादश कीर्तिताः। द्राक्षारसयुतो देयो दाहोदावर्तपीडिते । | चतुरङ्गुलकल्पेऽस्मिन्युकुमाराः प्रकीर्तिताः ॥१६॥ चतुर्वर्पमुखे वाले यावद्दादशवार्पिके ॥ ६॥ इति चरकसंहितायां कल्पस्थाने अटमोऽध्यायः॥८॥ द्राक्षेत्यादि प्रथमो योगः । चतुर्वर्पमुखे वाले याचद्वादशवार्षिक द्राक्षेत्यादि संग्रहो व्यक्तः ॥ १५॥ १६ ॥ इत्यनेनास्य प्रयोगस्य चतुर्वपीदर्वाक् यावदूर्ध्व च द्वादशवपी. इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्त- दवश्यं विरेचनतयोपयौनिकता वालस्य निषेधयति ॥ ६॥ विरचितायामायुर्वेददीपिकायां कल्पस्थानव्याख्यायां चतुरङ्गुलमज्ञस्तु प्रसृतं वाथवाञ्जलिम् । चतुरंगुलकल्पव्याख्यायामष्टमोऽध्यायः ॥ सुरामण्डेन संयुक्तमथवा कोलसीधुना ॥ ७ ॥ दधिमण्डेन वा युक्तं रसेनामलकरय वा। नवमोऽध्यायः। कृत्वा शीतकपायं तं पिवेत्सौवीरकेण वा ॥८॥ तिल्वककल्पः। सुरामंडेनेति द्वितीयः अथवा कोलसीधुना सौवीरकेण वेत्यं- तिल्वकस्तु मतो लोध्रो बृहत्पवस्तिरीटकः । तेन योगत्रयमपरं व्यक्तम् ॥ ७॥८॥ | तस्य मूलत्वचं शुष्कामन्तर्वल्कलवर्जिताम् ॥ १॥ त्रिवृतो वा कपायेण मजकल्कं तथा पिबेत् । चूर्णयेत्तु त्रिधा कृत्वा द्वौ भागौ वाथयेत्ततः। तथा विल्वकपायेण लवणक्षौद्रलंयुतम् ॥९॥ लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् ॥२॥ त्रिवृतो वा कषायेण मज्ज्ञकल्कं तथा पिवेदिति सप्तमः । भागं तं दशमूलस्य पुनः काथेन भावयेत् ॥ ३॥ तथेत्यादिनाष्टमः । कपाययोगद्वयं जतूकर्णेप्युक्तमेव । त्रिः | शुष्कं चूर्ण पुनः कृत्वा तत ऊर्ध्वं प्रयोजयेत् ॥ द्विल्वकषावाभ्यां सक्षौद्रलवणो द्वौ इति । तेन पाठांतरं न चतुरंगुलवत् तिल्वकरयानपायिलाचतुरंगकल्पानंतरं तिल्व- प्रमाणम् संग्रहे च करिष्यति-कपाये च निवृतो विल्वकस्य | ककल्पोभिधीयते अंतर्बल्कलवर्जितमिति तिल्वकस्यांतर्वल्कलं च इति ॥९॥ कठिनं भवति तदर्थं तद्वर्जनम् । श्चोतयेदिति वचनेन षड्गुणद्रवे- कपायेणाथवा तस्य निवृचूर्ण गुडान्वितम् । • णैकविंशतिवारान् सावयेदिति ज्ञेयम् । मदनफले एवंभूतस्यैव साधयित्वा शनैलेह लेहयेन्मानया नरम् ॥१०॥ स्रावणस्य दृष्टत्वात् । भावनाविधिश्च निरंतरं कृत एव ॥१-३॥ चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियाद्भुतम् । धितकसुरामण्डसूत्रैर्वदसीधुना। मज्ज्ञः कल्केन धात्रीणां रसे तत्साधितं पिबेत् ११ रसेनामलकानां वा ततः पाणितलं पिवेत् ॥४॥ कषायेणेत्यादिको लेहो नवमः। चतुरंगुलेत्यादिना प्रथम दधिमंडेत्यादिना पिवेदित्यंतेन पंचयोगाः। मेषशृंगीत्यादिना घृतं मज्ज्ञ इति चतुरंगुलमज्ज्ञः ॥ १०॥ ११ ॥ विशिष्टसौवीरकेण योग एकः ॥ ४ ॥