पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १० चक्रदत्तव्याख्यासंवलिता। सुर लोध्रकपायेण जातां पक्षस्थितां पिवेत् । प्रोक्त ज्ञेये । तथा च चतुरंगुलकल्पेन लोध्रादीनां लोध्रधृते सेपशूद्भयभयाकृष्णाचिनकैः सलिले शृते ॥५॥ भवतः॥ पंच ध्यादिमिरित्यादि संग्रहो व्यक्तः ॥१४-१६॥ तत्तुलां सुनुयात्तञ्च जातं सौवीरकं यदा इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्त- भवेदञ्जलिना तस्य लोध्रकल्कं पिवेत्तदा ॥६॥ चिरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां दन्तीचित्रकयोद्रोणे सलिलस्याढकं पृथक् । कल्पस्थानव्याख्यायां तिल्पककल्पव्याख्या संवाथ्य च गुडस्यैकां तुलां लोध्रस्य चाललिम्॥७॥ नाम नवमोऽध्यायः॥ आवपेत्तत्परं पक्षान्मद्यपानाद्विरेचनम् । तिल्वकस्य कपायेण दशकृत्वः सुभावितम् ॥ ८॥ दशमोऽध्यायः। मात्रां कम्पिल्लकस्यैव कपायेण पुनः पिवेत् । सुधाकल्पः। सुरामित्यादिना सुरायोगावाह । कंपिालकस्येत्यादिना कंपि- "विरेचनानां सर्वेषां सुधा तीक्ष्णतमा मता । लकयोगमाह । कंपिल्लको गुंडारोवनिका । मात्रामिति तिल्वक सङ्घातं तु मिनत्त्याशु दोषाणां कष्टविभ्रमात् ॥ १॥ चूर्णमात्रा ॥५-८॥ तस्मान्नैपा मृदौ कोष्ठे प्रयोक्तव्या कदाचन । चतुरडलकल्पेन लेहोऽन्यः कार्य एव च ॥९॥ न दोपनिचये चाल्पे सति वान्यपरिक्रमे ॥२॥ त्रिफालायाः कषायेण ससपिमधुफाणितः । पोडशसंख्यामभिधायकतिल्वककल्पानंतरं यथाक्रममधिक- लोध्रचूर्णयुतः सिद्धो लेहः श्रेष्ठो विरेचने ॥१०॥ संख्याप्रयोगामिधानक्रमात् विंशतियोगाभिधायकसुधाकल्पो- तिल्पकस्य कपायेण कल्केन च सशर्करः। मिधीयते । इतवानंतरमतिरिक्तसंख्याभिधानक्रमेणैव नव- सधृतः साधितो लेहः सच श्रेष्ठो बीरेचने ॥ ११॥ त्रिंशत्प्रयोगाभिधायकसुधाकल्पोमिधास्यते ॥ चतुरंगुलेयादिना प्रथमो लेहः । चतुरंगुलकल्पेनेति कषाये विरेचनानामिति विरेचनद्रव्याणां ॥ कष्टनिभ्रमादिति दुःखसा- णावा तस्य इत्यादिनोक्तविधानेन । तेन अन तिल्वकक्वाथेन ध्यविभ्रमजनिका । तस्मादिति अतितीक्ष्णलात् कष्टविभ्रमत्वाच । गुडान्वितत्रियचूर्ण पक्त्वा लेहः कर्तव्यः। त्रिफलाया इत्यादिना | सत्ति मार्गक्रम इति । उपक्रममार्गातरे सति न सुधा प्रयोक्तव्या, द्वितीयो लेहः । तिल्पकस्येवादिना तृतीयः ॥ ९-११ ॥ तेन गत्यंतरासंभव एव सुधा प्रयोक्तव्या इत्यर्थः ॥ १॥२॥ अष्टाप्टौ त्रिवृतादीनां मुष्टींश्च सनखान्पृथक् । पाण्डुरोगोदरे गुल्मे कुष्ठे दूधीविषादिते । द्रोणेऽपां साधयेत्पादशेपे प्रस्थं घृतात्पचेत् ॥१२॥ श्वयथौ मधुमेहे च दोपविभ्रान्तचेतसि ॥ ३॥ पिष्टैस्तैरेव बिल्वांशैः समूबलवणैरथ । रोगैरेवंविधर्मस्तं ज्ञात्वा सप्राणमातुरम् । ततो मानां पिवेत्काले श्रेष्ठमेतद्विरेचनम् ॥ १३ ॥ प्रयोजयेन्महावृक्षं सम्यक् स ह्यवचारितः॥४॥ अष्टाष्टानित्यादिना प्रथमं घृतम् । सनखानिति विद्यमाननखान्। पांडुरोग इत्यादौ मधुशब्देन प्रमेहा एवोच्यते विशिष्टतु अन्न त्रिवृदादिगृहीतलोध्रस्य प्रधानत्वात् द्विगुणो भागो भवति। वातिकमधुमेहश्चासाध्य एव । तेन तं प्रति विरेचनोपदेशो- 'उक्तं हि जतूकर्णे-त्रिवृदादिद्विगुणः क्वाथ इति । समभागत्वे | इनर्थक एव स्यात् । मधुमेहशब्दश्च यथा प्रमेहमान एव वर्तते लोध्रस्य प्रयोगस्य केन विशेषः स्यात् । तस्मात् यथाव्याख्यात- तत् प्रतिपादितमेव प्रमेहचिकित्सिते । दोपवृद्ध्या विभ्रांतं चेतो मेव साधु । लवणमप्यत्र पलांशमेव ॥ १२॥ १३ ॥ यस्मिन् तस्मिन् विभ्रांतचेतसि उन्मादे। सप्राणमिति बलवंतम्। लोध्रकल्केन मूत्राम्ललवणैश्च पचेद्भुतम् । प्रवरो वहुकंटक इति अनतितीक्ष्णतयाल्पकंटकः महाक्षतः चतुरङ्गुलकल्पेन सर्पिषी द्वे च साधयेदिति ॥१४श्रेष्ठ इत्यर्थः ॥ ३ ॥ ४ ॥ तत्र श्लोको। सद्यो हरति दोपाणां महान्तमपि संचयम् । पञ्च दध्यादिमिस्त्वेकः सुरासौवीरकेण च । द्विविधः स मतो यैश्च बहुभिश्चैव कण्टकैः ॥५॥ सुतीक्ष्णैः कण्टकैरल्पैः प्रवरो वहुकण्टका। एकोऽरिष्टस्तथा योग एकः कम्पिल्लकेन च ॥ १५ ॥ लेहानयो घृतेनापि चत्वारः संप्रदर्शिताः। स नाना तु गुडानन्दी सुधा निस्त्रिंशपनकः ॥६॥ तं विपाट्याहरेक्षीरं शस्त्रेण मतिमान्भिपक् । योगास्ते लोभ्रमूलानां कल्पे पोडश दर्शिताः ॥१६॥ द्विवर्ष वा त्रिवर्ष वा शिशिरान्ते विशेषतः ॥ ७ ॥ इति चरकसंहितायां कल्पस्थाने नवमोऽध्यायः ॥९॥ ताविति खल्पकंटकवहुकंटकौ महावृक्षौ । यद्यपि मदनकल्पे लोध्रेत्यादि द्वितीयं घृतम् । चतुरंगुलेत्यादिना घृतद्वयमति- शरदि त्वकंदक्षीराणि इत्युक्तं तथापि सुधानामन शिशिरांते दिश्यते । एवं धृतेन च चत्वारो योगा भवंति । चतुरंगुलवृते, क्षीरग्रहणमपवादरूपं ज्ञेयम् । शिशिरस्य शेषा दिवसाः शिशि- चचतुरंगुलसिद्धात इत्यादिना तथा तदेव दशमूलस्य इत्यादिना.रांताः ॥५-७ ॥